व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्

Обучение трейдингу

किं व्यापारं जीवनयापनं कर्तुं शक्यते तथा च कथं कर्तव्यम्, स्टॉक एक्स्चेन्ज् इत्यत्र व्यापारं कुर्वन्तः नवीनव्यापारिभ्यः किं ज्ञातव्यं विचारणीयं च। बहवः आरम्भकाः हॉलीवुड्-चलच्चित्रव्यापारिणः प्रतिबिम्बं कल्पयितुं शक्नुवन्ति । आधुनिकप्रवृत्तयः अस्मिन् प्रतिबिम्बे योगदानं दत्तवन्तः: प्रशिक्षणपाठ्यक्रमस्य विज्ञापनं वा सूचनासंसाधनं वा व्यापारिणं स्वतन्त्रव्यक्तिरूपेण स्थापयति यः भोगवादीजीवनशैल्याः नेतृत्वं करोति तथा च केवलं आयस्य कृते व्यापारं करोति। एतादृशं प्रतिबिम्बं वास्तविकतायाः कियत् अनुरूपं भवति इति चिन्तयामः तथा च व्यापारे धनं प्राप्तुं शक्यते वा?

किं व्यापारः कः व्यापारी इति

व्यापक अर्थ में व्यापार में प्रतिभूतियों एवं संपत्तियों का व्यापार शामिल है। व्यापारी के गतिविधि का स्थान – शेयर एवं वित्तीय बाजार। व्यापारकार्यक्रमाः स्वस्य पक्षतः अपि च स्वग्राहकानाम् पक्षतः च क्रियन्ते, ये तेभ्यः निवेशार्थं स्वनिधिं न्यस्यन्ति व्यापारः शेयर-विनिमय-स्थानेषु भवति । व्यापारक्रियायाः आधारः द्वयोः पद्धतियोः न्यूनीकृतः भवति- १.

  1. विपण्यमूल्यात् सस्तानि प्रतिभूतिनि सम्पत्तिश्च क्रीणीत, महत्तराणि विक्रयन्तु, राशिभेदात् स्वलाभं अर्जयन्तु।
  2. सम्पत्तिनां कृते अनुबन्धस्य निष्कर्षः, अथवा आस्थगितप्रसवशर्तयुक्तप्रतिभूतिः । एवं सति तेषां कृते मूल्यपातस्य चरणे सम्पत्तिः अधिगता भवति । व्यवहारस्य व्ययः किञ्चित् अधिकः भवति तथा च एतत् मूल्यं पूर्वमेव भुक्तं भवति।

स्टॉक एक्सचेंज इत्यत्र व्यापारः अर्थव्यवस्थायां नवीनता नास्ति। शेयर-विनिमयस्य प्रथमानि उपमाः तस्मिन् काले आविर्भूताः यदा लेखा-एककरूपेण धनं मानवजीवने एव प्रविष्टं भवति स्म । आधिकारिकतया एषः व्यवसायः स्टॉक-वित्तीय-विनिमय-संस्थानां निर्माणानन्तरं प्रादुर्भूतः । रूसदेशे १८ शताब्द्याः मध्यभागे एतादृशाः आदानप्रदानाः प्रादुर्भूताः । २० शताब्द्याः आरम्भपर्यन्तं तेषां संख्या वर्धमाना आसीत् ।

व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्
व्यापारिणः जीवनम् – अस्य कृते सर्वे सज्जाः न सन्ति

अपवादः सोवियतकालः आसीत्, यदा स्टॉक-एक्सचेंज-मध्ये व्यापारः मुद्रा-अनुमानम् इति उच्यते स्म, व्यापारिणः च विधिपूर्वकं दण्डिताः आसन् । १९९० तमे दशके आरभ्य आदानप्रदानस्य पुनः आरम्भः अभवत् ।

अनुमतिं प्राप्य एकवर्षेण अन्तः मास्कोनगरे ८० तः अधिकाः आदानप्रदानानि प्रादुर्भूताः । ते कच्चामालं, प्रतिभूतिः, निजीकरणं च सम्पत्तिं विक्रीयन्ते स्म । मास्को-नगरस्य अन्तरबैङ्क-विनिमयस्य स्थापना १९९२ तमे वर्षे अभवत् । १९९५ तमे वर्षे एतत् शेयर-विनिमयं प्रादुर्भूतम् । https://articles.opexflow.com/stock-exchange/moex.htm प्रौद्योगिक्याः उन्नतिः अस्य क्षेत्रस्य नूतनस्तरं प्राप्तुं शक्नोति, येन नूतनव्यापारिणां विस्तृतपरिधिं प्राप्तुं शक्यते। व्यापारिणः प्रायः निवेशकाः इति उच्यन्ते । परन्तु एतयोः वर्गयोः मध्ये भेदः अस्ति । एते व्यक्तिः विनिमयव्यवहारेषु मुख्याः व्यक्तिः भवन्ति । परन्तु एषा विपण्यप्रतिभागिनां समग्रसूची नास्ति :

  1. निवेशकः सः व्यक्तिः भवति यः दीर्घकालीननिवेशपरियोजनासु निवेशं कर्तुं योजनां करोति । निवेशकानां कृते अपेक्षितलाभस्य समयः परिमाणं च महत्त्वपूर्णम् अस्ति ।
  2. व्यापारी सः व्यक्तिः भवति यः प्रत्यक्षतया स्टॉक-एक्सचेंज-मध्ये कार्येषु संलग्नः भवति । योग्यतायाः व्याप्तेः पदानाम् उद्घाटनं समापनञ्च, रणनीतयः विकसितुं, प्रवृत्तीनां विश्लेषणं, इत्यादीनि सन्ति ।
  3. दलालः एकः कडी अस्ति यः निवेशकेन व्यापारिणा च सह विपण्यं संयोजयति ।

व्यापारिणः निवेशकस्य च भूमिकासु बहु साम्यं वर्तते । तेषां कार्येषु एव भेदः अस्ति । एकः व्यापारी अल्पकालिकलक्ष्याणि साधयितुं शक्नोति, सम्पत्ति-अनुमानं कर्तुं शक्नोति। निवेशकव्यवहारं वर्षाणि यावत् तानयितुं शक्यते।
व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्

एक सफल व्यापारी का मनोविज्ञान

धनव्यापारं कथं करणीयम् इति प्रश्ने मनोविज्ञानस्य महत्त्वपूर्णं स्थानं दत्तम् अस्ति। व्यापारे मनोविज्ञानं बहु अस्ति। जोखिमप्रबन्धनस्य प्रत्यक्षसम्बन्धः भावनियन्त्रणक्षमतायाः सह भवति । प्रवृत्तिः, प्रवृत्तिः, तेषां विश्लेषणं च जनसमूहस्य व्यवहारस्य आधारेण भवति । मनोविज्ञानस्य ज्ञानं क्रीडकानां व्यापारधारं प्राप्तुं साहाय्यं करोति। कथं कार्यं करोति ? वयं सर्वेक्षणं कृतवन्तः, यस्य परिणामेषु ज्ञातं यत् व्यापारिणः प्रायः द्वयोः विषययोः विषये चिन्तिताः भवन्ति : धनस्य अभावः, धनं प्राप्तुं इच्छा च धनस्य अभावस्य समस्यायाः समाधानं क्रमेण पूंजीवृद्ध्या करणीयम् इति अनुशंसितम्। जोखिमस्य स्तरं नियन्त्रयितुं महत्त्वपूर्णम् अस्ति। तदनन्तरं वयं व्यापारिणः मार्गे सामान्यमनोवैज्ञानिकबाधाः, तेषां समाधानस्य उपायान् च विचारयिष्यामः ।

परिणामे आसक्तिः

प्रत्येकं व्यवहारात् अर्जनस्य नित्यं इच्छा व्यापारिणं त्वरितपदं प्रति धक्कायति। ते स्टॉप लॉस् चलित्वा, स्वस्थानस्य औसतं कृत्वा इत्यादिभिः स्वरणनीतयः भङ्गयितुं आरभुं शक्नुवन्ति । हानिपरिहारार्थं कोलाहलः सफलव्यापारस्य बाधकः भवति । एतादृशस्य प्रभावस्य परिहाराय अंशकालिकनियोगेन सह शेयर-विनिमय-क्षेत्रे कार्यं आरभ्यत इति अनुशंसितम् । तत्सङ्गमे व्यापारिणः समानान्तरं स्थिरं आयस्य स्रोतः भवितुमर्हति । एतेन महत्त्वपूर्णविपण्यनिवृत्तेः अवधिमध्ये बीमा भविष्यति। अपि च, एषः दृष्टिकोणः प्रशिक्षणस्य अवधिकाले आदानप्रदाने प्रथमपदेषु च समर्थनं करिष्यति।

स्टार्ट-अप पूंजी की आवश्यकता

आरम्भार्थं भवतः धनं भवितुमर्हति। व्यापारे कियत् अर्जयितुं शक्यते इति प्रश्नस्य उत्तरं तेषां परिमाणस्य आधारेण भवति। शोधं दर्शयति यत् $१,००० निक्षेपः प्रतिवर्षं प्रायः २०० डॉलरं प्राप्तुं शक्नोति। अधिकं अर्जयितुं आरम्भिकपुञ्जस्य अन्ते अतिरिक्तशून्यानि भवितुमर्हन्ति । परन्तु व्यापारिणः स्वकीया पूञ्जी यथा यथा बृहत् भवति तथा तथा तस्य जोखिमाः अधिकाः भवन्ति। सामान्यगतिशीलतायाः परं गच्छन्ति ये यादृच्छिकलाभाः प्रायः अनन्तरं हानिभिः सह भवन्ति । उदाहरणरूपेण हेज फण्ड् दृष्टिकोणं विचार्यताम्। केवलं महत्त्वपूर्णपुञ्जी एव तेषां निरन्तरं आयं अर्जयितुं शक्नोति। अत्यन्तं सफलाः व्यापारिनः स्वकीयं हेज फण्ड् उद्घाटयन्ति ।
व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्

न कश्चित् हानिभ्यः मुक्तः भवति

यदि भवान् जोखिमं प्रभावीरूपेण प्रबन्धयति अपि च कठोर-अनुशासनं धारयति चेदपि, एतादृशाः क्षेत्राणि सन्ति यत्र भवान् धनस्य हानिम् कर्तुं शक्नोति । कथयतु एकस्य व्यापारिणः $6,000 निक्षेपः अस्ति। सः दिवसव्यापारात् वर्षे अनुमानतः $3,000 अर्जयति
.. परन्तु सर्वाणि $३००० लाभरूपेण तस्य जेबं न गच्छन्ति। मानातु, सम्पत्तिक्रयविक्रये सः आयोगं ददाति, यस्य कुलराशिः प्रतिव्यवहारः $५ भवति । यदि वयं वार्षिकव्यवहारसङ्ख्यां गणयामः, तथा च तेषु शतशः भवितुं शक्नुवन्ति तथा च आयोगस्य उपरि कुलराशिः, तर्हि एकः शिष्टा राशिः बहिः आगच्छति यत् व्यापारी स्वस्य आयतः दत्तवती। यदि व्यापारी दलालं न चिनोति, आयोगानां गणनां न करोति तर्हि एतत् भवति । प्रथमदृष्ट्या ते तुच्छमात्रा इव दृश्यन्ते, परन्तु गणितेन सह विवादं कर्तुं न शक्यते । परन्तु सुसमाचारः अस्ति यत् व्यापारिणः एतादृशान् प्रश्नान् अनुकूलितुं क्षमता अस्ति। परन्तु यदि भवन्तः कञ्चन दलालं प्राप्नुवन्ति यस्य आयोगः $1 वा $2 वा न्यूनः भवति तर्हि किम्? तदा वार्षिकशेषं अपि व्यापारिणः पक्षे महत्त्वपूर्णरूपेण परिवर्तते।
व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्

तर्हि किं कर्तव्यम् ?

व्यापारे वास्तविकरूपेण धनं प्राप्तुं किं महत्त्वपूर्णं वस्तु अस्ति? रणनीत्यां रहस्यं वा सफलं जोखिमविविधीकरणं वा? उत्तरम् अन्यस्मिन् विमाने निहितम् अस्ति यत् लेनदेनस्य आवृत्तिः लाभस्य स्तरं प्रभावितं करोति। व्यापारस्य तुलना मुद्रायाः क्षेपणेन सह कर्तुं शक्यते। यदि शिरः उपरि आगच्छन्ति, तर्हि $1 लाभः प्रकाशते, पुच्छानां कृते, भवान् सशर्तरूपेण $2 गणयितुं शक्नोति। परन्तु यदि भवान् केवलं एकवारं मुद्रां क्षिप्तुं शक्नोति तर्हि जीवने आर्थिकसन्तुलनं परिवर्तयितुं असम्भाव्यम्। यदि भवन्तः प्रतिदिनं २०० वारं मुद्रां क्षिपन्ति तर्हि तस्य परिणामः पूर्वमेव भिन्नः भविष्यति। परन्तु अल्पकालीनव्यापारस्य विषये आवृत्तिः अधिकतमं कर्तुं शक्यते वा, यत्र स्वचालितरणनीतिषु बहुधा निर्भरं भवति? विर्तुः अस्य दृष्टिकोणस्य आईपीओ उदाहरणं प्रकाशितवान् । २००९ तमस्य वर्षस्य जनवरी-मासस्य १ दिनाङ्कात् २०१३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनीयाः दैनिक-उच्च-आवृत्ति-व्यापारे सर्वेषु १२३८ दिवसेषु केवलं एकः एव हानिः आसीत् न तु प्रत्येकं व्यापारी तादृशीम् गतिशीलतां पुनः पुनः कर्तुं शक्नोति इति भावः । परन्तु अत्
उच्च-आवृत्ति-व्यापारः प्लस्-सहितं निश्चित-कालस्य समापनस्य अवसरं वर्धयति । व्यापारः – किम् अस्ति, प्रकाराः प्रक्रिया च कथं भवति, आरम्भिकाव्यापारिणां कृते आद्यतः पुस्तकानि: https://youtu.be/LtxCOlPw4Yw

किमपि न कृत्वा व्यापारं कृत्वा धनं कुरुत

अत्र एकः गम्भीरः आँकडा अस्ति यत् केवलं प्रायः १०% व्यापारिणः प्रभावी इति मन्यन्ते । केवलं १% जनाः एव वस्तुतः महतीं राशिं अर्जयन्ति, ८९% जनाः नियमितरूपेण स्वनिधिं हानिम् अनुभवन्ति । जडतायाः कारणेन पुनः एकः नवीनव्यापारी प्रश्नं पृच्छति यत् व्यापारे धनं प्राप्तुं शक्यते वा ? तेषु ८९% मध्ये कथं न भवेत् इति रणनीतिविरोधी अस्ति ये धनहानिम् अनुभवन्ति। यत्र सर्वेषां हानिः भवति तत्र धनस्य हानिः न भवेत् इति कृते निश्चितकालं यावत् किमपि कार्यं न करणीयम् । इत्थं च, विपण्यं स्वजीवनं जीवति, सक्रियव्यापारिणः धनस्य हानिम् अनुभवन्ति। न त्वं किमपि हानिम् अनुभवसि, परन्तु त्वं किमपि अपि न लभसे। एतेन वित्तीयसन्तुलने परिवर्तनं न भवति, परन्तु विश्लेषणदृष्ट्या एतत् कारकं रोचकं भवितुम् अर्हति । यदि वयं सक्रियव्यापारिणां हानिः कियत् इति गणयामः, स्वस्य सम्भाव्यहानिना सह च तुलनां कुर्मः तर्हि

रूसदेशे धनव्यापारं कर्तुं शक्यते वा – रूढिवादाः तथ्यानि च

भवन्तः कस्मिन् अपि देशे व्यापारे अर्जितुं हानिम् वा कर्तुं शक्नुवन्ति। अन्तर्जालद्वारा सर्वेषां कृते समानरूपेण परिस्थितयः सुलभाः कृताः सन्ति। अधुना व्यक्तिस्य स्थानं निर्णायकं भूमिकां न निर्वहति। परन्तु अन्ये बहवः कारकाः सन्ति ये भवन्तः प्रतिदिनं, अथवा प्रतिवर्षं व्यापारात् कियत् अर्जयितुं शक्नुवन्ति इति प्रभावितं कुर्वन्ति। एते कारकाः अस्मिन् क्षेत्रे प्राप्तेन सूचनाशब्देन सह सम्बद्धाः सन्ति । तान् विस्तरेण विचारयामः-

  1. व्यापारः, निवेशः, क्रिप्टोमुद्राः इत्यादयः द्यूतम् अस्ति .” तत्र तादृशी रूढिः । वस्तुतः एतेषु क्षेत्रेषु कोटि-कोटि-रूप्यकाणां धनं भ्रमति । ये अस्मिन् वातावरणे सफलतया एकीकरणं कर्तुं न शक्तवन्तः तेषां कृते रूढिवादस्य प्रचारः भवति । तथा च सांख्यिकीनुसारं एते न्यूनातिन्यूनं ६०% जनाः सन्ति ये यात्रायाः आरम्भे दृढनिश्चयाः आसन्।
  2. अर्थशास्त्रे वित्तक्षेत्रे वा पृष्ठभूमिं विद्यमानः एव व्यक्तिः एव सफलतया निवेशं कर्तुं शक्नोति |” अभ्यासः दर्शयति यत् अनेके सफलाः व्यापारिनः अस्मिन् क्षेत्रे यदृच्छया आगतवन्तः, ते चिरकालात् अन्यविशेषज्ञरूपेण कार्यं कुर्वन्ति स्म । सफलनिवेशकानां मध्ये मानवतावादी अपि सन्ति ।
  3. भवन्तः केवलं अतिरिक्तकोटिभिः सह व्यापारं क्रीडितुं शक्नुवन्ति .” अद्यतनस्य युवानां करोडपतिनां कतिपयानि शतानि डॉलर-रूप्यकाणि आरभ्यन्ते इति बहवः उदाहरणानि सन्ति। व्यापारसिद्धान्ते जोखिमविविधीकरणे पर्याप्तं ध्यानं दत्तं यत् जनानां धनहानिः न भवेत् । उत्तोलनेन अन्येषां ऋणं गृहीतं धनं उपयोक्तुं शक्यते।
  4. यदि भवन्तः उत्तमं अध्ययनपाठ्यक्रमं प्राप्नुवन्ति तर्हि भवन्तः अत्यन्तं प्रभावी व्यापारी भवितुम् अर्हन्ति .” “इन्फोजिप्सी” इत्यस्य विपणनग्रन्थेभ्यः एषा रूढिः निर्मिता अस्ति । निवेशस्य क्रिप्टोमुद्राणां च विषयस्य वर्धमानसान्दर्भिकतायाः कारणात् अस्मिन् क्षेत्रे शैक्षिकसामग्रीणां मागः अपि वर्धितः अस्ति । “एकसप्ताहे भवन्तं करोडपतिं करिष्यन्ति इति जादूपाठ्यक्रमाः” विक्रीय बहुधा भ्रष्टाचारिणः उद्भूताः सन्ति। वस्तुतः प्रत्येकस्य व्यापारिणः कृते प्रशिक्षणम् आवश्यकम् अस्ति। परन्तु अस्मिन् क्षेत्रे ज्ञानस्य सारः कोटिरूप्यकाणां निर्माणं न भवति। पर्याप्तपाठ्यक्रमाः अत्यन्तं विशिष्टानि वस्तूनि शिक्षयन्ति: कथं विपण्यं विश्लेषणं कर्तव्यम्, प्रवृत्तिः कथं अनुसरणं कर्तव्यम्, विपण्यव्यवहारस्य पूर्वानुमानं, हानिबीमाप्रौद्योगिकीः इत्यादयः।
  5. व्यापारः सुलभं धनम् अस्ति .” वस्तुतः व्यापारिणां मनोवैज्ञानिकभारः अत्यन्तं उच्चः भवति । आरम्भे कोऽपि लाभस्य गारण्टीं न ददाति। व्यावहारिककौशलस्य प्रशिक्षणं विकासं च कर्तुं शेयर-विनिमय-क्षेत्रे वर्षाणि व्यतीतानि भवन्ति । केनापि सामाजिकसङ्कुलं न प्रदत्तं भवति। असफलव्यवहारसम्बद्धाः स्वकीयाः भावाः वर्तमानकाले भविष्ये च समस्यानां स्रोतः भवितुम् अर्हन्ति, येन नूतनानां रणनीतयः कार्यान्वयनम् अवरुद्धं भवति

वित्तीयविपण्यस्य संरचना यथा अवगम्यते तथा तथा एतादृशाः रूढिवादाः स्वयमेव विलीनाः भवन्ति । परन्तु अस्मिन् क्षेत्रे विज्ञापनेन सह सावधानः भवितुं सार्थकता वर्तते। विपणनं विज्ञापनं च भावानाम् प्रभावं करोति, व्यापारस्य क्षेत्रं च तेषां कृते भवति ये समीक्षात्मकचिन्तनैः मित्राणि सन्ति, भावानाम् प्रभावेण स्वस्य सतर्कतां न हास्यन्ति
व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्

सफलता एवं असफलता की वास्तविक कहानियां

व्यापारक्षेत्रं चक्करप्रदसफलतायाः, हास्यास्पदविफलतानां च कथाभिः परिपूर्णम् अस्ति । अस्मिन् क्षेत्रे विशेषज्ञाः चीनदेशस्य व्यापारिणः चेन् लिकुई इत्यस्य नाम सुविदिताः सन्ति । अयं पुरुषः २००८ तमे वर्षे सामान्यसंकटस्य पृष्ठभूमितः स्वस्य पूंजी ६०,०००% वर्धयितुं समर्थः अभवत् । अनेकाः ट्विटर-उपयोक्तारः कस्यचित् cissan_9984 इत्यस्य प्रोफाइलं अनुसरन्ति । एकः गुप्तः व्यक्तिः स्वस्य प्रकरणानाम् स्क्रीनशॉट् प्रकाशयति, यत्र सः २ वर्षेषु प्रायः $१८०,०००,००० अर्जितवान् । सः पुरुषः तत्र न स्थगितवान्, जनसामान्यं प्रति स्वमुखं न प्रकाशितवान्, अपितु केवलं व्यापारं निरन्तरं कुर्वन् अस्ति। तेषु अधिकांशः पुस्तकलेखकाः भवन्ति, तेषां विक्रयात् अतिरिक्तकोटिरूप्यकाणि अर्जयन्ति च । विभिन्नसूचनास्रोतेषु देशे, वर्षेण, पूञ्ज्याः परिमाणेन, व्याप्तेः इत्यादिषु उत्तमव्यापारिणां क्रमाङ्कनं भवति । वैश्विकव्यापारक्षेत्रे निम्नलिखितव्यक्तयः सर्वोत्तमाः इति मन्यन्ते ।

  • लैरी विलियम्स . तस्य घटना अस्ति यत् सः एकस्मिन् वर्षे १०,००० डॉलरात् १,१००,००० डॉलरं प्राप्तुं समर्थः अभवत् । तस्य ४० वर्षाणां व्यापारानुभवः अस्ति । सः स्वपुस्तकानि प्रकाशयति, अतिरिक्तं तेभ्यः कोटिरूप्यकाणि अर्जयति ।
  • पीटर लिञ्च् . अयं पुरुषः निवेशकः न जातः। सः ५२ वर्षे एकः अभवत् । सः १७ सहस्र डॉलरस्य आरम्भिकपुञ्जेन सह त्रयवर्षेषु द्विकोटि-अमेरिकीय-डॉलर्-अधिकं अर्जयितुं समर्थः अभवत् ।
  • जार्ज सोरोस् . सोरोस् इत्यस्य कोटिरूप्यकाणि अनुमानेन अर्जिताः इति अफवाः सन्ति। तस्मिन् एव काले सः तान्त्रिकविश्लेषणेन सह मैत्रीपूर्णः नासीत् । सः शीघ्रमेव अनेकाः हेज फण्ड्-संस्थाः स्थापयितुं समर्थः अभवत्, येन तस्य पूंजी अधिका वर्धिता ।
व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्
लैरी विलियम्स
रूसी-शेयर-विनिमय-मध्ये किञ्चित् डींगं मारनीयम् अस्ति । निम्नलिखित श्रेष्ठ माना जाता है- १.
  • FINAM इत्यस्य संस्थापकः अलेक्जेण्डर् गेर्चिक्;
  • वित्तीयव्यापारगोष्ठीनां स्वामिना अलेक्जेण्डर् एल्डर;
  • अमेरिकादेशस्य हेज फण्ड् इत्यस्य स्वामिनी एवगेनी बोलशिख्;
  • ओलेग दिमित्रीव, निजी दलाल;
  • स्मार्ट-लैब इत्यत्र व्याख्याता टिमोफे मार्टिनोवः;
  • आन्द्रे क्रुपेनिच्, निजी व्यापारी;
  • वादिम गाल्किन्, निजीनिवेशे संलग्नः अस्ति;
  • इल्या बुतुर्लिन् – व्यापारिणां विश्वचैम्पियनशिपस्य प्रतिभागी;
  • अलेक्सी Martyanov – 2008 के लिए “सर्वश्रेष्ठ निजी निवेशक” उपाधि के विजेता;
  • Stanislav Berkhunov एक निजी निवेशक है, topsteptrader का हिस्सा है।

अर्जनस्य परिमाणस्य विषये अत्र निर्विवादसूचनाः प्राप्तुं न शक्यते । जिज्ञासुः निवेशकाः स्ववित्तं केन मुद्रायां मापयन्ति इति अपि न ज्ञातुं समर्थाः अभवन् । निवेशस्य प्रतिफलनस्य प्रतिशतस्य दृष्ट्या यदि भवान् कार्यं कर्तुं प्रयतते तर्हि सत्यस्य समीपं गन्तुं अवसरः अस्ति । नव आगन्तुकव्याजदराणां पुरतः प्रायः माइनस्-चिह्नं भवति । एषः एकः क्षेत्रः अस्ति यत्र अनुभवस्य, ज्ञानस्य वा अन्यस्य प्रमुखकारकस्य अभावेन नगदरूपेण भुक्तिः आवश्यकी भवति। द्वितीयः वर्गः शौकियाः इति मन्यते । ते सक्रियव्यापारस्य १-२ वर्षाणां अनन्तरं भवितुम् अर्हन्ति। अस्मिन् स्तरे औसतव्यापारिणः आयः प्रतिमासं २-५% भिन्नः भवितुम् अर्हति । यदि भवान् जोखिमान् सफलतया प्रबन्धयितुं समर्थः भवति तर्हि केचन १०-४०% पर्यन्तं दरं प्राप्नुवन्ति । कतिपयवर्षेभ्यः व्यापारस्य अनन्तरं व्यापारी व्यावसायिकः इति गणयितुं शक्यते । अस्य वर्गस्य आयः २०-३०% परिमितं भवति ।
व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्

दत्तांश

विदेशीयविनिमयविपण्ये कार्यपुञ्जस्य परिमाणं ८५ खरब डॉलरं अधिकम् अभवत् । अस्याः राशिः १.५ खरबः । न्यूयॉर्क स्टॉक एक्सचेंज के स्वामित्व में है। धनस्य महत्त्वपूर्णः भागः बृहत्वित्तीयसङ्घटनानाम्, बङ्कानां च अस्ति । परन्तु एतानि संस्थानि सामान्यपूर्णकालिकव्यापारिभिः चालितानि सन्ति। एतेषां समूहानां कार्येषु किमपि रहस्यं नास्ति । तेषां सर्वाणि कार्याणि विश्लेषणस्य पूर्वानुमानस्य च आधारेण भवन्ति ।
व्यापारे कथं धनं प्राप्तुं शक्यते, कियत् कियत् च रूसदेशे सम्भवम्तत्र मतं यस्यानुसारेण दरिद्राः धनस्य आशाया निवेशक्षेत्रे आकृष्टाः भवन्ति, धनिनः च उत्साहेन आकृष्टाः भवन्ति। तयोः स्वकीयं प्राप्तुं महतीः अवसराः सन्ति। अतः कस्मिन् अपि ऐतिहासिककाले निवेशः प्रासंगिकं वातावरणं वर्तते। अस्मिन् विषये बहवः तथ्यानि उदाहरणानि च प्रासंगिकसाहित्येषु समाविष्टानि सन्ति। यदि भवन्तः इतिहासं पश्यन्ति तर्हि सर्वदा व्यापारेण जनानां मनः आश्चर्यचकितं कर्तुं किमपि प्राप्तम्। अस्मिन् क्षेत्रे अत्यन्तं विलक्षणः व्यक्तिः जेस्सी लिवरमोर् इति मन्यते । अनुमानक्षमतायाः कारणात् सः स्वजीवने अनेकवारं तादृशीः राशिः अर्जयितुं समर्थः अभवत् येन सः बहुकोटिपतिः अभवत् । १९०७ तमे वर्षे अर्थव्यवस्थायाः सामान्यपतनस्य समये जेस्सी ३० लक्षं डॉलरं अर्जितवान् । तथा च १९२९ तमे वर्षे महामन्दतायाः पृष्ठभूमितः सः १० कोटि डॉलरं अर्जितवान् । निवेशविषये बहु सूचनाः तथा च कस्यचित् व्यक्तिस्य प्रश्नस्य निर्विवादं उत्तरं प्राप्तुं अवसरः नास्ति यत् व्यापारे धनं प्राप्तुं शक्यते वा? अस्य क्षेत्रस्य अत्यन्तं विस्तृतत्वात् एतत् भवति । अध्ययनार्थं पृथक् विषयत्वेन गणयितुं शक्यते । केचन व्यापारिणः कला-विज्ञानस्य वा स्तरं प्रति उन्नतयन्ति । यदि वयं घटनाविकासस्य सम्भावनाः विकल्पाश्च विचारयामः तर्हि एताः सर्वथा न्याय्याः परिभाषाः सन्ति ।

info
Rate author
Add a comment

  1. Назира Кулматова Шайлонбековна

    Кантип уйроном мен тушунбой атам

    Reply