FXCN ETF क्या है, कोष की रचना, ऑनलाइन चार्ट, पूर्वानुमान

Инвестиции

FXCN ETF क्या है, 2022 के अनुसार रिटर्न, फंड रचना, ऑनलाइन चार्ट, पूर्वानुमान।
ईटीएफ तथा
म्यूचुअल फण्ड् ते फण्ड् सन्ति ये प्रतिभूतिषु, धातुषु वा वस्तुषु निवेशं कुर्वन्ति । ते यथासम्भवं विशिष्टसूचकाङ्कस्य उत्पादस्य वा अनुसरणं कुर्वन्ति । देशस्य अर्थव्यवस्थायां निवेशं कर्तुम् इच्छन् निष्क्रियनिवेशकस्य कृते सूचकाङ्ककोषः एकः उत्तमः उपायः अस्ति । तत्र विनिमय-व्यापारितानि धनराशिः सन्ति ये लोकप्रियनिवेशरणनीत्याधारितं संगृह्यन्ते । FinEx China UCITS ETF – (ETF FXCN) म स क एक स च ज पर एकम त र ETF ह ज आपक च न क अथथ यव थ क व क स म भ ग ल न क अन मत द त ह.
FXCN ETF क्या है, कोष की रचना, ऑनलाइन चार्ट, पूर्वानुमान आयरिश क पन फ न क स स ल क ट व GBS च न ex A-Shares Large & Mid Cap USD Index NTR क नजद क स प ल कर. निवेशकाः FXCN ETF भागं रूबलं वा डॉलरं वा क्रेतुं शक्नुवन्ति।

चीन के शेयरों पर ETF FXCN कोष की रचना

प्रबन्धकम्पनी Solactive GBS China ex A-Shares Large & Mid Cap USD Index NTR index की रचना एवं संरचना को दोहराने का बाध्य करती है। इदं चीनस्य सूचकाङ्कं न, अपितु विकसितविकासशीलदेशेषु स्टॉक्-व्यवहारस्य निरीक्षणार्थं अमेरिकन-प्रदातुः Solactive इत्यस्य सन्दर्भसूचकाङ्कः अस्ति अयं सूचकाङ्कः बृहत्मध्यमपूञ्जीकरणयुक्तानां कम्पनीनां उद्धरणानाम् गतिशीलतां निरीक्षते । अस्मिन् चीनस्य प्रायः ८५% भागाः (चीनस्य ए-शेयराः न समाविष्टाः) आच्छादिताः सन्ति । सूचकाङ्कः कुलप्रतिफलनस्य सूचकाङ्करूपेण गण्यते, विपण्यपूञ्जीकरणेन भारितः, सूचकाङ्कस्य मुद्रा अमेरिकी डॉलरः भवति । लाभांशः पूर्णतया पुनः निवेशितः भवति। २०२२ तमस्य वर्षस्य आरम्भे अस्मिन् सूचकाङ्के २२५ चीनदेशस्य कम्पनयः सन्ति । FXCN ETF इत्यनेन सूचितं यत् पोर्टफोलियोमध्ये २३३ प्रतिभूतयः सन्ति, येषु ६ मध्ये शून्यभागः अस्ति । सूचकाङ्के येषु कम्पनीषु सर्वाधिकं भारं भवति ते एव महत्त्वपूर्णाः सन्ति । वयं शीर्षदशकम्पनीषु पश्यामः, सुप्रसिद्ध चीनी दिग्गज। अर्धभागस्य प्रतिभूतिषु ०.२% तः न्यूनः भागः अस्ति । FXCN ETF क्या है, कोष की रचना, ऑनलाइन चार्ट, पूर्वानुमान शीर्ष 10 ETF FXCN इत्येतत् एतादृशं दृश्यते:

  • प्रवृत्ति क्रम – 17.21%;
  • अलीबाबा समूह धारण ADR REP 1 ORD – 11.3%;
  • MEITUAN DIANPING-वर्ग ख – 5.38%;
  • सीसीबी ओआरडी एच – 3.36%;
  • COM ADR REP 2 सीएल ए ORD – 3.31%;
  • PING AN ORD एच – 2.3%;
  • आईसीबीसी ओआरडी एच – 2.24%;
  • BAIDU ADR REP 1/10 सीएल ए ORD – 2.13%;
  • NETEASE ADR REP 25 ORD – 1.86%;
  • WUXI जीवविज्ञान CAYMAN INC – 1.66%.

कुलतः शीर्षदश स्टॉक्स् पोर्टफोलियो इत्यस्य प्रायः अर्धं भागं भवन्ति । उद्योगद्वारा वितरणस्य स्थितिः समाना अस्ति, पोर्टफोलियोस्य तृतीयभागः – चयनात्मकमागधानां उपभोक्तृवस्तूनाम् भागाः, संचारसेवानां प्रायः चतुर्थांशः, वित्तीयउद्योगाय दत्तः १७%। [कैप्शन आईडी = “संलग्नक_13193” align = “aligncenter” चौड़ाई = “313”]
FXCN ETF क्या है, कोष की रचना, ऑनलाइन चार्ट, पूर्वानुमान उद्योग द्वारा FXCN ETF [/ कैप्शन]

ए-शेयर्स् इति भागाः सन्ति येषां व्यापारः केवलं चीनीय-शेयर-विनिमय-मध्ये भवति, अन्येभ्यः देशेभ्यः निवेशकैः क्रयणं सीमितं भवति । अतीव जोखिमपूर्णं निवेशः इति मन्यते ।

सूचकाङ्के (अतः च कोषे) अधिकानि रूढिवादीनि स्टॉकानि समाविष्टानि सन्ति:

  • एच-शेयर/रेड चिप्स (हांगकांग एक्सचेंज);
  • एडीआर/एन-शेयर (अमेरिका);
  • ख-शेयर (शंघाई एवं शेन्झेन)।

चीनदेशे धनं प्राप्तुं समयः, चीन ETF निधि FXCN Finex तः, क्रयणस्य योग्यम् अस्ति वा, समीक्षा: https://youtu.be/xmDyKfYUWGI

FXCN निधि रिटर्न

FXCN ETF इत्यस्मिन् निवेशस्य निवेशकस्य मूल्यं प्रतिवर्षं NAV (शुद्धसम्पत्त्याः मूल्यस्य) 0.9% भवति। अस्मिन् राशिषु कोषस्य सर्वे व्ययः समाविष्टाः सन्ति, कम्पनी गारण्टीं ददाति यत् एषा अधिकतमा राशिः निवेशकः दास्यति इति। यह राशि दलाली खाते से अतिरिक्त कटौती नहीं की जाती है, यह उद्धरणों में लिया जाता है। रूसस्य कृते एतादृशाः आयोगाः औसतरूपेण मन्यन्ते, अमेरिकादेशे तु अधिकांशः निधिः दशगुणं न्यूनं शुल्कं गृह्णाति । इदं महत्त्वपूर्णं न प्रतीयते, परन्तु १०-३० वर्षाणां निष्क्रियनिवेशेन प्रत्येकं १% नष्टप्रतिफलनस्य १०-३०% मूल्यं भवितुम् अर्हति । भवन्तः शेयर-कर-क्रय-विक्रय-कृते दलालस्य आयोगस्य अपि गणनां कुर्वन्तु ।
FXCN ETF क्या है, कोष की रचना, ऑनलाइन चार्ट, पूर्वानुमान FXCN ETF इत्यस्मिन् निवेशस्य प्रतिफलनं निम्नलिखितमापदण्डेषु निर्भरं भवति:

  1. चीनी शेयरों के सूचकांक में शामिल उद्धरणों की गतिशीलता।
  2. लाभांश नीति।
  3. विनिमय दरें।

अन्तिमविन्दुं समीपतः अवलोकयामः। सूचकाङ्कं निर्मायन्ते ये चीनीयाः कम्पनयः चीनीययुआन् प्रति उन्मुखाः सन्ति, परन्तु सोलएक्टिव् जीबीएस कोषस्य व्यापारः अमेरिकी-डॉलर्-रूप्यकेषु भवति । मास्को एक्सचेंज इत्यस्मिन् निवेशकः fxcn कोषं रूबलस्य कृते डॉलरस्य च कृते क्रेतुं शक्नोति। सः डॉलर-मूल्येन क्रीत्वा रूबल-मूल्येन विक्रेतुं शक्नोति, अथवा तद्विपरीतम्। यदि रूबलं डॉलरस्य विरुद्धं पतति तर्हि निवेशकः रूबलरूपेण लाभं प्राप्तुं शक्नोति, यद्यपि डॉलररूपेण कोषस्य मूल्यं न्यूनीभवति। एषः बिन्दुः विचारणीयः अस्ति। २०१३ तमस्य वर्षस्य डिसेम्बरमासात् आरभ्य अस्य कोषस्य व्यापारः अस्ति । अस्मिन् काले कोषः २०४.६६% रूबलरूपेण, २९.६६% अमेरिकीडॉलररूपेण च दर्शितवान् । २०१४ तमे वर्षे रूबलस्य पतनस्य कारणेन एतादृशः बृहत् अन्तरः अस्ति ।
FXCN ETF क्या है, कोष की रचना, ऑनलाइन चार्ट, पूर्वानुमान अस्तित्वस्य सम्पूर्णकालस्य कृते ETF FXCN इत्यस्य लाभप्रदता [/ caption] 2021 चीनी अर्थव्यवस्थायाः कृते सर्वाधिकं अनुकूलवर्षं नासीत्, 25% अधिकस्य सुधारः अभवत्। परन्तु दीर्घकालीननिवेशकाः अद्यापि रूबल-रूप्यकेषु अपि च डॉलर-रूप्यकेषु लाभं प्राप्तवन्तः । यथा भवन्तः पश्यन्ति, ८ वर्षेषु चीनीसूचकाङ्कस्य ३ सुधाराः अभवन् । तुल्यकालिकरूपेण बृहत् क्षयः यः कतिपयान् मासान् यावत् चलितवान्, कदाचित् एकवर्षात् अधिकं च। अल्पकालं यावत् स्टॉक फण्ड् इत्यस्मिन् निवेशः अत्यन्तं जोखिमपूर्णः भवति । प्रबन्धकम्पनी फिनेक्स इत्यस्य अनुसारं कोषस्य औसतं अस्थिरता प्रतिवर्षं २०.९९% अस्ति, अनुसरणदोषः ०.३९% अस्ति ।

FXCN ETF कैसे खरीदें

फिनेक्स इत्यस्मात् FXCN ETF इत्यस्य माध्यमेन चीनीय अर्थव्यवस्थायां निवेशं कर्तुं भवतः
दलाली खाता आवश्यकी अस्तिमास्को विनिमयस्य प्रवेशेन सह । आरम्भकानां कृते Phoenix आधिकारिकजालस्थले Buy ETF इति विभागः अस्ति, यत्र भवान् दलालं चयनं कृत्वा खातं उद्घाटयितुं शक्नोति। निवेशकाः नियमितरूपेण अथवा व्यक्तिगतदलालीलेखैः सह FXCN ETFs क्रेतुं शक्नुवन्ति। करमुक्तं प्राप्तुं, भवन्तः निधिं नियमितलेखे 3 वर्षाणाम् अधिकं यावत् स्थापयितुं आवश्यकाः, अथवा IIS प्रकारं B चयनं कुर्वन्तु क्रयणार्थं, भवन्तः खाते रूबलं वा डॉलरं वा निक्षेपयितुं आवश्यकम्। भवन्तः च उभयम् अपि कर्तुं शक्नुवन्ति। दलालस्य वेबसाइट् इत्यत्र अथवा व्यापार-अनुप्रयोगे FXCN-निधिं ज्ञातुं, यदि अन्वेषणं ISIN-सङ्केतं IE00BD3QFB18 न ददाति तर्हि “FXCN” इति टिकरं प्रविष्टुं आवश्यकम्। तदनन्तरं इष्टां भागसङ्ख्यां प्रविष्ट्वा व्यवहारस्य राशिं परिचितं कृत्वा लेनदेनस्य पुष्टिं कुर्वन्तु । वर्तमान मूल्यं दलालस्य आवेदनपत्रे अथवा मास्को एक्सचेंज वेबसाइट्
https://www.moex.com/en/issue.aspx?board=TQTF&code=FXCN इत्यत्र परीक्षितुं शक्यते. २०२२ तमस्य वर्षस्य आरम्भे ३०६८ रूबलम् अस्ति । २०२२ तमस्य वर्षस्य कृते चीनस्य अर्थव्यवस्थायां मास्को-विनिमय-क्षेत्रे निवेशस्य एषः एव एकमात्रः उपायः अस्ति ।

FXCN ईटीएफ संभावनाएँ

FXCN ETF मास्को एक्स्चेन्ज इत्यस्मिन् प्राचीनतमः कोषः अस्ति, यः परम्परागतरूपेण शीर्ष 10 लोकप्रिययन्त्रेषु अन्यतमः अस्ति । २०२२ तमस्य वर्षस्य मास्को-विनिमयस्य अनुसारं रूसी-निजी-निवेशकानां पोर्टफोलियो-मध्ये शीर्ष-दश-निधिषु तृतीय-पङ्क्तौ अस्ति । FXCN इति
पोर्टफोलियो विविधीकरणार्थं चीनस्य अर्थव्यवस्थायाः दीर्घकालीनवृद्धेः कारणेन च क्रीतम् अस्ति । विश्वबैङ्कसहिताः प्रमुखनिवेशगृहाणि विश्लेषकाः च चीनस्य अर्थव्यवस्थायाः विषये सकारात्मकाः सन्ति। तेषां मतं यत् आगामिषु १० वर्षेषु चीनदेशस्य कम्पनयः महतीं वृद्धिं दर्शयिष्यन्ति। चीनस्य अर्थव्यवस्थायां निवेशं कर्तुं पूर्वं जोखिमानां गणना आवश्यकी भवति ।

FXCN एकः इक्विटी फण्ड् अस्ति तथा च अत्यन्तं अस्थिरः अस्ति। भवद्भिः तत् उच्च-जोखिम-विभागे क्रेतव्यम् । न्यून अथवा मध्यम जोखिम वाले निवेशकों को FXCN के 13% से अधिक नहीं शामिल होना चाहिए, बांडों का हिस्सा कम से कम 20% होना चाहिए।

चीनदेशे वर्धमानस्य सकलराष्ट्रीयउत्पादस्य अर्थः निर्यातकम्पनयः प्रबलवृद्धिं दर्शयिष्यन्ति इति न भवति। एतत् मध्यराज्यं उदयमानविपण्यं निर्दिशति इति न विस्मरन्तु। यूरोपीयसङ्घस्य आवश्यकतानुसारं सर्वेषु विनिमयव्यापारितनिधिषु १ तः ७ पर्यन्तं जोखिमपूर्णनिवेशत्वेन लेबलं करणीयम्, यत्र अधिकमूल्यानां अर्थः उच्चजोखिमः भवति FXCN स्तर 6 पर है रूसी शेयर बाजार जोखिम भरी माना जाता है, FXRL स्तर 5 पर है, अमेरिकी स्टॉक पर tna स्तर 5 पर है चीनी अर्थव्यवस्था में कई समस्याएं हैं जिनका ध्यान में पेशेवर भी नहीं ले सकते हैं। अमेरिका-चीनयोः मध्ये सम्मुखीकरणे ध्यानं दातव्यं, चीन-विपण्यस्य व्यवहारः जो बाइडेन्-मन्त्रिमण्डलेन कृतानां कार्याणां उपरि निर्भरं भवति। द्वयोः देशयोः मध्ये स्पष्टविग्रहाः न्यूनाः सन्ति, परन्तु अमेरिकीनीतिः चीनस्य अर्थव्यवस्थायाः नाशं कर्तुं उद्दिश्यते । २०२२ तमे वर्षे चीनदेशस्य सस्तानि भागानि क्रेतुं उत्तमः अवसरः अस्ति, नूतनमूल्यस्य उच्चतमस्य गणनां कृत्वा । परन्तु एतत् मनसि धारयितव्यं यत् न्यूनता निरन्तरं भवितुं शक्नोति तथा च उद्धरणानाम् अपरं १५-३०% हानिः भवितुम् अर्हति। क्रयणं कतिपयकालानन्तरं समानभागेषु करणीयम् अथवा दैनिकचार्टे २०० चलसरासरी ऊर्ध्वं विच्छेदस्य प्रतीक्षां कुर्वन्तु।
FXCN ETF क्या है, कोष की रचना, ऑनलाइन चार्ट, पूर्वानुमान

FXCN के लाभ

  1. रूसदेशे चीनदेशस्य स्टॉकेषु निवेशं कुर्वन् एकमात्रः कोषः।
  2. आगामिषु दशवर्षेषु महती वृद्धिक्षमता।
  3. उपलब्धता – 1 शेयरस्य मूल्यं लघु भवति, यत्र fxcn अपि अस्ति।किमपि पूंजीयुक्तः निवेशकः स्वीकुर्वितुं शक्नोति। fxcn क्रयणार्थं भवतः योग्यनिवेशकः भवितुम् आवश्यकः नास्ति।

FXCN के नुकसान

  1. पोर्टफोलियो दिग्गजानां – अलीबाबा-टेन्सेन्ट्-इत्येतयोः गतिशीलतायाः उपरि अत्यन्तं निर्भरः अस्ति ।
  2. चीनस्य विपण्यं विकसितं भवति, समस्याः सन्ति, अमेरिकादेशेन सह व्यापारयुद्धं वर्तते, अन्ते कः विजेता भविष्यति इति न ज्ञायते।
  3. आयर्लैण्ड्देशे एषः कोषः पञ्जीकृतः अस्ति, यदि समस्याः उत्पद्यन्ते तर्हि रूसीनिवेशकाः यूरोपीयसङ्घे कानूनीसंरक्षणं प्राप्तुं शक्नुवन्ति इति संभावना नास्ति
  4. अत्यन्तं उच्चं, विश्वस्य etf: निधि आयोगानां कृते। प्रबन्धकाः प्रतिवेदयन्ति यत् ते निवेशकव्ययस्य न्यूनीकरणस्य वैश्विकप्रवृत्तेः अनुसरणं कर्तुं योजनां न कुर्वन्ति। .
info
Rate author
Add a comment