केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ

Методы и инструменты анализа

Keltner Channel किम् अस्ति तथा च चार्ट् मध्ये कथं प्लॉट् कर्तव्यम् : सूचकस्य उपयोगः कथं करणीयः, Keltner Channel सेटिंग्स्, द्विचक्रीयविकल्पानां कृते कथं कार्यं करोति। केल्टनर्-चैनलः एकं तकनीकीविश्लेषणसूचकं निर्दिशति यस्मिन्
त्रीणि पृथक् रेखाः सन्ति । अस्मिन् केन्द्ररेखायाः
उपरि अधः च चैनलरेखाभिः सह चलसरासरीयाः केन्द्ररेखा अन्तर्भवति ।

केल्टनर् चैनल् किम् अस्ति तथा च कथं कार्यं करोति

केल्टनर् चैनल् एकः तकनीकीविश्लेषणसूचकः अस्ति यस्मिन् अनेकाः स्वतन्त्राः रेखाः सन्ति । अस्मिन् केन्द्ररेखा, चलसरासरी, केन्द्ररेखायाः उपरि अधः च नालिकारेखाः सन्ति ।

केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ अपप्रवृत्तिः

“चैनल” इति पदं एकं तकनीकीविश्लेषणसूचकं वर्णयति यत् पृथक् पृथक् त्रीणि रेखाः सन्ति । चलसरासरीकेन्द्ररेखायाः अतिरिक्तं अस्मिन् समीकरणे केन्द्ररेखायाः उपरि अधः च भवन्ति चैनलरेखाः समाविष्टाः सन्ति ।

अमेरिकी धान्यव्यापारिणः चेस्टर् केल्टनर् इत्यस्य नामधेयेन केल्टनर्-नहरस्य नामकरणं कृतम् । केल्टनर् वस्तुव्यापार-उद्योगे अग्रणी आसीत् ।

परिवर्तनस्य फलस्वरूपं सूचकस्य वर्तमानसंस्करणं मूल्यस्य घातीयचलसरासरीं केन्द्ररेखारूपेण उपयुज्यते । विदेशी मुद्रायां केल्टनर चैनलस्य व्यापकरूपेण उपयोगः तकनीकीविश्लेषकैः क्रियते तथा च द्वयोः भिन्नयोः व्यापाररणनीतयोः आधाररूपेण उपयोक्तुं शक्यते। It bears a strong resemblance to
Bollinger Bands , यद्यपि सूचकस्य उत्पादनस्य गणना भिन्नाधारेण भवति ।

केल्टनर् चैनल् सूचकस्य गणना कथं भवति

सूचकस्य गणना कथं भवति इति ज्ञात्वा न आवश्यकम्। एतेषां अधिकांशसङ्ख्यानां गणना कथं भवति इति वालस्ट्रीट्-नगरे अल्पाः एव जनाः व्याख्यातुं शक्नुवन्ति । सर्वथा केल्टनर्-चैनलस्य गणना त्रयः चरणाः भवति ।

  • प्रथमं २० दिवसीयं चलसरासरी गण्यते ।
  • द्वितीयं, नालिकायाः ​​ऊर्ध्वरेखायाः गणना भवति । निम्नलिखित सूत्र का उपयोग करके गणना की गई: 20-दिन EMA + (2 x ATR(10))।
  • तृतीयम्, निम्नचैनलरेखायाः गणना एतस्य सूत्रस्य उपयोगेन भवति: 20-दिवसीय EMA – (2 x ATR(10))।

यथासर्वदा, भवान् स्वस्य व्यापाररणनीत्यानुसारं एतानि मूल्यानि परिवर्तयितुं शक्नोति।

आधुनिक गणना

सम्प्रति केल्टनर्-चैनलस्य उपयोगः मुख्यतया २०-अवधि-घातीय-चल-सरासरी-सहितः भवति । घातीय चल औसत काल के साथ हाल की मूल्य क्रिया को प्रकाशित करता है। ईएमए अवधिः यथा यथा लघुः भवति तथा तथा अद्यतनतममूल्ये अधिकं भारं प्रयुक्तं भविष्यति। तदतिरिक्तं व्यापारिणः चलसरासरीयां योजयितुं/घटयितुं औसतसत्यपरिधिस्य (ATR) गुणकानां उपयोगं कुर्वन्ति ।

  1. औसत केल्टनर बैंड = 20 घातीय चल औसत।
  2. ऊपरी केल्टनर बैंड = घातीय चल औसत + (औसत सच्चा सीमा x गुणक)।
  3. निम्न केल्टनर बैंड = EMA – (मध्य सत्य सीमा x गुणक)।

सर्वश्रेष्ठ चैनल सेटिंग्स

व्यापारिणः सामान्यतया केल्टनर-चैनल-सूचकस्य गणनाय 20-अवधि-ईएमए तथा औसत-सत्य-परिधिस्य (ATR) 2-गुणकस्य उपयोगं कुर्वन्ति:

  1. 50 तः अधिकानि EMA सेटिंग्स् केल्टनर् चैनल् न्यूनसंवेदनशीलं करोति । एतेन न्यूनाः परन्तु उच्चगुणवत्तायुक्ताः संकेताः भविष्यन्ति ।
  2. २० तः अधः EMA सेटिंग्स् केल्टनर् चैनल् अत्यधिकं संवेदनशीलं करोति । एतेन विपण्यां अधिकः कोलाहलः भविष्यति। केल्टनर् चैनल् इत्यत्र निम्नतरसेटिंग्स् सावधानीपूर्वकं परीक्षितव्याः यतः एतेन बहवः मिथ्यासंकेताः भवितुं शक्नुवन्ति ।

केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ
केल्टनर चैनल सूचकस्य उपयोगः उच्चतरसमयसीमासु शोरस्य न्यूनीकरणाय भवति
तदतिरिक्तं, बहवः व्यापारिणः औसतसत्यपरिधिस्य (ATR ).
अस्थिरतायाः मापनार्थं औसतसत्यपरिधिः (ATR) सूचकः अतीव उपयोगी साधनम् अस्ति । औसतसत्यपरिधिः कस्यचित् यन्त्रस्य मूल्यपरिधिं मापयति – यन्त्रस्य अस्थिरता यथा अधिका भवति तथा एटीआर अधिका भवति । व्यापारिभिः प्रयुक्ताः अन्ये सामान्यगुणकाः १, १.५, २.५ च सन्ति । व्यापारिणः यत् विपण्यं विश्लेषयन्ति तस्य आधारेण एतत् बहुलं समायोजितं भवति:

  1. उच्चतरबहुसरासरीसत्यपरिधिमूल्यानि चैनलं विस्तृतं करिष्यन्ति। एतेन न्यूनाः परन्तु उच्चगुणवत्तायुक्ताः संकेताः भविष्यन्ति ।
  2. औसतसत्यपरिधिस्य लघुमूल्यानि एकेन गुणकेन चैनलं संकुचितं करिष्यन्ति । एतेन विपण्यां अधिकं कोलाहलः भविष्यति।

केल्टनर चैनल सूचकं संस्थापनं विन्यस्तं च

“पुस्तकालय” विभागे मानक
MT4 अथवा MT5 मध्ये केल्टनर चैनल सूचकं अन्वेष्टव्यम् । एतत् कार्यक्रमस्य अधः स्थितम् अस्ति । भवान् अपि डाउनलोड् कृत्वा उपयुक्तं Metatrader फोल्डर् (Indicators) प्रति गन्तुं शक्नोति । कार्यक्रमः पुनः आरभ्यते एव, सः उपलब्धः भविष्यति तथा च शेषसूचकैः सह दृश्यते (KeltnerChannels.mq4) । केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ इत्यस्मिन् केल्टनर् चैनल् MT संस्करणे ३ अनुकूलनविकल्पाः उपलभ्यन्ते (अस्मिन् सन्दर्भे, मानकवर्णः मोटाईपरिवर्तनं च न गण्यते) । सर्वे विकल्पाः केवलं मध्यरेखायाः मापदण्डान् परिवर्तयन्ति: “मोड MA” – MA प्रकारस्य चयनं (सरलं, घातीयम् इत्यादीनां), “MA अवधिः” – MA अवधिं निर्धारयति तथा “मूल्यप्रकारः” – प्रकारं निर्धारयति मूल्यानि (३, ४, ५) । अस्मिन् सति अन्येषां सूचकानाम् इव (उदाहरणार्थं इशिमोकु) अयं अपि अल्पकालस्य कृते सर्वथा अनुपयुक्तः अस्ति ।

H1 इत्यस्मात् लघुतरेषु चार्टेषु अपि तस्य उपयोगः न कर्तव्यः । अन्यथा अनावश्यकः “कोलाहलः” बहु भविष्यति ।

बाजार की स्थिति निर्धारित करने के लिए केल्टनर चैनल का उपयोग कैसे करें

विपणयः निरन्तरं विकसिताः सन्ति। एतेषु uptrends, downtrends
, and
consolidation च सन्ति । चार्ट्स् अवलोक्य विपण्यस्य वर्तमानस्थितिः निर्धारयितुं सुलभम् अस्ति। परन्तु वास्तविकसमये तत् बहु कठिनतरं भवति। परन्तु वास्तविकसमये विपण्यस्य स्थितिं निर्धारयितुं उपायाः सन्ति । एतत् कर्तुं भवद्भ्यः केल्टनर् चैनल् सूचकं 200 अवधियुक्तं चलसरासरी च आवश्यकम् अस्ति :

  1. यदि सम्पूर्णः केल्टनर्-चैनलः २०० एमए-तः अधः अस्ति तर्हि मार्केट्-अवरोह-प्रवृत्तौ अस्ति ।
  2. यदि सम्पूर्णः केल्टनर-चैनलः २०० एमए-तः उपरि अस्ति तर्हि मार्केट्-उत्थान-प्रवृत्तौ अस्ति ।
  3. यदि MA200 केल्टनर् चैनल् अन्तः अस्ति तर्हि मार्केट् मूल्यपरिधिमध्ये अस्ति।

Uptrend:
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ Consolidation:
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ यदि विपण्यं वर्धते तर्हि क्रयणविषये विचारः करणीयः। यदि विपण्यं पतति तर्हि विक्रयविषये चिन्तनं श्रेयस्करम्। यदि विपण्यं समेकितं भवति तर्हि भवन्तः तस्य सीमासु क्रयणं विक्रयणं वा कर्तुं शक्नुवन्ति।

केल्टनर चैनल पर आधारित व्यापार रणनीति

सर्वेषां चैनलसम्बद्धानां सूचकानाम् सामान्यनियमः अस्ति यत् ते मूल्यक्रियायाः ग्रहणार्थं निर्मिताः सन्ति। अतः नालिकायाः ​​बहिः यत्किमपि चालनं भवति तत् सावधानतया विचारणीयम् । अस्मिन् सति यदा मूल्यं ऊर्ध्वरेखायाः उपरि गच्छति तदा महत्त्वपूर्णं ऊर्ध्वप्रवृत्तिबलं दर्शयति । चैनलक्रियायाः उत्तमं उदाहरणं अधः ETH/USD युग्मे दर्शितम् अस्ति ।
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ यथा उपरि द्रष्टुं शक्नुवन्ति, यदा मूल्यं उपरि गच्छति स्म तदा केल्टनर्-चैनलस्य उपरि रेखायाः उपरि युगलस्य मूल्यम् आसीत् । मूल्यस्य पतने तस्य विपरीतम् एव अभवत् । मूल्यं केल्टनर्-नालस्य अधः रेखायाः अधः आसीत् ।

केल्टनर चैनल ट्रेंड कर रहा है

ट्रेण्डिंग् इत्यत्र केल्टनर् चैनल्स् इत्यस्य बहुधा उपयोगः भवति । एषा रणनीतिः यस्मिन् विद्यमानः प्रवृत्तिः क्रीणाति। अतः यदि कस्यापि सम्पत्तिस्य मूल्यं पतति तर्हि सा यावत् मूल्यं केल्टनर-चैनल-रेखाणां त्रयाणां अधः भवति तावत् यावत् अवनति-प्रवृत्तौ एव तिष्ठति । यदि मूल्यं अधः दर्शितवत् निम्नचैनलरेखायाः उपरि वर्धयितुं सफलं भवति तर्हि एषा प्रवृत्तिः अमान्यतां प्राप्स्यति। भवन्तः अधःप्रवृत्तेः समये समानं रणनीतिं उपयोक्तुं शक्नुवन्ति ।
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ

केल्टनर् चैनल् इत्यस्य उपयोगेन मार्केट् इत्यस्य स्थितिः कथं निर्धारयितुं शक्यते

व्यापारिणः केल्टनर्-चैनलस्य उपयोगेन कस्यापि प्रवृत्तेः दिशां निर्धारयितुं शक्नुवन्ति । चार्ट् मध्ये स्थापिते सति सूचकः त्रीणि रेखाः इति प्रदर्शितः भवति । यदा मूल्यं रेखायाः ऊर्ध्वभागस्य उपरि भङ्गं करोति तदा एतेन ऊर्ध्वप्रवृत्तिः आरभ्यते इति सूचितं भवति, यदा तु विपरीतरूपेण अधः रेखायाः अधः विच्छेदः अवरोहणप्रवृत्तिः आरभ्यते इति सूचयति व्यापारिणः एतेषां संकेतानां उपयोगेन गतिजन्यतायाः आधारेण व्यापारेषु प्रवेशं कुर्वन्ति, विशेषतः यदा चैनलः किञ्चित्कालं यावत् समतलः, प्रायः क्षैतिजः च भवति अधिकांशतया प्रवृत्तिस्थितीनां अभावे मूल्ये सूचकस्य ऊर्ध्वनीचरेखायोः मध्ये उतार-चढावः भविष्यति, येन सूचितं भवति यत् ते समर्थनस्य प्रतिरोधस्य च कार्यं कर्तुं शक्नुवन्ति इदं तदा भवति यदा व्यापारिणः प्रवृत्तिनिरन्तरतायाः अपेक्षया विपर्ययस्य व्यापारार्थं सूचकस्य उपयोगं कर्तुं शक्नुवन्ति: क्रयणम्,
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ

बाजारस्य मोड़स्य पूर्वानुमानार्थं केल्टनर् चैनलस्य उपयोगः कथं करणीयः

केवलं केल्टनर् चैनलस्य उपरितनसीमायां अस्ति इति कारणेन भवद्भिः विक्रयस्थानं न निर्मातव्यम् । अस्य कारणं अस्ति यत् प्रबल-उत्थान-प्रवृत्तौ अतिक्रयित-स्थितिः दीर्घकालं यावत् स्थातुं शक्नोति । अधःप्रवृत्तौ विपरीतम् एव भवति । केल्टनर् चैनल् प्रबलं उन्नतिप्रवृत्ते अस्ति।
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ चरमविपण्यसंरचनासु मूल्यानि दिशां विपर्ययितुं प्रवृत्तानि भवन्ति । यथा यदा मूल्यानि समर्थनं प्रतिरोधं वा प्राप्नुवन्ति। मूल्यं केल्टनर् चैनलात् उपरि भवितुमर्हति। एतेन विपण्यं मध्यमात् दूरं गत्वा अत्यन्तं स्तरे अस्ति इति सूचितं भवति ।
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ तथापि दीर्घस्थानेषु त्वरितत्वस्य आवश्यकता नास्ति । प्रबलेन अवनतिप्रवृत्त्या मूल्यानि दीर्घकालं यावत् चैनलस्य निम्नसीमायाः समीपे एव तिष्ठितुं शक्नुवन्ति । अतः विपण्यं पुनः स्थापयितुं अधिकानि संकेतानि आवश्यकानि सन्ति। उपयोगी समर्थन एवं प्रतिरोध स्तर। एतेषु स्तरेषु मूल्यं उच्छ्वासं कर्तव्यम्।
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ भवन्तः निम्नलिखितम् द्रष्टुं शक्नुवन्ति।

  1. मूल्यं केल्टनर्-नालस्य अधः सीमातः बहिः निमीलति ।
  2. मूल्यं समर्थनरेखां प्राप्नोति।
  3. आदर्शतः मूल्यस्य वृद्धिः मूल्यक्रियाप्रतिमानेन (पिनबारः, आच्छादनप्रतिमानः) दर्शयितव्यः ।

अल्पकालीनपदानां विपरीतम् एव भवति । द्विचक्रीयविकल्पानां कृते केल्टनरचैनलः – व्यापाररणनीतिः, सूचकस्य सम्यक् उपयोगः कथं भवति: https://youtu.be/0EGYlfUUXH8

अस्थिरता

केल्टनर् चैनल्स् मूलतः अस्थिरता चैनल्स् भवन्ति यतोहि तेषां गणनायां एटीआर-इत्येतत् समावेशितम् अस्ति । औसतसत्यपरिधिः एकः अत्यन्तं उपयोगी तकनीकीसूचकः अस्ति यतः एतत् व्यापारिणः निर्णयं कर्तुं साहाय्यं करोति यत् कुत्र स्टॉप लॉस् अथवा लाभ लक्ष्यं स्थापयितव्यम्, अथवा ते प्रथमस्थाने व्यापारं प्रविष्टव्याः वा इति।

  • केल्टनर-चैनलस्य विस्तृत-श्रेणी उच्च-अस्थिरतां दर्शयति
  • केल्टनर्-नालिकानां संकीर्णाः परिधिः न्यून-अस्थिरतां सूचयति ।

केल्टनर चैनल बनाम बोलिंगर

बोलिंगर् बैण्ड् इत्यस्य तुलने केल्टनर् चैनल्स् अधिकं सुचारुतया भवन्ति । यतो हि बोलिंगर् बैण्ड्स् इत्यस्य विस्तारः मानकविचलनस्य आधारेण भवति, यत् औसतसत्यपरिधितः अधिकं परिवर्तनशीलं भवति । तदतिरिक्तं केल्टनर् चैनल्स् घातीयचल औसतस्य उपयोगं कुर्वन्ति, यत् बोलिंगर बैण्ड्स् गणनासु प्रयुक्तस्य सरलस्य चल औसतस्य अपेक्षया अधिकं संवेदनशीलं भवति
केल्टनर चैनल सूचक का सही उपयोग कैसे करें, कार्य रणनीतियाँ

अनुप्रयोग के पक्ष एवं विपक्ष

लाभेषु निम्नलिखितम् अस्ति ।

  1. वर्तमान बाजार प्रवृत्ति निर्धारित करने के लिए महान।
  2. विपण्यस्य अस्थिरतां मापनार्थं एकः उत्तमः सूचकः।
  3. चार्ट् मध्ये अतिक्रयितानां अतिविक्रयितानां च क्षेत्राणां परिचयार्थं उपयोगी।

केल्टनर चैनलस्य विपक्षः : १.

  1. मूल्यक्रियायाः सम्यक् विश्लेषणार्थं आवश्यकाः सर्वे दत्तांशाः अस्मिन् न सन्ति, अतः अन्यैः साधनैः सह तस्य उपयोगः करणीयः ।
  2. चक्रस्य मोडस्य दुर्परिचयः, अनेकेषां मिथ्यासंकेतान् ददाति

केल्टनर् चैनल् एकः Envelop-आधारितः सूचकः अस्ति । इदं उपरि, मध्यं, अधः च चैनलरेखायुक्तस्य बोलिंगर् बैण्ड् इत्यस्य सदृशं भवति, परन्तु तस्य गणनायाः प्रकारः भिन्नः अस्ति । अतः, मूल्यविपर्ययस्य सम्भावना वर्तते यदा मूल्यं बाह्यचैनलरेखायाः बहिः बन्दं भवति तथा च प्रमुखबाजारसंरचनायां गच्छति। यदि मूल्यं बाह्यचैनलरेखायाः बहिः निमीलति तर्हि भवन्तः यथा विपर्यस्तं भवति तस्मिन् एव दिशि व्यापारं परिहरन्तु । केल्टनर् चैनल् निपीडनं तदा भवति यदा मूल्यं 20MA तथा बाह्यचैनलरेखायाः मध्ये स्थगयति, यत् संकेतं ददाति यत् मार्केट् विस्फोटं कर्तुं प्रवृत्तः अस्ति।

info
Rate author
Add a comment