व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग

Методы и инструменты анализа

हरमी – जापानी-मोमबत्ती-दण्डाः ये स्थिर-प्रतिमानं निर्मान्ति, यत् प्रायः प्रवृत्ति-विपर्ययस्य विश्लेषणे गौण-उपकरणं मन्यते तथापि मूल्यचार्ट्स्, मात्राः पठन्ते सति ते महत्त्वपूर्णाः भवन्ति तथा च अधिकप्रभाविव्यापारनिर्णयान् कर्तुं साहाय्यं कुर्वन्ति। हरमी जापानी मोमबत्ती दो प्रकार के होते हैं:

व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग
हरमी जापानी मोमबत्ती मंदी एवं तेजी

हरमी प्रतिमान की अवधारणा

हरमी इति एकः प्रतिमानः अस्ति यस्मिन् २ क्रमशः जापानी-मोमबत्ती-दण्डाः सन्ति । प्रथमः बृहत्तमः, द्वितीयस्य लघुशरीरः अस्ति यः पूर्वस्य शरीरस्य परिधितः परं न गच्छति। तत्त्वानि विपरीतवर्णानि भवन्ति । यदा चार्ट् मध्ये हरमी-प्रतिमानं दृश्यते तदा प्रवृत्ति-विपर्ययः सम्भवति ।

“हरामि” शब्दस्य जापानीभाषायाः अनुवादः “गर्भवती” इति भवति । एतेन प्रतिमानस्य सारः प्रतिबिम्बितः भवति- द्वितीयस्य दीपस्य शरीरं प्रथमस्य शरीरात् परं न गच्छति।

चार्ट्स् मध्ये मोमबत्ती-प्रतिमानं विपण्यस्य अनिर्णयं दर्शयति । आकृतिनिर्माणक्षणे “वृषभानां” “ऋक्षाणां” च मध्ये सम्मुखीकरणं भवति । कः पक्षः विजयी भविष्यति इति अवगन्तुं भवद्भिः अतिरिक्तसाधनानाम् उपयोगः करणीयः : सहचरप्रतिमानाः सूचकाः च । अत्र अनेकाः अनिवार्यशर्ताः सन्ति ये भवन्तं प्रतिमानं चिन्तयितुं शक्नुवन्ति:

  • तत्र स्पष्टतया व्यक्ता प्रचलितप्रवृत्तिः (ऊर्ध्वं वा अधः वा) भवति;
  • वर्तमान प्रवृत्ति के दिशि निर्मित प्रथम हरमी मोमबत्ती;
  • द्वितीयस्य दीपस्य शरीरं प्रथमस्य शरीरस्य परिधिमध्ये पूर्णतया भवति;
  • द्वितीयस्य तत्त्वस्य देहः प्रथमस्य विपरीतवर्णः भवति।

यदि न्यूनातिन्यूनम् एकः शर्तः न पूर्यते तर्हि आकृतिः “हरमी” इति न गणयितुं शक्यते । तत्सह, एतत् गणनीयं यत् दृढसंयोजने लघु द्वितीयं मोमबत्ती भवति, यस्य परिमाणं “मातृ” तत्त्वस्य दीर्घतायाः २५% अधिकं न भवति
व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग

हरमि प्रकार

हरमी-प्रतिमानाः २ प्रकाराः सन्ति : वृषभः मन्दी च । वृद्धिशीलः हरमीः अवनतिः समाप्तः भवति इति उच्चसंभावनां दर्शयन् सूचकरूपेण कार्यं करोति। एतत् आकङ्कणं निर्माय बहवः निवेशकाः अपेक्षितवृद्ध्याः लाभस्य अपेक्षां कृत्वा सम्पत्तिविषये दीर्घस्थानानि उद्घाटयितुं रोचन्ते वृषभस्य विपरीतम्, मन्दी हरमी उत्थानप्रवृत्तिविपर्ययस्य सम्भावनां सूचयति। तस्मिन् एव काले द्वितीयस्य मोमबत्तीयाः परिमाणं प्रतिरूपस्य बलं निर्धारयति इति मन्यते : यथा यथा लघु भवति तथा तथा मुख्यप्रवृत्तौ परिवर्तनस्य सम्भावना अधिका भवति
व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग

क्रॉस हरमी

व्यापारिक हरमी क्रॉस एकः प्रतिमानः अस्ति यस्मिन् प्रचलितप्रवृत्तेः दिशि गच्छन्ती विशालः मोमबत्ती भवति तदनन्तरं लघु डोजी भवति एवं सति द्वितीयतत्त्वं प्रथमस्य शरीरे समाहितम् । द्वितीयं जापानी-हरमी-क्रॉस्-मोमबत्ती-दण्डः अपि अन्तः-पट्टिका इति उच्यते ।

डोजी (डोजी) एकः मोमबत्ती अस्ति, यस्य शरीरं उद्घाटनसमापनमूल्यानां समानतायाः कारणात् अत्यन्तं लघु भवति । इदं क्रसः, उल्टा क्रसः, प्लस् चिह्नं वा इव दृश्यते । इदं तटस्थं प्रतिरूपम् अस्ति, परन्तु केषाञ्चन आँकडानां भागत्वेन एतत् विपण्यां आगामिपरिवर्तनानां संकेतं दातुं शक्नोति।

हरमीक्रसस्य निर्माणस्य पृष्ठतः मनोविज्ञानं मानकहरमीप्रतिमानस्य निर्माणस्य सदृशम् अस्ति । हरमी क्रॉस् प्रतिमानं वृषभयुक्तं वा मन्दं वा अपि भवितुम् अर्हति । प्रथमे सति ऊर्ध्वं सम्भाव्यमूल्यविपर्ययस्य, द्वितीये ऊर्ध्वप्रवृत्ते परिवर्तनस्य संकेतं ददाति ।
व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग

व्यावहारिक व्यापार में विश्लेषण एवं अनुप्रयोग

चित्रं स्वतन्त्रविश्लेषणसाधनरूपेण उपयोक्तुं शक्यते । क्रयविक्रयनिर्णयं कर्तुं कदाचित् प्रतिमाननिर्माणस्य मनोविज्ञानं अवगन्तुं पर्याप्तम् । वृषभप्रतिमानं निर्मायन्ते सति निम्नलिखितम् एल्गोरिदम् उपयुज्यते ।

  1. द्वितीयस्य हरमीतत्त्वस्य उच्चतमात् उपरि मूल्यं वर्धमानस्य अनन्तरं आक्रामकरूपेण सम्पत्तिक्रयणम्। अस्मिन् सति प्रथममन्दमोमबत्तीयाः न्यूनतमस्तरस्य “विरामः” नियतं भवति । प्रतिमानस्य कार्यं कर्तुं सम्भावना किञ्चित् न्यूनीभवति, परन्तु अनुकूलः Stop Loss / Take Profit अनुपातः प्राप्यते ।
  2. प्रथमस्य मोमबत्तीयाः उच्चतमात् मूल्यं तदा वर्धते तदा रूढिवादी क्रयणं भवति । Stop Loss इत्यस्य स्तररूपेण अधः अत्यन्तं गृह्यते ।
  3. लेनदेनं सम्पन्नं कर्तुं क्षणं चयनं कुर्वन्, ते Fibonacci retracement levels द्वारा मार्गदर्शिताः भवन्ति , पूर्वस्य अवनतिप्रवृत्तेः आधारेण निर्मितम्।

मंदी-प्रतिमानं निर्मायन्ते सति ते निम्नलिखित-अल्गोरिदम्-अनुसारं व्यापारं कुर्वन्ति ।

  1. ते आक्रामकरूपेण सम्पत्तिं विक्रयन्ति यदा मूल्यं प्रतिमानस्य लघुमोमबत्तीयाः निम्नस्य अधः गच्छति। प्रथमस्य हरमी-तत्त्वस्य उपरितन-अन्तरे Stop Loss इति सेट् भवति ।
  2. रूढिवादी विक्रयः तदा क्रियते यदा उद्धरणं प्रथमस्य मोमबत्तीयाः निम्नतमस्य अधः पतति, यदा तु Stop Loss इत्यस्य अधिकतमस्थाने सेट् भवति ।
  3. व्यापारं निर्गन्तुं क्षणं चयनं कुर्वन् पूर्वोत्कर्षप्रवृत्तेः आधारेण निर्मितस्य Fibonacci retracement स्तरस्य कृते तस्य विश्लेषणं भवति।

व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग

अतिरिक्तसाधनानाम् उपयोगेन रणनीतयः

व्यापारे “हरमी” इति मोमबत्ती-प्रतिमानं गौणम् इति मन्यते । परन्तु विभिन्नसूचकैः सह संयोजनेन प्रभावी व्यापारनिर्णयस्य कृते महत्त्वपूर्णां भूमिकां कर्तुं शक्नोति ।
व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग अत्यन्तं प्रभावी रणनीतयः सन्ति- १.

  1. हरमी एवं मूल्य क्रिया का विश्लेषण . मूल्यं निर्मितस्य आकृतेः बलस्य पुष्ट्यर्थं वा खण्डनार्थं वा क्रियाविश्लेषणं (मूल्यव्यवहारः) उपयुज्यते । अतिरिक्तप्रतिमानं अन्वेष्टुं प्रयतस्व, चार्टस्य सावधानीपूर्वकं अध्ययनं कुर्वन्तु।
  2. ईएमए तथा फिबोनाची स्तरों के साथ पैटर्न संयोजन . विपण्यां प्रवेशबिन्दुनिर्धारणाय घातीयचलसरासरी उपयुज्यते । यदा मूल्यं अपेक्षितदिशि गच्छति तदा फिबोनाची स्तरस्य निरन्तरं विश्लेषणं भवति। यदा उद्धरणं प्रमुखसमर्थनस्तरं भङ्गयति अथवा ईएमए मुख्यप्रवृत्तेः दिशां पारयति तदा स्थितिः बन्दः भवति।
  3. The Fast Stochastic Oscillator इत्यनेन सह व्यापारः . द्रुतगतिः आकस्मिकदोलकः दृढप्रतिमानस्य निर्माणस्य सम्भावनायाः अनुमानं कर्तुं सहायकः भवति । उदाहरण के वलए, एक उऩय की प्रवृतत या अधोप्रवृतत का एक अपेक्षत वववर्तन प्रायः एक सम्पत्ति को क्रमशः अतिविक्रय या अतिविक्रय होने के बारे में एक “संयोगात्मक” संकेत द्वारा पुष्टि की जाती है।
  4. बोलिंगर बैंड्स का अनुप्रयोग . मूल्यं सूचकपट्टिकायाः ​​ऊर्ध्वं वा अधः वा सीमां स्पृशति चेत् व्यापारी एकं स्थानं उद्घाटयति । यथा मूल्यं यदा ऊर्ध्वस्तरं प्राप्नोति तदा लघुस्थानं उद्घाट्यते । यावत् उद्धरणं पट्टिकायाः ​​अधः सीमां न समीपं गच्छति तावत् यावत् धारयन्तु।

व्यापार में हरमी पैटर्न की परिभाषा एवं व्यावहारिक अनुप्रयोग एतानि सर्वाणि रणनीतयः प्रभाविणः सन्ति। परन्तु बोलिंगर् बैण्ड् इत्यस्य उपयोगेन व्यापारः सर्वाधिकं प्रभावी इति मन्यते । न्यूनानि मिथ्यासंकेतान् ददाति तथा च भवन्तं लाभप्रदव्यापारेषु अधिककालं यावत् स्थातुं शक्नोति। मूल्यक्रियाविश्लेषणस्य उपयोगाय बहुव्यावसायिक-अनुभवस्य आवश्यकता भवति तथा च मूल्य-आन्दोलनस्य पृष्ठतः मनोवैज्ञानिक-प्रेराणां अवगमनं भवति । ईएमए तथा फिबोनाची स्तरयोः संयोजनेन उत्तमं आयं भवति, परन्तु चल औसतं प्रायः व्यापारात् अतिशीघ्रं निर्गन्तुं संकेतं ददाति तथा च Fast Stochastic Oscillator दुर्लभतया पुष्टिकरणसंकेतान् ददाति।

info
Rate author
Add a comment