व्यापारे किं अन्तरं भवति, चार्ट्स् इत्यत्र कथं पठितव्यं व्यवहारे च कथं प्रयोक्तव्यम्

Методы и инструменты анализа

सरलपदेषु, प्रकारेषु, चार्टे अनक्लोज्ड् तथा ओपन गैप् इत्यत्र व्यापारे किं अन्तरं भवति, उद्घाटने कथं व्यापारः करणीयः, चार्ट्स् इत्यत्र कथं पठितव्यं व्यवहारे च स्थापयितव्यम् इति। शेयर-बजारे एकः अन्तरः सर्वथा सामान्यः अस्ति, तस्य उपयोगेन मूल्य-गति-गतिशीलतायाः न्यायः कर्तुं शक्यते । प्रायः तदा भवति यदा परदिने समापनसमये उद्घाटनसमये च मूल्यं बहु भिन्नं भवति । And if there is a strong
volatility in the market , तर्हि अन्तर्दिनान्तराणि अपि सम्भवन्ति। अन्तरालविश्लेषणेन
प्रतिरोधस्य समर्थनस्तरस्य च रेखाङ्कनं कुर्वन् अतिरिक्तसंरचनात्मककारकाणां दर्शनं भवति | तदनुसारं कस्मिंश्चित् स्तरे यावन्तः संरचनात्मकाः कारकाः अवलोकिताः भवन्ति, तावत् अधिकं महत्त्वपूर्णः अयं स्तरः भविष्यति ।
व्यापारे किं अन्तरं भवति, चार्ट्स् इत्यत्र कथं पठितव्यं व्यवहारे च कथं प्रयोक्तव्यम्

स्टॉक एक्सचेंज इत्यत्र अन्तरं – किम् अस्ति कथं पठितव्यम् इति

अतः, शेयर-विनिमय-स्थाने एकः अन्तरः – सरल-शब्देषु किम् ? एषा स्थितिः स्टॉक-एक्सचेंज-मध्ये व्यापारस्य समये भवति, यदा शेयर-मूल्ये तीव्र-वृद्ध्या, अथवा तेषां पतनस्य कारणेन मूल्ये महत्त्वपूर्णः अन्तरः भवति अस्मिन् सति भवन्तः चार्ट् मध्ये एकं लक्षणं “candlestick” द्रष्टुं शक्नुवन्ति, यत् उपरि अधः वा गतिं प्रदर्शयति ।
व्यापारे किं अन्तरं भवति, चार्ट्स् इत्यत्र कथं पठितव्यं व्यवहारे च कथं प्रयोक्तव्यम्
मोमबत्ती चार्ट पर मूल्य में अंतर

अवधारणस्य तत्त्वस्य वर्णनम्

आङ्ग्लभाषायां gap इति शब्दः प्रादुर्भूतः, अस्माकं कृते तस्य अनुवादः “gap” इति भवति । तदनुसारं विपण्यां अन्तिमव्यापाराणां समापनमूल्येन नूतनव्यापाराणां उद्घाटनमूल्ये च मध्ये महत् अन्तरं इव दृश्यते। एषा घटना मोमबत्ती-चार्टे सर्वोत्तमरूपेण दृश्यते । परन्तु रेखाचित्रे भवन्तः निमीलितं अन्तरं प्राप्नुवन्ति इति असम्भाव्यम् । अन्तरालसमापनम् अस्ति स्टॉकमूल्यस्य अन्तरालात् अथवा मूल्यान्तरात् दूरं गमनम् । वास्तविकता अस्ति यत् सर्वेषां अन्तरालानाम् प्रायः ३०% भागः अतीव दीर्घकालं यावत् निमीलितः भवति । अतः अतिशीघ्रं अर्जनं न गणयन्तु। शेयर बाजार में शेयर अंतर की घटना व्यापार के दौरान एक सामान्य घटना माना जाता है। प्रायः, व्यापारकालस्य समाप्तेः अनन्तरं दृश्यते । विशेषतया दैनिकचार्टेषु सम्यक् द्रष्टुं शक्यते । प्राचीनव्यापारकालेषु अपि एतत् एव चित्रं द्रष्टुं शक्यते । अस्याः घटनायाः लाभः अस्ति उद्धरणानाम् अग्रे व्यवहारः प्रायः पूर्वानुमानं कर्तुं सुलभः इति। अत एव व्यापारे अन्तरं महत्त्वपूर्णम् अस्ति ।

अतः, सरलतया स्टॉक एक्सचेंजस्य उपरि किं अन्तरम् अस्ति ? इदं मूल्ये अन्तरं भवति यत् प्रायः व्यापारसत्रस्य अन्ते भवति, परन्तु व्यापारदिने अपि प्रकटितुं शक्नोति ।

स्टॉक एक्सचेंज पर अंतराल: कारण

भागस्य मूल्यं स्थायिरूपेण निर्धारितं कर्तुं न शक्यते। विशेषतः दैनिकचार्टे मूल्यान्तराणि निरन्तरं दृश्यन्ते । दिने स्निग्धाः बिन्दवः सामान्यं वस्तु भवति । परन्तु महत्त्वपूर्णाः कूर्दनानि अपि सन्ति, येषां कारणानि अनेकानि सन्ति-

  1. दीर्घविरामस्य अनन्तरं, सप्ताहान्तस्य अनन्तरं वा आदानप्रदानं उद्घाटितम्।
  2. महत्त्वपूर्णवार्ता बहिः आगतवती यत् शेयरमूल्यं प्रभावितवती।
  3. लाभांश अन्तर।
  4. स्टॉक एक्सचेंज इत्यत्र ये विफलताः भवन्ति।

सामान्यतः, निगमस्य प्रतिवेदनानां समये बृहत्तमाः कूर्दनानि दृश्यन्ते, विशेषतः यदि वित्तीयसाधने पर्याप्तं तरलता नास्ति । अधिकतया द्वितीयतृतीयस्तरयोः प्रतिभूतिविषये भवति । अन्तरं निरुद्धं कर्तुं सर्वदा न शक्यते – न केवलं मासाः, अपितु वर्षाणि अपि यावत् समयः भवितुं शक्नोति। अतः अस्मिन् विषये केवलं तदा एव धनं प्राप्तुं श्रेयस्करम् यदा भवन्तः पदस्य शीघ्रं समापनस्य विषये पूर्णतया आत्मविश्वासं प्राप्नुवन्ति।

व्यापारे अन्तरालः कीदृशः दृश्यते ? यतः अन्तरं मूल्यान्तरम् अस्ति, तस्मात् चार्टे अनेकमोमबत्तीनां मध्ये खिडकी इव अपि दृश्यते । सामान्यस्थितौ वर्तमानस्य मोमबत्तीयाः उद्घाटनमूल्यं पूर्वमोमबत्तीयाः समापनमूल्यं च प्रायः समानं भवति ।

अन्तरालः किमर्थं भवति

अन्तरालकारकः विविधकारणात् प्रकटितुं शक्नोति : १.

  1. पूर्वसत्रस्य समापनस्य नूतनसत्रस्य उद्घाटनस्य च मध्ये भागानां मूल्ये अत्यन्तं परिवर्तनं जातम् | अस्य अनेकाः कारणानि भवितुम् अर्हन्ति – सत्रस्य अन्ते प्रकाशिताः महत्त्वपूर्णाः आर्थिकवार्ताः, न्यूनतरलसम्पत्त्याः सौदाः इत्यादयः
  2. विपण्यनिर्मातृणा गृहीतस्य मूल्यस्य कारणेन समापनस्य उद्घाटनस्य च मध्ये अन्तरम् . विशेषज्ञः मूल्यं निर्धारयितुं शक्नोति यत् बोलीदातृभ्यः अधिकं अनुकूलं न भवति।

अन्तराल के प्रकार

कारणानुसारेण चतुर्विधं भेदं कर्तुं शक्यते- १.

  1. सामान्य . प्रतिरोधस्य समर्थनस्य च स्तरयोः मध्ये एतादृशः अन्तरः दृश्यते । प्रायः बृहत् व्यापारमात्रायां सह अल्पकालं यावत् स्थास्यति । विपण्यमूल्यं पार्श्वे गच्छति।
  2. अन्तराल विच्छेद . इदमेव अन्तरं यदा व्यापारस्य बृहत् परिमाणस्य विषयः आगच्छति तदा प्रकट्यते यदा कस्यापि सम्पत्तिमूल्ये गम्भीरपरिवर्तनस्य कृते विपण्यप्रतिभागिनां स्थितिसञ्चयः भवति।
  3. थकान अन्तराल . इदं एकं अन्तरं भवति यत् यदा कश्चन प्रवृत्तिः समाप्तः भवति, अथवा यदा व्यापारिणां स्टॉकात् निर्गमनस्य कारणेन व्यापारस्य मात्रा लघु भवति तदा प्रकट्यते।
  4. पलायित अन्तराल . इदं द्रुतप्रवृत्तिव्यापारचरणस्य मध्ये, तथैव संकीर्णव्यापारकालस्य च दृश्यते ।

अपि च, एषा घटना लाभांशः, वार्ता च इति विभक्ता अस्ति ।

दिव अन्तर – किम् ?

इदं मूल्यान्तरं यत् कटऑफस्य तत्क्षणानन्तरं स्टॉकमध्ये विक्रय-आदेशानां अधिकसङ्ख्यायाः कारणेन दृश्यते। अनेकेषु भागेषु लाभांशस्य भुक्तिः भवति । परन्तु केचन व्यापारिणः दीर्घकालं यावत् भागं क्रेतुं न इच्छन्ति, अतः ते कटऑफस्य पूर्वसंध्यायां तान् अधिगच्छन्ति । Div cutoff इति तिथिः यस्मिन् दिने भागधारकपञ्जिका बन्दं भवति, यत् निर्धारयति यत् लाभांशं कः प्राप्स्यति। रजिस्टरस्य निर्माणमात्रेण व्यापारिणः भागेभ्यः मुक्तिं प्राप्तुं प्रयतन्ते। अनुप्रयोगेषु महती वृद्धेः कारणात् प्रायः लाभांशान्तरं निर्मीयते । ।
व्यापारे किं अन्तरं भवति, चार्ट्स् इत्यत्र कथं पठितव्यं व्यवहारे च कथं प्रयोक्तव्यम् लाभांशान्तरम् [/ caption] यदि वयं पूर्वं घोषितानां उच्चलाभांशानां विषये वदामः तर्हि व्यापारिणः कटऑफस्य अन्तिमदिनेषु मूल्यं तीव्ररूपेण वर्धयन्ति। कटऑफस्य अनन्तरं मूल्यं प्रायः पूर्वस्तरं प्रति आगच्छति । अन्यः विकल्पः वार्ताकार्यक्रमः अस्ति । प्रायः एतदेव भङ्गस्य कारणं भवति । बहुमतस्य मतं प्रभावितुं राजनैतिकः आर्थिकः वा घटना पर्याप्तः भवति । अस्मिन् प्राकृतिकविपदाः अपि सन्ति, तथैव विविधाः अप्रत्याशितबलाः अपि सन्ति । परन्तु अत्र एतादृशस्य वार्ताघटनायाः कारणानि अवगन्तुं महत्त्वपूर्णम् अस्ति-

  1. अधिकांशः व्यापारिणः वार्तायाः समर्थनं कुर्वन्ति . एतादृशानां अन्तरालानां विशिष्टता अस्ति यत् ते दृढवृद्धिं वा पतनं वा जनयन्ति, दीर्घकालं यावत् निमीलन्ति च ।
  2. बहुसंख्यकव्यापारिणां मतेन सह परिणामाः न सङ्गताः आसन् | अर्थात् यह अप्रत्याशित बल है। एषः प्रकारः पूर्वापेक्षया दीर्घतरः भवेत्, परन्तु तस्य पुनर्प्राप्तेः अपि अधिका सम्भावना भवति ।

अन्तरस्य प्रकारः समापनस्य वेगं निर्धारयिष्यति, तथैव व्यापारिणः अर्जनस्य स्तरं च निर्धारयिष्यति ।

कथं अन्तरालस्य व्यापारः करणीयः, किं च चयनीयम्

अन्तरालव्यापारस्य कृते एकः विशिष्टः निर्देशः अस्ति यस्य अनुसरणं व्यापारिणा आवश्यकम् अस्ति :

  1. आर्थिकपञ्चाङ्गं उद्घाट्य सप्ताहान्ते पतितानां वार्तानां प्रति ध्यानं ददातु।
  2. शुक्रवासरे निर्देशान् अनुसृत्य कार्यं कुर्वन्तु।
    1. मौलिक कारक का विश्लेषण करें। ते उद्धरणं कियत् प्रभावितुं शक्नुवन्ति तथा च अन्तरस्य दीर्घतां पूर्वानुमानं कुर्वन्तु।
    2. विश्लेषकाणां अधिकांशव्यापारिणां च मतस्य तुलनां कुर्वन्तु। तथा च यथा यथा अधिकं वास्तविकता पूर्वानुमानेन सह न मेलति तथा तथा मूल्यान्तरं अधिकं भविष्यति।
    3. सत्र के अन्त में व्यापार के मात्रा का अनुमान लगाएं। यदि लघु आयतनयुक्तं सपाटं भवति तर्हि उत्तमम्।
  3. अन्तरं कस्मिन् दिशि गमिष्यति इति पूर्वानुमानं कुर्वन्तु। व्यापारसत्रस्य समाप्तेः पूर्वं व्यापारं उद्घाटयन्तु।

यदि भवान् लाभांशान्तरस्य पूंजीकरणं कर्तुं निश्चयति तर्हि रजिस्टरस्य बन्दीकरणानन्तरं अर्थात् मूल्यान्तरस्य भवितुं पूर्वं यथाशीघ्रं व्यापारात् निर्गन्तुं आवश्यकम्।

अंतराल व्यापार रणनीतियाँ

अत्र अनेके विकल्पाः सन्ति । तेषु प्रत्येकं विचारयामः।

  1. लम्बित आदेशों पर रणनीति . एकस्य प्रमुखस्तरस्य भङ्गः, यदि भङ्गेन सह भवति, तर्हि प्रायः प्रवृत्तिः निरन्तरं भविष्यति इति सूचयति । मोमबत्तीयां अन्तरालस्य अनन्तरं व्यापारः उद्घाटयितुं शक्यते, यदि उत्तरं अन्तरं प्रति निर्देशितं भवति।
  2. अन्तराल समापन रणनीति . विपरीतदिशि अन्तरालस्य अनन्तरं व्यापारः उद्घाटनीयः इति अस्याः रणनीत्याः तात्पर्यम् अस्ति । अस्य पद्धतेः दोषः अस्ति यत् पुनरागमने सप्ताहान् मासान् वा अपि भवितुं शक्नोति ।
  3. मौलिक विश्लेषण पर आधारित रणनीति . सप्ताहान्ते सौदान् उद्घाट्यते, यस्मिन् समये प्रमुखः कार्यक्रमः पतति।

व्यापारे अन्तरं किम्, शेयर-विनिमय-मध्ये अन्तरालम् – आरम्भकानां कृते शुद्धतः व्याख्या: https://youtu.be/PokL4SJY7MM

अन्तराल भरना

केषुचित् सन्दर्भेषु व्यापारी “अन्तरालः पूरितः” इति वाक्यं शृणोति । अस्मिन् प्रकरणे किं विवादः अस्ति ? यदा पूर्वमूल्यान्तरस्य अन्तराले वित्तीयप्रतिभूतिः व्यापार्यते तदा वयं अन्तरं पूरितम् इति तथ्यं वदामः । यदा मोमबत्तीविश्लेषणस्य विषयः आगच्छति तदा मूल्ये एतादृशाः अन्तराः प्रायः खिडकयः इति उच्यन्ते । तदनुसारं यदि अन्तरं पूरितं भवति तर्हि व्यापारिणः वदन्ति “जालकं निमीलितम्” इति । सदा अन्तरं पूरितमिति केचित् वदन्ति, अन्ये तु एतत् नकारयन्ति । वस्तुतः केचन विरामाः खिडकीं पिधातुं सप्ताहात् न्यूनं समयं लभन्ते, अन्येषु कतिपयानि वर्षाणि यावत् समयः भवति ।
व्यापारे किं अन्तरं भवति, चार्ट्स् इत्यत्र कथं पठितव्यं व्यवहारे च कथं प्रयोक्तव्यम्
मोमबत्ती-चार्टे निमीलितं अन्तरं कीदृशं दृश्यते ?

अनिमीलित अन्तरालादि प्रकार

मुक्त अन्तरं किम् ? एतत् प्रायः एकं अन्तरं भवति यत् वार्तायां वा पञ्जिकायाः ​​वा बन्दीकरणानन्तरं निर्मितं भवति स्म, परन्तु सप्तदिनानि यावत् उद्घाटितं भवति स्म । सरलतया वक्तुं शक्यते यत् अन्तरं निरुद्धं कर्तुं विपण्यां पञ्चकार्यदिनाधिकानां आवश्यकता वर्तते। कियत्कालं यावत् निमीलनं भविष्यति इति अन्यः प्रश्नः। केचन विरामाः सप्ताहान्, केषुचित् मासान्, केषुचित् वर्षाणि यावत् भवन्ति। तदनुसारं मासिकान्तराणि साप्ताहिकानाम् अपेक्षया अधिकं महत्त्वपूर्णानि भविष्यन्ति, वार्षिकान्तराणि मासिकानाम् अपेक्षया अधिकं महत्त्वपूर्णानि भविष्यन्ति। एतदेव विश्लेषणं आधारितं भवेत्। परन्तु अनिमीलितान्तराणि अपि भवतः लाभाय उपयोक्तुं शक्यन्ते। यथा, अन्तरालस्य निमीलनसमये विपण्यं प्रविष्टुं मूल-अन्तर-मूल्येन क्रयण-विक्रयणार्थं सीमा-आदेशं निर्धारयितुं शक्नुवन्ति । एते व्यापारव्यवस्थापनं निम्नलिखितकारणात् सम्यक् कार्यं कुर्वन्ति:

  1. अन्तरस्य निर्माणात् पूर्वं विपण्यं सुप्रवृत्तौ आसीत् ।
  2. एकसप्ताहाधिकं यावत् उभयम् अन्तरालम् अनिरोधितम् एव आसीत् ।
  3. ५०-६० पिप्स् इत्यत्र सर्वेभ्यः व्यापारिभ्यः अन्तरालः स्पष्टः आसीत् ।

अनिमीलितान्तराणि व्यापारिणां कृते अतीव लाभप्रदं भवितुम् अर्हन्ति इति तात्पर्यम् । तेषां साहाय्येन भवन्तः सुन्दराणि राशिः अपि अर्जयितुं शक्नुवन्ति।

उत्तोलनेन सह अन्तरस्य व्यापारः कथं करणीयः

येषां व्यापारिणः लघुलेखाः सन्ति परन्तु उच्चः उत्तोलनं भवति तेषां दीर्घकालीनव्यापारे रुचिः न भवति यतोहि अन्तरं भवितुं शक्नोति। येषां व्यापारिणां अल्पं उत्तोलनं भवति तेषां विषये ते प्रत्युत दीर्घकालं प्रति केन्द्रिताः भवन्ति । ते मूल्यान्तराणां उपयोगं चार्टिङ्ग्-उपकरणरूपेण कुर्वन्ति तथा च वर्तमान-विपण्य-भावनाम् अवगन्तुं अपि कुर्वन्ति । एतादृशाः रणनीतयः ते व्यापारिणः प्राधान्यं ददति ये विपण्यां उच्च-अस्थिरतायाः उपरि अर्जयन्ति। https://articles.opexflow.com/व्यापार-प्रशिक्षण/kreditnoe-shoulder.htm

प्रमुखस्तरयोः व्यापारे अन्तरालस्य उपयोगः कथं करणीयः

विपण्यां शुक्रवासरे समापनस्य सोमवासरे च उद्घाटनस्य मध्ये मूल्ये बृहत् अन्तरेन सह अन्तरालस्य उपरि धनं प्राप्तुं शक्नुवन्ति। वित्तीयविपण्ये एकः अन्तरः शुक्रवासरस्य समापनस्य सोमवासरस्य च उद्घाटनस्य मध्ये मूल्यस्य अन्तरम् अस्ति। तथा च यदि अन्तरं महत्त्वपूर्णं दृश्यते तर्हि चार्ट् मध्ये रिक्तं स्थानं दृश्यते, यस्य उपरि मूल्यं कूर्दति। सामान्यतः, यदि मूल्ये कूर्दनानि महत्त्वपूर्णानि सन्ति, तर्हि ते चार्टे स्पष्टतया दृश्यन्ते, तथा च ते तत्क्षणमेव व्यापारिणः दृष्टिम् आकर्षयन्ति। अवश्यं, एतादृशाः अन्तरालाः प्रतिसप्ताहं न दृश्यन्ते, परन्तु यदि ते दृश्यन्ते तर्हि वयं तेषु उत्तमं धनं प्राप्तुं तेषां उपयोगं कर्तुं शक्नुमः । एवं सति केचन सूक्ष्मताः गृहीतव्याः । यथा, शुक्रवासरस्य समापनस्य सोमवासरस्य च उद्घाटनस्य च मध्ये यत् रिक्तस्थानं दृश्यते तत् समर्थनक्षेत्रं वा प्रतिरोधक्षेत्रम् अस्ति । यथा भवान् पश्यति, यदा भवान् शेयर्-मध्ये धनं प्राप्तुं प्रवृत्तः भवति तदा निवेशकस्य कृते सम्पत्ति-मूल्ये अन्तरं गम्भीरः सहायकः भवितुम् अर्हति यदि चार्ट् मध्ये दृश्यते तर्हि तस्य धन्यवादेन भवन्तः अवगन्तुं शक्नुवन्ति यत् कदा स्टॉक् क्रयणं विक्रयणं वा कर्तव्यम्। अन्तरालस्य उपयोगे कतिचन वस्तूनि स्मर्तव्यानि सन्ति-

  1. यदि अन्तरालाः विशालाः स्पष्टाः च सन्ति तर्हि तेषां कारणेन विपण्यस्य दिशि परिवर्तनस्य अधिका सम्भावना भवति ।
  2. ये अन्तरालाः प्राचीनकालान्तरेषु दृश्यन्ते ते एकस्मिन् समये न्यूनकालान्तरेषु दृश्यमानानां अपेक्षया अधिकाः महत्त्वपूर्णाः भवन्ति ।
  3. अपूरितं अन्तरं तत् यत् पञ्चव्यापारपालानां वा अधिकानां वा कृते न निमीलति ।
  4. यदि भवान् प्रमुखस्तरयोः संरचनात्मककारकरूपेण अन्तरालस्य उपयोगं करोति तर्हि स्मर्यतां यत् स्तराः पूर्वमेव पुष्टाः भवेयुः ।

परन्तु अत्यन्तं भयानकाः अन्तरालाः सन्ति । ते मासान् वर्षाणि अपि न निमीलन्ति। अतः तादृशैः अन्तरैः सह अत्यन्तं भयङ्करः भवितुमर्हति । एतादृशं क्रयणं भवतः कृते लाभप्रदं भविष्यति वा इति पूर्वमेव गणनां कुर्वन्तु। अग्रिमे समये भवन्तः चार्ट्स् पश्यन्ति तदा यत्किमपि अन्तरं भवति तत् प्रति ध्यानं दत्तव्यम्। तेषां धन्यवादेन भवान् कस्यापि व्यापारस्य अवसरस्य विषये विचारं कर्तुं शक्नोति, यस्य अर्थः अस्ति अतिरिक्तलाभं प्राप्तुं ।

info
Rate author
Add a comment