Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानि

Программирование

Open Source इति सॉफ्टवेयरं यत् मुक्तस्रोतमानकानां अनुरूपं अनुज्ञापत्रस्य अन्तर्गतं वितरितं भवति । मुक्ततायाः सिद्धान्तः न केवलं सॉफ्टवेयरविकासस्य व्याप्तिम् आच्छादयति । यथा, डिजाइनरः निःशुल्कं टेम्पलेट्, फन्ट् च प्राप्तुं शक्नुवन्ति । केषुचित् देशेषु सर्वकारीयसंस्थाः मुक्तस्रोतसॉफ्टवेयरं प्रति गच्छन्ति । जर्मनीदेशे म्यूनिख-नगरेण LiMux-प्रचालन-प्रणाल्यां परिवर्तनं कर्तुं निर्णयः कृतः, यत् उबण्टु-इत्यस्य अनुकूलितं संस्करणम् अस्ति । हैम्बर्ग्-नगरे माइक्रोसॉफ्ट-ऑफिस-इत्यस्य स्थाने फीनिक्स-कार्यालय-सुइट्-इत्यस्य उपयोगं कर्तुं अधिकारिणः निश्चयं कृतवन्तः । यूके-सर्वकारेण पीडीएफ-दस्तावेज-स्वरूपस्य उपयोगात् ओडीएफ-रूपेण परिवर्तनं कृतम् अस्ति । फ्रान्स्देशे जेण्डर्मेरी उबण्टु ओएस तथा निःशुल्कलिबरऑफिस इत्यस्य उपयोगं करोति ।
Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानि

मुक्तस्रोतसॉफ्टवेयरस्य आवश्यकताः

अत्र मुख्यानि आवश्यकतानि सन्ति ये मुक्तस्रोत-अनुज्ञापत्रस्य अन्तर्गतं वितरितस्य अनुप्रयोगस्य पूर्तिः अवश्यं भवति:

  • कार्यक्रमाः निःशुल्कं वितरिताः भवन्ति;
  • सॉफ्टवेयर स्रोत-सङ्केतेन सह आगच्छति, यदि मूलपुटे नास्ति, तर्हि तत् स्वतन्त्रतया अवतरणं कर्तुं वा अन्येन प्रकारेण प्राप्तुं वा शक्यते;
  • कोडं परिवर्तयितुं शक्यते तथा च कोडस्य भागाः अन्येषु परियोजनासु उपयोक्तुं शक्यन्ते, यदा तु परिवर्तिताः अनुप्रयोगाः मुक्तस्रोत-अनुज्ञापत्रस्य शर्तैः वितरिताः भवेयुः;
  • कस्यचित् जनानां समूहस्य भेदभावः न अनुमतः, यथा, अमेरिकादेशे कार्यक्रमानां निर्यातस्य प्रतिबन्धाः सन्ति, परन्तु मुक्तः अनुज्ञापत्रः स्वकीयानि निषेधानि स्थापयितुं न शक्नोति;
  • मुक्तस्रोत-अनुज्ञापत्रम् अनुप्रयोगानाम् उपयोगस्य सर्वान् मार्गान् अनुमन्यते, अतः विकासकस्य व्यक्तिगतनैतिकप्रत्ययाः वितरणं न बाधन्ते, उदाहरणार्थं, यथा: “आनुवंशिकसंशोधनार्थं उपयोगः निषिद्धः” इत्यादीनि वस्तूनि अस्वीकार्याणि सन्ति
  • मुक्तस्रोत-अनुज्ञापत्रेण सह सम्बद्धाः सर्वे नियमाः सर्वेषां उपयोक्तृणां कृते समानाः सन्ति, अप्रकटीकरण-समझौताः इत्यादयः अतिरिक्त-समझौताः निषिद्धाः सन्ति;
  • अनुज्ञापत्रं कार्यक्रमेन सह बद्धुं न शक्यते, यः विकासकः केवलं कोडस्य भागं उपयुङ्क्ते तस्य अधिकाराः सन्ति ये पूर्णोत्पादः दत्तवान्;
  • उपयोक्ता किं प्रयोक्ष्यति इति चिन्वितुं शक्नोति, यथा, Open Source इत्यनेन सह प्रदत्तं सॉफ्टवेयरं अवश्यमेव मुक्तं भवेत् इति अपेक्षा कर्तुं निषिद्धम्

Open Source परियोजनानि – तेषां विशिष्टता किम् अस्ति

मुक्तस्रोत-अनुज्ञापत्रस्य अन्तर्गतं वितरितानां अधिकांश-अनुप्रयोगानाम् निम्नलिखित-भेदाः सन्ति ।

  • कार्यक्रमाः ये तान् उपयुञ्जते ते एव लिख्यन्ते, अतः, विकासकाः कोडस्य निरीक्षणं कुर्वन्ति, त्रुटिं शीघ्रं निवारयन्ति, आविष्कृतानि दुर्बलतानि च;
  • अधिकांशं उत्पादं बहुभिः प्रचालनप्रणालीभिः सह संगतम् अस्ति;
  • मुक्तस्रोतविकासकानाम् समुदायः सुझावं दातुं शक्नुवन्ति उपयोक्तृभिः सह संवादार्थं उद्घाटितः अस्ति;
  • सामान्यतः वाणिज्यिकानाम् अपेक्षया मुक्तसॉफ्टवेयर-अद्यतनं अधिकवारं बहिः आगच्छन्ति, अतः दोषाः शीघ्रं निवारिताः भवन्ति;
  • उपयोक्तारः इष्टे सति धनेन स्वस्य रोचमानस्य अनुप्रयोगस्य समर्थनं कर्तुं शक्नुवन्ति;
  • Open Source प्रोग्राम संस्थापनसमये सङ्गणकस्य स्मार्टफोनस्य वा संक्रमणस्य जोखिमः न्यूनतमः भवति, यतः ते स्रोतसङ्केतेन सह आगच्छन्ति ।

मुक्त सॉफ्टवेयर का इतिहास

रिचर्ड स्टालमैन् मुक्तसॉफ्टवेयर-आन्दोलनस्य संस्थापकः इति मन्यते । म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्मिन् आर्टिफिशियल इन्टेलिजेन्स् प्रयोगशालायां कार्यं कुर्वन् सः मुक्तसॉफ्टवेयरस्य विकासे संलग्नः आसीत् । यथा, PDP सङ्गणकानां कृते EMACS पाठसम्पादकस्य लेखने । १९८४ तमे वर्षे स्टाल्मैन् एम.आइ.टी.-संस्थायां कार्यं त्यक्त्वा जीएनयू-प्रकल्पस्य स्थापनां कृतवान् । अस्य उत्साहीभिः “स्वतन्त्रसॉफ्टवेयर” इति पदस्य निर्माणं कृत्वा जीएनयू-घोषणापत्रं विकसितम् । Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानिअधुना तेषु सर्वाधिकं लोकप्रियस्य विषये वदामः।

  1. एमआईटी-अनुज्ञापत्रं संयुक्तराज्यस्य प्रमुखेषु शैक्षिकसंस्थासु एकस्मिन् – म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यत्र विकसितम् । इदं प्रायः पूर्णतया BSD अनुज्ञापत्रस्य त्रिखण्डसंस्करणेन सह सङ्गच्छते, एतत् केवलं एकं खण्डं योजयति यत् विज्ञापने लेखकस्य नामस्य उपयोगं निषेधयति। तस्य अधः बहिः आगताः : XFree86, Expat, PuTTY इत्यादयः उत्पादाः ।
  2. बीएसडी-अनुज्ञापत्रं प्रथमवारं १९८० तमे वर्षे आरम्भे समाननाम्ना प्रचालनतन्त्रस्य वितरणार्थं प्रादुर्भूतम् । अस्य अनुज्ञापत्रस्य निम्नलिखितरूपाः सन्ति ।
    • मूल BSD अनुज्ञापत्रं प्रथमं मूल अनुज्ञापत्रम् अस्ति, तत् चतुर्खण्डम् अपि उच्यते।
    • परिवर्तितं BSD अनुज्ञापत्रं त्रिखण्डीयं अनुज्ञापत्रम् अस्ति, एतत् एकं खण्डं बहिष्कृतं करोति, यत् विज्ञापनस्य आवश्यकता अस्ति यत् एतत् सूचयितुं शक्नोति यत् एतत् अनुप्रयोगं कैलिफोर्नियाविश्वविद्यालये विकसितस्य सॉफ्टवेयरस्य उपयोगं करोति।
    • एकः Intel- अनुज्ञापत्रः यः पेटन्ट-संरक्षित-अनुप्रयोगानाम् कृते विकसितः आसीत् । एतत् Open Source Initiative इत्यनेन समर्थितं नास्ति ।
      Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानि
      Git Hub इत्यत्र प्रयुक्ताः अनुज्ञापत्राणि
  3. GNU General Public License इति अनुज्ञापत्रं सर्वाधिकं लोकप्रियम् अस्ति । सा १९८८ तमे वर्षे प्रकटिता । १९९१ तमे वर्षे GPL v2 इत्यस्य उन्नतसंस्करणं प्रादुर्भूतम्, यस्य प्रासंगिकता अद्यपर्यन्तं न नष्टा अस्ति । २००६ तमे वर्षे GPL v2 अनुज्ञापत्रं स्वीकृतम् ।
  4. अन्यैः अनुज्ञापत्रैः वितरितसॉफ्टवेयरैः सह पुस्तकालयानाम् सम्बद्धतायै GNU Lesser General Public License अथवा संक्षेपेण GNU LGPL इति अनुज्ञापत्रं निर्मितम् ।
  5. अपाचे अनुज्ञापत्रेण स्रोतः द्विचक्रीययोः च सॉफ्टवेयरं परिवर्तयितुं पुनः वितरितुं च शक्यते । उत्पादस्य अधिकारस्य अतिरिक्तं पेटन्टस्य स्थानान्तरणं अपि प्रदत्तम् अस्ति ।
  6. Guile GNU GPL इत्यस्य सदृशं भवति, परन्तु एतत् एकं खण्डं योजयति यत् मुक्तस्रोतसॉफ्टवेयरं अमुक्तसॉफ्टवेयरेन सह संयोजयितुं शक्नोति, अतः एतत् कठोरप्रतिलेखनम् इति न गणयितुं शक्यते, परन्तु एतत् GNU GPL इत्यनेन सह तथापि संगतम् अस्ति
  7. तेषां विकासाय IBM इत्यनेन Common Public License इति अनुज्ञापत्रं विकसितम् । एतेन भवन्तः कोडं परिवर्त्य वाणिज्यिककार्यक्रमेषु तस्य उपयोगं कर्तुं शक्नुवन्ति । एतत् अनुज्ञापत्रं Microsoft द्वारा Windows Installer XML कृते उपयुज्यते स्म ।
  8. मोजिला सार्वजनिक अनुज्ञापत्रम् (MPL) एकः जटिलः अनुज्ञापत्रः अस्ति यः कठोरप्रतिलेखनस्य अनुसरणं न करोति ।
  9. Sun Publi c License MPL इत्यस्य सदृशं भवति, परन्तु Netscape इत्यस्य स्थाने Sun Microsystems इत्यादीनि लघुपरिवर्तनानि सन्ति ।

अन्ये अपि अल्पसामान्य-अनुज्ञापत्राणि सन्ति यथा Guile, Common Public License, Mozilla Public License, इत्यादयः । https://youtu.be/oAW5Dh9q3PM को देखिये

मुक्तस्रोतपरियोजनानां उदाहरणानि

लिनक्स कर्नेल् तथा GNU अनुप्रयोगानाम् विकासः अन्येषां Open Source अनुप्रयोगानाम् आधारः अभवत् । नेटस्केप् इत्यस्य आगमनेन बृहत् IT-कम्पनीनां रुचिः अभवत् । ततः परं बहवः भिन्नाः उत्पादाः विकसिताः सन्ति । आवाम् आरम्भं कुर्मः Debian इत्यनेन, यत् १९९४ तः १९९५ पर्यन्तं Free Software Foundation इत्यस्य समर्थनं कृतवान्, अनन्तरं परियोजनायाः वित्तपोषणं निरन्तरं कर्तुं Software in the Public Interest इति गैर-लाभकारी संस्थायाः गठनं कृतम् अस्य परियोजनायाः भागत्वेन न केवलं प्रचालनतन्त्रं निर्मितम्, अपितु LibreOffice office suite, Firefox ब्राउजर्, Evolution email client, K3b CD burning application, VCL video player, GIMP image editor, अन्ये च उत्पादाः निर्मिताः अलाभकारी कम्पनी अपाचे सॉफ्टवेयर फाउण्डेशन इत्येतत् एकं Open Source परियोजनारूपेण आरब्धम् यत् सॉफ्टवेयरं समर्थयति स्म । अस्य संस्थायाः सर्वाधिकं लोकप्रियं उत्पादं समाननामस्य जालसर्वरम् अस्ति । अधुना कम्पनी अपाचे अनुज्ञापत्रेण वितरितानां परियोजनानां बहूनां परिपालनं करोति । एएसएफ प्रायोजकाः माइक्रोसॉफ्ट, अमेजन, हुवावे च सन्ति । Open Source परियोजनासु सम्बद्धा अन्यत् कम्पनी Red Hat इति अस्ति । यस्य मुख्यः विकासः लिनक्स कर्नेल् इत्यत्र प्रचालनतन्त्रम् अस्ति । सा न केवलं सॉफ्टवेयरक्षेत्रे, अपितु विशेषज्ञानाम् तकनीकीसमर्थने, प्रशिक्षणे च प्रवृत्ता अस्ति । २०१८ तमे वर्षे IBM इत्यनेन अधिग्रहीतम् । गूगलः निःशुल्कं सॉफ्टवेयर अपि विकसितं करोति । सा निम्नलिखितपरियोजनानां विकासं करोति, परिपालयति च: यन्त्रशिक्षणप्रणालीविकासाय TensorFlow पुस्तकालयः, Go भाषा, सॉफ्टवेयरनियोजनं स्वचालितं कर्तुं विनिर्मितः Kubernetes कार्यक्रमः, अन्ये च उत्पादाः विज्ञाने Open Source इति न केवलं सॉफ्टवेयरं, अपितु कृतीनां प्रकाशनम् अपि निर्दिशति, शैक्षिक संसाधनों की समीक्षा एवं समर्थन करना। १९९१ तमे वर्षे पॉल गिन्स्पार्ग् इत्यनेन लॉस् एलामोस् प्रयोगशालायां arXiv इलेक्ट्रॉनिक आर्काइव् इत्यस्य आयोजनं कृतम्, यस्मिन् न केवलं भौतिकशास्त्रे, अपितु चिकित्साशास्त्रे, गणिते, अन्येषु विज्ञानेषु अपि कृतयः ज्ञातुं शक्यन्ते CERN इत्यत्र मुक्तवैज्ञानिकपत्रैः सह एकं पोर्टल् अपि अस्ति ।
Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानिमुक्त स्रोत प्रचालन प्रणालियाँ – मुक्त स्रोत प्रचालन प्रणालियाँ [/ caption]

Open Source परियोजनायां कथं सम्मिलितं भवेत्

यदि भवान् प्रोग्रामिंग् अभ्यासं कर्तुम् इच्छति तथा च स्वस्य जीवनवृत्तस्य विस्तारं कर्तुम् इच्छति तर्हि Open Source उत्पादस्य विकासे सहभागिता एव भवतः आवश्यकता अस्ति। अस्य कृते किं आवश्यकं इति वयं भवन्तं पदे पदे वक्ष्यामः। सर्वप्रथमं भवन्तः GitHub इत्यत्र पञ्जीकरणं कृत्वा एकं परियोजनां चिन्वन्तु यस्मिन् भवान् भागं गृह्णीयात्। भवतः रुचिकरं भवितुमर्हति। साधु, यदि तस्य बहु कार्यं भविष्यति यत् भवन्तः कर्तुं शक्नुवन्ति। परियोजनायाः लोकप्रियतायां अपि भवद्भिः ध्यानं दातव्यम्, तत् ताराणां संख्यायाः आधारेण निर्धारयितुं शक्यते । विकासः कियत् सक्रियः अस्ति, अन्तिमपरिवर्तनानि कदा कृतानि इति निर्धारयितुं अपि महत्त्वपूर्णम् अस्ति । रोचकं परियोजनां चयनं कृत्वा भवद्भिः कञ्चन क्यूरेटरं अन्विष्य तस्य सह अन्तरक्रिया स्थापयितुं आवश्यकम्। अग्रिमः सोपानः कार्यं चयनं भवति । आरम्भार्थं सरलतमं कार्यं चयनं कर्तुं शस्यते । मुख्यं वस्तु अस्ति यत् भवन्तः तस्य समाधानं कर्तुं शक्नुवन्ति। तदनन्तरं परियोजनां स्वयमेव स्थानान्तरयित्वा सर्वाणि आवश्यकानि साधनानि संस्थापयन्तु । भवता समस्यायाः समाधानं कृत्वा भण्डारे कोडं परिवर्तयितुं सुझावः ददातु । एतत् कर्तुं भवद्भिः स्वस्य कोड् GitHub मध्ये अपलोड् कृत्वा “Pull request” इति बटन् नुदितव्यम् । तदनन्तरं भवद्भिः स्वस्य अनुरोधस्य नाम वर्णनं च प्रविष्टव्यम् । तदनन्तरं भवन्तः क्यूरेटर् प्रस्तावितान् परिवर्तनान् स्वीकुर्वन्तु अथवा अङ्गीकृत्य प्रतीक्षितुम् अर्हन्ति । यदि कार्यस्य आरम्भानन्तरं अन्ये तात्कालिकवस्तूनि प्रादुर्भूताः, अथवा भवन्तः तत् कर्तुं न शक्नुवन्ति इति अवगच्छन्ति तर्हि भवन्तः कार्यं परित्यक्तुं शक्नुवन्ति । एतत् सामान्यम्, परन्तु भवद्भिः स्वनिर्णयस्य विषये क्यूरेटर्-भ्यः सूचितव्यम् । तदनन्तरं भवद्भिः स्वस्य अनुरोधस्य नाम वर्णनं च प्रविष्टव्यम् । तदनन्तरं भवन्तः क्यूरेटर् प्रस्तावितान् परिवर्तनान् स्वीकुर्वन्तु अथवा अङ्गीकृत्य प्रतीक्षितुम् अर्हन्ति । यदि कार्यस्य आरम्भानन्तरं अन्ये तात्कालिकवस्तूनि प्रादुर्भूताः, अथवा भवन्तः तत् कर्तुं न शक्नुवन्ति इति अवगच्छन्ति तर्हि भवन्तः कार्यं परित्यक्तुं शक्नुवन्ति । एतत् सामान्यम्, परन्तु भवद्भिः स्वनिर्णयस्य विषये क्यूरेटर्-भ्यः सूचितव्यम् । तदनन्तरं भवद्भिः स्वस्य अनुरोधस्य नाम वर्णनं च प्रविष्टव्यम् । तदनन्तरं भवन्तः क्यूरेटर् प्रस्तावितान् परिवर्तनान् स्वीकुर्वन्तु अथवा अङ्गीकृत्य प्रतीक्षितुम् अर्हन्ति । यदि कार्यस्य आरम्भानन्तरं अन्ये तात्कालिकवस्तूनि प्रादुर्भूताः, अथवा भवन्तः तत् कर्तुं न शक्नुवन्ति इति अवगच्छन्ति तर्हि भवन्तः कार्यं परित्यक्तुं शक्नुवन्ति । एतत् सामान्यम्, परन्तु भवद्भिः स्वनिर्णयस्य विषये क्यूरेटर्-भ्यः सूचितव्यम् ।
Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानि

व्यापार रोबोट् विकासे Open Source इत्यस्य उपयोगः

व्यापारसल्लाहकारः अथवा
रोबोट् इति एकः कार्यक्रमः यः पूर्वनिर्धारित-एल्गोरिदम्-अनुसारं स्टॉक-एक्सचेंज-मध्ये लेनदेनं करोति । ते पूर्णतया स्वतन्त्रतया अर्धस्वचालितविधाने च व्यापारं कर्तुं शक्नुवन्ति । द्वितीये सन्दर्भे ते केवलं व्यापारसंकेतान् प्रेषयन्ति व्यापारी अन्तिमनिर्णयं करोति । वयं रोबोट्-व्यापारस्य लाभाः सूचीबद्धाः कुर्मः : १.

  1. व्यापारिणः स्वयमेव मूल्यानां निरीक्षणस्य आवश्यकता नास्ति।
  2. विशेषज्ञपरामर्शदातारः दत्तस्य एल्गोरिदम् इत्यस्य अनुसारं सख्तीपूर्वकं कार्यं कुर्वन्ति, तेषां भावाः न सन्ति।
  3. रोबोट् मनुष्याणाम् अपेक्षया बहु शीघ्रं प्रतिक्रियां कुर्वन्ति ।

परन्तु लाभस्य अतिरिक्तं स्वचालितपरामर्शदातृणां हानिः अपि भवति-

  • अमानकस्थितौ, यथा, दरस्य तीक्ष्णकूदने सल्लाहकारः अपर्याप्तप्रतिक्रियां कर्तुं शक्नोति, व्यापारी च धनस्य हानिः भविष्यति;
  • केचन व्यावसायिकपरामर्शदातारः तेषां उपयोगाय मासिकशुल्कं दातुं प्रेरयन्ति।

तदनन्तरं, अनेकाः Open Source व्यापारपरामर्शदातारः विचारयन्तु । ते GitHub साइट् तः डाउनलोड् कृत्वा संस्थाप्य व्यापारार्थं उपयोक्तुं शक्यन्ते । भवान् स्रोतसङ्केतं अपि सुदृढं कृत्वा स्वस्य कृते रोबोट् निर्मातुम् अर्हति ।

GEKKO बोट

एषः सिद्धः विशेषज्ञसल्लाहकारः यः बहुवर्षपूर्वं प्रादुर्भूतः आसीत्। अनेके व्यापारिणः अस्मिन् रोबोट् इत्यनेन व्यापारं आरब्धवन्तः । अस्मिन् क्षणे इदं निर्मातृभिः समर्थितं नास्ति, परन्तु GitHub इत्यस्मात् निःशुल्कं डाउनलोड् कर्तुं उपलभ्यते । इदं क्रिप्टो आदानप्रदानेषु उपयोक्तुं शक्यते, एतत् विपण्यसूचनाः संग्रहीतुं आदेशं दातुं च शक्नोति। GEKKO bot इत्यत्र अनेकानि सेटिंग्स् सन्ति येन भवान् व्यापार एल्गोरिदम् परीक्षितुं शक्नोति, तथैव सौदान् कर्तुं प्रणालीं समायोजयितुं अनुकूलितुं च शक्नोति। अस्मिन् सज्ज-रणनीतयः समुच्चयः अस्ति यस्य अनुकूलनं कर्तुं शक्यते । स्वकीयं व्यापारव्यवस्था अपि निर्मातुं शक्यते । इदं २३ आदानप्रदानं समर्थयति, यत्र सन्ति: Bitfinex, EXMO, Bittrex, Bitstamp ।

जेन्बोट्

जेन्बोट् क्रिप्टोमुद्राव्यापारसल्लाहकारः व्यापारार्थं कृत्रिमबुद्धिः उपयुज्यते । भवतः इच्छानुसारं तस्य अनुकूलनं कर्तुं शक्यते। इदं अधिकांशप्रचालनतन्त्रैः सह संगतम् अस्ति । इदं उच्च-आवृत्ति-व्यवहारं कर्तुं शक्नोति, एकस्मिन् समये अनेक-सम्पत्त्याः व्यापारं कर्तुं शक्नोति । तदतिरिक्तं, अयं बोट् क्रिप्टोमुद्रामध्यस्थतायां धनं अर्जयितुं शक्नोति । परन्तु अस्मिन् चित्रात्मकं उपयोक्तृ-अन्तरफलकं नास्ति । निम्नलिखित आदान-प्रदानेषु व्यापारं कर्तुं समर्थः : बिट्रेक्स, क्वाड्रिया, जीडीएएक्स, पोल्नीएक्स तथा मिथुन।
Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानि

OsEngine इति

OsEngine इति स्टॉक ट्रेडिंग अनुप्रयोगानाम् एकः सूटः अस्ति। अस्मिन् अन्तर्भवन्ति- १.

  • दत्तांशः – विभिन्नस्रोताभ्यां ऐतिहासिकदत्तांशं लोड् कर्तुं उपयुज्यते ।
  • अनुकूलकः – एकस्याः रणनीत्याः परीक्षणार्थं प्रयुक्तः ।
  • परीक्षकः – अनेकव्यापार-एल्गोरिदम्-परीक्षणार्थं, परन्तु मापदण्डान् परिवर्तयित्वा विना । अनेकसमयसीमासु यन्त्रेषु च एकत्रैव कार्यं कर्तुं शक्नोति ।
  • खनिकः – चार्टे लाभप्रदप्रतिमानं अन्वेषयति। प्राप्तानि रूपाणि वास्तविकव्यापारे उपयोक्तुं शक्यन्ते।
  • व्यापारी – व्यापारार्थं मॉड्यूल।

Open Source इति किम्, परियोजनानि, open source software इत्यस्य उदाहरणानिOsEngine त्रिंशत् अधिकं अन्तः निर्मितव्यापारप्रणालीनां उपयोगं करोति, येषु प्रवृत्तिः (उदाहरणार्थं, बिल विलियम्सस्य अथवा जेस्सी लिवरमोरस्य रणनीतयः), प्रतिप्रवृत्तिः (उदाहरणार्थं, गिट्टी रेखानां उपयोगः,
Bollinger ) तथा मध्यस्थता अस्ति केषुचित् अन्तर्राष्ट्रीयविनिमयस्थानेषु (संयोजनेषु उपलब्धाः LMAX, InteractivBrokers तथा ninja व्यापारः),
MOEX (Transac,
Quik , Most Asts, Plaza 2, SmartCom) इत्यत्र तथा च क्रिप्टोमुद्राविनिमययोः (Bitstamp, Bitfinex, Kraken, LiveCoin, ExMo, Binance, ZB) इत्यत्र उपयोक्तुं शक्यते , बिटमेक्स, बिटमैक्स)। एक Oanda विदेशी मुद्रा विनिमय के साथ भी संगत। अन्ये लोकप्रियाः मुक्तस्रोतव्यापारपरामर्शदातारः सन्ति, उदाहरणार्थं, TradingBot, Atentis दलालद्वारा अथवा सरल TradingBot रोबोट् मार्गेण मास्को एक्सचेंज इत्यत्र व्यापारार्थं

info
Rate author
Add a comment