लुआ प्रोग्रामिंग भाषायाः उपयोगेन भवान् विविधानि क्रीडाः, उपयोगितानि,
व्यापारिकरोबोट् इत्यादीनि विकासानि निर्मातुम् अर्हति । लुआ भाषा सुलभतया अवगन्तुं शक्यते, लोकप्रियः व्याख्याकारः अस्ति। लुआ इत्यनेन सह निकटतया परिचयं कर्तुं, तथैव अस्मिन् भाषायां व्यापारिकरोबोट् अथवा लिपिं कथं लिखितव्यम् इति ज्ञातुं प्रस्तावितं अस्ति।
- लुआ भाषा का अस्ति, सा कथं उपयोगी भवति ?
- लघु ऐतिहासिक आँकड़े
- लुआ प्रोग्रामिंग भाषायाः विशेषताः
- लाभ एवं हानि
- जावास्क्रिप्ट् इत्यनेन सह तुलना
- लुआ भाषायां व्यापारार्थं प्रोग्रामिंग रोबोट् इत्यस्य विशेषताः
- Lua पर सर्वश्रेष्ठ व्यापार रोबोट का अवलोकन – आरम्भियों के लिए तैयार समाधान
- रोबोट-टर्मिनल “डेल्टा प्रो”।
- RQ: एक प्रतिशत
- आर क्यू : मार्टिन
- QUIK टर्मिनलस्य कृते Lua स्क्रिप्ट्-प्रकाराः
- लुआ मध्ये रोबोट् कथं लिखितव्यम्
- QUIK टर्मिनल में LUA में प्रोग्राम कैसे करें
- ट्रेडिंग टर्मिनल् मध्ये LUA स्क्रिप्ट् कथं संस्थापयितव्यम्
लुआ भाषा का अस्ति, सा कथं उपयोगी भवति ?
लुआ एकः सुलभः उपयोगः एम्बेडेबलभाषा अस्ति । आरम्भकाः स्वीकुर्वन्ति यत् तस्य साहाय्येन भवन्तः अल्पकाले एव प्रोग्रामिंगस्य मूलभूतविषयान् ज्ञातुं शक्नुवन्ति। लुआ अन्यभाषायां संकलितैः विकासैः सह सफलतया संयोजितम् अस्ति । प्रायः तेभ्यः छात्रेभ्यः अनुशंसितं भवति ये इलेक्ट्रॉनिक-डिजाइन-विज्ञाने एव आरभन्ते।
- एकः उपयोक्ता यः सङ्गणकक्रीडां क्रीडति (प्लगिन् लिखतु)।
- खेल विकास विशेषज्ञ (इञ्जिन विकसित करें)।
- अनुप्रयोगविकासप्रोग्रामरः (विभिन्नानाम् उपयोगितानां कृते प्लगिन्स् लिखन्तु)।
- एम्बेडेड् इत्यस्य दिशि विकासकः (भाषा प्रक्रियां मन्दं न करोति तथा च कुशलतया कार्यं कर्तुं शक्नोति)
- स्क्रिप्ट लेखन एवं बॉट व्यापार करने के लिए व्यापारी।
पुनर्क्रयण स्तरों द्वारा लुआ पर QUIK के लिए व्यापार रोबोट
लुआ इत्यस्य धन्यवादेन एकादशाधिकव्यापाररोबोट् निर्मितम् अस्ति । लाभः अस्ति यत् प्रत्येकं उपयोक्ता भाषायाः सूक्ष्मतां शीघ्रं अवगन्तुं शक्नोति तथा च स्वतन्त्रतया तादृशं कार्यक्रमं निर्मातुम् अर्हति । तस्य माध्यमेन
Quik टर्मिनल् प्रति आदेशान् प्रेषयितुं तथा च तकनीकीविश्लेषणं कर्तुं शक्यते। Lua भाषा किमर्थम् अस्ति, LUA प्रोग्रामिंग भाषायाः अवलोकनम्: https://youtu.be/PbYf6uNZFCE
लघु ऐतिहासिक आँकड़े
लुआ इत्यस्य आविष्कारः १९९३ तमे वर्षे टेक्ग्राफ्-विभागस्य ब्राजील्-देशस्य प्रोग्रामर्-द्वारा कृतः । विकासकाः सुनिश्चितवन्तः यत् प्रत्येकं उपयोक्ता भाषायाः विकासे कतिपयानि संशोधनानि कर्तुं शक्नोति इति । एतत् कोडस्य मुक्तप्रवेशद्वारा कर्तुं शक्यते । ब्राजीलदेशस्य कृते स्वकीया प्रोग्रामिंगभाषायाः उद्भवः वास्तविकः आविष्कारः आसीत् । ननु तत्पूर्वम् अयं देशः सङ्गणकविकासक्षेत्रे तादृशी सफलतां न प्राप्तवान् ।
लुआ प्रोग्रामिंग भाषायाः विशेषताः
Lua इत्यस्य सम्मुखे विकासकाय एतस्याः भाषायाः उपयोगस्य अवसरः दीयते, अन्तर्निर्मित-(स्क्रिप्ट्-युक्तत्वात्) अपि च स्वतन्त्रा (कतिपयेषु सन्दर्भेषु, एड्-ऑन्-रहितं उपयोक्तुं शक्यते) च यदा लेखकाः लुआ इत्यस्य निर्माणे कार्यं कृतवन्तः तदा ते जानी-बुझकर एकं परिचालनसाधनं निर्मातुं गतवन्तः यत् अधिकं स्थानं न गृह्णाति तथा च कस्मिन् अपि यन्त्रे सहजतया कार्यं करिष्यति।
लाभ एवं हानि
- गुणवत्तापूर्ण परिवहन . अनेककार्यक्रमेभ्यः विपरीतम्, लुआ एकस्मात् प्रचालनतन्त्रात् अन्यस्मिन् प्रचालनतन्त्रे स्थानान्तरणं सुलभम् अस्ति । अस्मिन् सति प्रमुखाः परिवर्तनाः न भवन्ति । सर्वथा संहितायां दोषाः न भविष्यन्ति ।
- बहु पुस्तकालयाः . JavaScript इत्यस्य तुलने Lua इत्यत्र पुस्तकालयविकल्पाः बहु न्यूनाः सन्ति । तथापि, भाषायाः सह पूर्णतया कार्यं कर्तुं भवद्भ्यः आवश्यकं सर्वं आधिकारिकसंसाधने अस्ति ।
- दक्षता . प्रणाली भवन्तं तानि पुस्तकालयानि योजयितुं शक्नोति ये विशेषसङ्केतनप्रक्रियायाः कृते महत्त्वपूर्णाः सन्ति अल्पसमये एव ।
- उपयोगस्य सुगमता . प्रोग्रामिंगगुरुणां केवलं भाषायाः कतिपयानि विवरणानि ज्ञातुं आवश्यकता वर्तते, तदा अपि ते स्वविकासेषु सुरक्षिततया तस्याः उपयोगं कर्तुं शक्नुवन्ति । ये केवलं प्रोग्रामिंग् इत्यनेन आरभन्ते तेषां कृते लुआ इत्यस्य अपि अवगमने बहुकालं न भवति।
- पर्याप्त स्मृति बचत . अस्मिन् भाषायां कार्यक्रमान् निर्माय अन्यैः अनुरूपैः सह भेदं लक्षयितुम् एकः विशेषज्ञः गारण्टी भवति । अन्ततः, Lua विकासेषु यन्त्रे न्यूना स्मृतिः आवश्यकी भवति ।
भाषायाः एकमात्रः महत्त्वपूर्णः दोषः अस्ति यत् सा लिपियुक्ता अस्ति । अस्य च अर्थः अस्ति यत् प्रायः अन्यैः विकासभाषाभिः सह केवलं तस्य उपयोगः कर्तुं शक्यते। एतेषु सर्वाधिकं लोकप्रियं C अस्ति अर्थात् भवद्भिः अतिरिक्तं प्रोग्रामिंगभाषा शिक्षितुम् अर्हति ।
जावास्क्रिप्ट् इत्यनेन सह तुलना
बहवः उपयोक्तारः लुआ इत्यस्य तुलनां जावास्क्रिप्ट् इत्यनेन सह कुर्वन्ति, तेषां कोडाः प्रायः समानाः इति दावान् कुर्वन्ति । भेदापेक्षया खलु भाषाणां सादृश्या अधिकानि सन्ति। किन्तु, स्पष्टसादृश्यानां अभावेऽपि बहवः भेदाः सन्ति । यथा, लुआ इत्यस्य स्वकीयं सॉफ्टवेयर समर्थनम् अस्ति । तथापि, जावास्क्रिप्ट् विकासकाः अद्यैव एकं अद्यतनं प्रवर्तयन्ति, यस्य अनुसारं, उपयोक्त्रे केवलं जनरेटर्-मध्ये “yield” इति शब्दं लिखितुं आवश्यकम्, तदनन्तरं कार्यक्रमः समर्थितः भविष्यति
लुआ भाषायां व्यापारार्थं प्रोग्रामिंग रोबोट् इत्यस्य विशेषताः
QLua इत्यत्र रोबोट्-निर्माणं सर्वथा कठिनं नास्ति, आरम्भकाः अपि तत् सम्भालितुं शक्नुवन्ति । मूलसिद्धान्तस्य आदौ एव अवगमनं मुख्यं वस्तु अस्ति । कोडस्य रचनायै सरलतमः पाठसम्पादकः उपयोगी भवति । सृष्टियोजना सूचकस्य संकलनसदृशी भवति । तथापि संहितायां एव तुच्छः भेदः अस्ति । अन्यत् उत्तमं “हाइलाइट्” – नवीनं कृतं रोबोट् भवतः PC मध्ये कुत्रापि स्थापयितुं शक्यते।
महत्वपूर्णः! कोडे एकमेव कार्यं भवेत् – “main” इति ।
एकदा रोबोट् कोड् संकलितं सम्पादितं च कृत्वा तस्य रक्षणं अनुशंसितम् । लुआ विस्तारस्य विषये न विस्मरन्तु। यथा पूर्वमेव उक्तं, प्रोग्राम् सङ्गणके कुत्रापि स्थापयितुं शक्यते । स्वस्य कोडस्य परीक्षणार्थं भवद्भिः रोबोट् चालयितुं आवश्यकम् । एतत् कर्तुं “Services” इति विभागं गच्छन्तु । अधः “Lua scripts” इति पङ्क्तिः भविष्यति, तत् क्लिक् कर्तव्यम् ।
Lua पर सर्वश्रेष्ठ व्यापार रोबोट का अवलोकन – आरम्भियों के लिए तैयार समाधान
लुआ प्रोग्रामिंग भाषायाः उपयोगेन भवान् किमपि जटिलतायाः विविधप्रकारस्य रोबोट् निर्मातुम् अर्हति । तथापि भवन्तः सज्जं कार्यक्रमं क्रेतुं शक्नुवन्ति। पूर्वमेव कार्याय सज्जाः प्रसिद्धाः एल्गोरिदम्-सम्बद्धाः परिचिताः भवितुम् प्रस्ताविताः सन्ति । भवान् तानि क्रेतुं वा डेमो संस्करणं परीक्षितुं वा शक्नोति। लुआ मध्ये QUIK टर्मिनलस्य सम्पूर्णव्यापाररोबोट्: https://youtu.be/Z2xzOfNZFso
रोबोट-टर्मिनल “डेल्टा प्रो”।
एकस्मिन् मञ्चे प्रायः १२० किमपि विकल्पं सक्रियं कर्तुं शक्नोति । अस्मिन् सति भवान् भिन्नप्रकारस्य रणनीतयः साधनानि च उपयोक्तुं शक्नोति ।
RQ: एक प्रतिशत
रोबोट् व्यापारक्षेत्रे व्यापारार्थं निर्मितः अस्ति । एल्गोरिदम् इत्यनेन अस्मात् क्रियाकलापात् आयं बहुवारं वर्धयितुं शक्यते । जोखिमाः न्यूनीकृताः भवन्ति, तेषां गणना सुलभतया कर्तुं शक्यते।
आर क्यू : मार्टिन
प्रणाली भवन्तं सौदान् कर्तुं पूर्वं लॉट् गणनां कर्तुं शक्नोति। “अर्धस्वचालित” मोड मध्ये व्यापारः प्रदत्तः अस्ति । स्तराः सफलतया अनुसरणं कृत्वा मैन्युअल् रूपेण सेट् कर्तुं शक्यन्ते ।
QUIK टर्मिनलस्य कृते Lua स्क्रिप्ट्-प्रकाराः
QUIK टर्मिनल् मध्ये किमपि कार्यं कुर्वन् निम्नलिखितलिपयः उपयुज्यन्ते ।
- लुआ लिपयः . ते जालपुटे, स्थानीयडिस्कमध्ये, अन्यत्र वा संग्रहीतुं शक्यन्ते यत्र ते टर्मिनल् प्रति सुलभाः भविष्यन्ति । ते पर्याप्तं कार्यात्मकाः सन्ति येन तेषां साहाय्येन व्यापारिकं रोबोट् निर्मातुं शक्यते। QUIK मध्ये सारणीः निर्मातुं, tool विकल्पानां उपयोगं कर्तुं, विविधकार्यं कर्तुं आदेशान् दातुं इत्यादीनि सम्भवाः भविष्यन्ति ।
- कस्टम सूचकाः . अत्र पूर्वदृष्ट्यापेक्षया कार्यक्षमता बहु न्यूना । प्रोग्रामः उपयोक्तुः कृते टर्मिनल् चार्ट्स् इत्यत्र क्रियाणां एल्गोरिदम् प्रदर्शयितुं अभिप्रेतः अस्ति ।
ये भाषायाः सम्यक् निपुणतां प्राप्तुम् इच्छन्ति तेषां कृते Lua इत्यस्मिन् प्रोग्रामिंग् – सम्पूर्णं मार्गदर्शिकां डाउनलोड् कुर्वन्तु:
QUIK कृते Lua इत्यस्मिन् रोबोट् – Iceberg robot: https://youtu.be/cxXwF_xmTHY
लुआ मध्ये रोबोट् कथं लिखितव्यम्
स्वस्य रोबोट् निर्मातुं निश्चयं कृत्वा उपयोक्त्रा पूर्वसंकलितस्य एल्गोरिदम् अनुसरणं कर्तव्यम् । यदा सः प्रोग्रामिंग् विषये अनुभवं प्राप्स्यति तदा सः स्वकीयानि कोड्स् लिखितुं प्रयोगं च सुलभतया कर्तुं शक्नोति। अस्य क्षेत्रस्य अध्ययनार्थं लुआ इत्यस्य चयनेन आरम्भकः भ्रान्तः न भविष्यति। अन्ततः आरम्भे मुख्यं कार्यं सरलतमं सर्वाधिकं अवगम्यं च प्रोग्रामिंगभाषायां स्थगितुं भवति । आरम्भार्थं QUIK व्यापार टर्मिनल कार्यक्रमं उद्घाटयन्तु। तस्य विण्डो मध्ये भवद्भिः एकं पुटं निर्मातव्यम् । एतत् स्थानं यत्र सर्वाणि लिखितानि लिपयः रक्षितानि भविष्यन्ति। उपयोक्ता पुटं सर्वथा किमपि नाम दातुं शक्नोति, परन्तु तस्मिन् केवलं लैटिनवर्णाः एव भवितुमर्हन्ति । अस्य नाम “LuaScripts” इति वदामः । तदनन्तरं भवद्भिः फोल्डर् सक्रियीकरणं कृत्वा तत्र पाठसम्पादकं रचयितव्यं, उदाहरणार्थं Notepad इति । रिक्तस्थाने (प्रोग्राम् विण्डो अन्तः) भवद्भिः राइट्-क्लिक् करणीयम्
. एकः संवादपेटिका दृश्यते, यस्य सूचीयां भवद्भिः “Create” ट्याब्, ततः “Text Document” इति पङ्क्तिः चिन्वितुं आवश्यकम् ।
function main()
message(“मम प्रथमा स्क्रिप्ट् प्रारब्धा”);
end तदनन्तरं भवन्तः मेन्यू मध्ये save इति बटन् नुदन्तु ।
QUIK टर्मिनल में LUA में प्रोग्राम कैसे करें
अत्र ३ लोकप्रियाः उपायाः सन्ति : १.
- कोऽपि पाठसञ्चिका निर्मितः भवति, यत्र .lua विस्तारः स्थापनीयः । तदनन्तरं भवद्भिः सम्पादकं उद्घाट्य कोडं लिखितव्यम् । आरम्भस्य अनन्तरं एतादृशः एल्गोरिदम् एकवारमेव निष्पादितः भविष्यति । भवान् अनिश्चितकालं यावत् मैन्युअल् रूपेण चालयितुं शक्नोति। कतिपयसूचनानाम् एकवारं गणनाय भवान् तस्य उपयोगं कर्तुं शक्नोति ।
- Lua स्क्रिप्ट् मध्ये एव भवद्भिः main() इति फंक्शन् निर्मातव्यम् । अपि च, अस्मिन् एव फंक्शन् मध्ये, भवद्भिः लिखितं कोड् सम्मिलितं कर्तव्यम् । तथा च sleep() फंक्शन् स्क्रिप्ट् अस्थायीरूपेण विरामयितुं वा विपरीतरूपेण पुनः आरभ्यतुं वा उपयोगी भवति । अर्थात् यदि भवान् मुख्यं () कार्यं सक्रिययति, ततः निद्रा () कार्यं सम्मिलितं करोति तर्हि भवान् विशिष्टसमयान्तरस्य आवृत्त्या गणना प्राप्तुं समर्थः भविष्यति
- QLUA कार्यक्रमे, भवान् घटना-सञ्चालित-विकास-प्रतिरूपस्य उपयोगं कर्तुं शक्नोति । एवं इदानीं एकस्मिन् कार्ये परिवर्तनं “अवलोकयितुं” अस्य कारणात् निम्नलिखितनिर्देशान् निष्पादयितुं च आवश्यकं नास्ति ।
उत्तरपद्धतेः अधिकविस्तारेण विश्लेषणं प्रस्तावितं भवति । विशिष्टं घटनां नियन्त्रयितुं भवद्भिः Quick मध्ये स्क्रिप्ट् मध्ये एकं फंक्शन् लिखितव्यम् । भवान् निम्नलिखितयोजनायाः उपयोगं कर्तुं शक्नोति:
। ततः, भवद्भिः
is_run इति घोषितव्यम्, फंक्शन् मध्ये true इति मूल्यं समाविष्टं भविष्यति
यावत् उपयोक्ता Stop Script बटनं सक्रियं न करोति। ततः OnStop() इत्यस्य अन्तः function variable इत्येतत् false mode मध्ये गच्छति । तदनन्तरं main() फंक्शन् समाप्तं भवति, स्क्रिप्ट् एव स्थगयति । लिखितलिपिः रक्षित्वा चालनीया एव । व्यवहारं कुर्वन् उपयोक्ता प्रत्येकस्य लॉट् कृते दत्तांशं लेनदेनस्य अन्तिमराशिं च पश्यति ।
ट्रेडिंग टर्मिनल् मध्ये LUA स्क्रिप्ट् कथं संस्थापयितव्यम्
प्रशिक्षणस्य मानकटर्मिनलस्य च व्यापारिकरोबोटस्थापनार्थं समानस्य एल्गोरिदमस्य आवश्यकता भवति:
- टर्मिनलस्य उपरि मेन्यू मध्ये “Services” इति विभागे क्लिक् कर्तुं आवश्यकम् ।
- तदनन्तरं, ड्रॉप्-डाउन-संवादपेटिकायां “LUA scripts” इति बटन् अन्विष्य नुदन्तु ।
- तस्मिन् समये “Available Scripts” इति विण्डो दृश्यते । ततः, भवन्तः “Add” इति बटन् सक्रियं कृत्वा आवश्यकस्य व्यापारिकरोबोट् इत्यस्य सञ्चिकां चिन्वन्तु ।
Quik टर्मिनल् मध्ये स्क्रिप्ट् इत्यनेन सह Lua चार्ट् तः आँकडानि गृहीत्वा: https://youtu.be/XVCZAnWoA8E प्रोग्रामिंग् शिक्षणार्थं भविष्ये सफलतायै च Lua एकः महान् विकल्पः अस्ति। मुख्यं वस्तु केवलं सिद्धान्तपठने एव न स्थगितव्यम्। सततं अभ्यासं कृत्वा सामग्रीं ज्ञातुं श्रेयस्करम्। निश्चितसमयानन्तरं विकासकः प्रगतिम् आरभेत, स्वस्य सार्थकं उत्पादं निर्मातुं च समर्थः भविष्यति ।