व्यापारे द्विगुणतलं किम्, चार्टे कथं दृश्यते तथा च व्यापारः कथं भवति – रणनीतयः युक्तयः च। शेयर बाजार सम्पत्तिओं के तकनीकी विश्लेषण में एक महत्वपूर्ण तत्व एक विशेष नाम के साथ चित्रात्मक विन्यास हैं – पैटर्न। एतादृशस्य प्रतिमानस्य शास्त्रीययोजना “द्विगुणतल” प्रतिबिम्बम् अस्ति, यत् अधःप्रवृत्तेः सम्भाव्यं विपर्ययम् सूचयति ।
- लघु शैक्षिक कार्यक्रम – प्रतिमानाः किम् ?
- चार्ट् मध्ये द्विगुणतलस्य गणना कथं करणीयम्
- प्रतिमानस्य घटकतत्त्वानि
- व्यापारे द्विगुणतलप्रतिमानस्य निर्माणम्
- डबल नीचे आँकड़े
- डबल बॉटम पैटर्न के अनुसार एक्सचेंज पर व्यापार
- Double Bottom Pattern का व्यापार करते समय यह त्रुटि न करें
- द्विगुणतलस्य व्यापारं कृत्वा लाभं कथं करणीयम्
- विश्वसनीय प्रविष्टि तकनीक
- Double Bottom Pattern के पक्ष एवं विपक्ष
- पैटर्न ट्रेडिंग में त्रुटियाँ एवं जोखिम
लघु शैक्षिक कार्यक्रम – प्रतिमानाः किम् ?
व्यापारप्रतिमानाः मूल्यगतिशीलतासूचकानाम् उपरि दृश्यन्ते चित्रात्मकप्रतिमानाः सन्ति । ते तान्त्रिकविश्लेषणस्य मूलभूततत्त्वानि सन्ति, येन भवान् सम्पत्तिमूल्यानां गतिं पूर्वानुमानं कर्तुं शक्नोति । यदा मॉनिटर-पर्दे चार्ट्स्-निरीक्षणं सम्भवम् अभवत् तदा आरभ्य तेषां सक्रियरूपेण वित्तदातृभिः उपयोगः कृतः अस्ति । सम्प्रति शताधिकाः प्रतिमानाः पूर्वमेव चिह्निताः सन्ति येषां उपयोगः
तान्त्रिकविश्लेषणक्षेत्रे भवति . अस्याः प्रवृत्तेः कारणात् व्यापारे चित्रात्मकविश्लेषणस्य सम्पूर्णः खण्डः अपि प्रादुर्भूतः । https://articles.opexflow.com/विश्लेषण-विधयः-उपकरणाः/svechnye-formacii-v-tradinge.htm
टीका! बहवः प्रतिमानाः ये स्वतन्त्रतया उपलभ्यन्ते ते सामान्यव्यापारिभिः निर्मिताः काल्पनिकप्रतिमानाः सन्ति ।
क्लासिकव्यापारप्रतिमानानाम् एकः द्विगुणतलचार्टः अस्ति । प्रायः अधःप्रवृत्तेः अनन्तरं विपण्यां दृश्यते । एतादृशः आकङ्कः वित्तीयसाधनस्य मूल्यगतिपरिवर्तनं सूचयति । अस्य घटनायाः सम्भावना अतिरिक्तरूपेण वर्धते यदि प्रतिमानस्य न्यूनतमयोः मध्ये बृहत् अन्तरं भवति ।
चार्ट् मध्ये द्विगुणतलस्य गणना कथं करणीयम्
प्रतिमानस्य घटकतत्त्वानि
आकृतिः अनेकानाम् अवयवानां संयोजनं भवति ये द्विगुणं तलप्रतिमानं निर्मान्ति । एतेषु निम्नलिखिततत्त्वानि सन्ति- १.
- मिनिमा . प्रथमं द्वितीयं च न्यूनं दर्शयति यदा मूल्यं पुनः कस्मिंश्चित् मूल्ये उच्छ्वासयति।
- आरोहणं . प्रथमतलस्य अनन्तरं दृश्यते तथा च १०–२०% मूल्यवृद्ध्या सह भवति । प्रायः उच्चानि जानी-बुझकर गोलानि कृत्वा प्रतिरोधरेखां निर्मान्ति ।
- आरोहण सफलता . द्वितीयतलस्य प्रादुर्भावानन्तरं मूल्यं प्रथमारोहणरेखां प्राप्नुयात् । अयं सूचकः सूचयति यत् सम्पत्तिमूल्यं द्रुतगत्या वर्धमानस्य आरम्भस्य सम्भावना वर्तते ।
व्यापारे द्विगुणतलप्रतिमानस्य निर्माणम्
एकस्य प्रतिरूपस्य निर्माणं तदा भवति यदा एकः अधःप्रवृत्तिः निर्मितः भवति, ततः परं चार्टे प्रथमतलस्य भङ्गः भवति । ततः, आरोहणं अवश्यमेव दृश्यते, न्यूनातिन्यूनं १०% तलम् अतिक्रम्य । प्रथमस्य निम्नस्य उदयस्य च प्रादुर्भावस्य समये प्रस्तुतं प्रतिरूपं द्विगुणतलं भविष्यति इति ज्ञातुं कठिनम् । द्वितीयस्य निम्नस्य भङ्गस्य प्रतीक्षा करणीयम्, यत् एकमासात् पूर्वं न भवेत् । व्यापारे द्विगुणं तलम् किम् : https://youtu.be/q-0E2gPEbk4
डबल नीचे आँकड़े
– ७०% प्रकरणेषु द्विगुणतलस्य प्रादुर्भावानन्तरं गतिः वृद्धिशीलः भवति । – ६७% प्रकरणेषु कण्ठरेखा भङ्गः भवति चेत् मूल्यं वर्धते । – ९७% प्रकरणेषु यदा प्रतिमानस्य द्विगुणतलस्य कण्ठरेखा भग्नः भवति तदा ऊर्ध्वगतिः निरन्तरं भवति । – ५९% प्रकरणेषु मूल्यं निर्गमनस्य अनन्तरं द्विगुणतलकण्ठरेखायाः समर्थने पुनः आकर्षति।
डबल बॉटम पैटर्न के अनुसार एक्सचेंज पर व्यापार
द्विगुणतलस्य अनुमानस्य एकं ऐतिहासिकं उदाहरणं २०१८ तमस्य वर्षस्य नवम्बरमासे वोडाफोनसमूहस्य शेयर्स् इत्यस्य वृद्धिः अस्ति । कम्पनीयाः उत्तमवित्तीयपरिणामानां सूचनायाः अनन्तरं ते ९% अधिकं वर्धिताः। अतः अधिकं महत्त्वपूर्णं यत्, आगामिना मुख्यकार्यकारी अधिकारी सूचितवान् यत् वोडाफोनस्य लाभांशः सुरक्षितः अस्ति, लिबर्टी ग्लोबलस्य जर्मनव्यापाराणां तस्य प्रतिकारार्थं प्रयत्नानाम् अभावेऽपि।
Double Bottom Pattern का व्यापार करते समय यह त्रुटि न करें
द्विगुणतलेन सह कार्यं कुर्वन्तः प्रायः आरम्भकाः यत् मुख्यं त्रुटिं कुर्वन्ति तत् अस्ति यत् मूल्यं कटआउटरेखां प्रति भङ्गं कृत्वा द्वितीयतलं भङ्गयित्वा तत्क्षणमेव दीर्घस्थानं उद्घाटयन्ति। एतादृशी प्रमादः आर्थिकहानिम् अकुर्वन्, यतः समग्रं विपण्यं मन्दगत्या भवितुं शक्नोति । लघु द्विगुणं तलम् ऊर्ध्वं न गमिष्यति तथा च समग्रं अवनतिप्रवृत्तिः निरन्तरं भविष्यति। एषः प्रभावः प्रायः तदा भवति यदा कश्चन सम्पत्तिः एम.ए.-तः न्यूनमूल्येन क्रीतः भवति । तत्सह, एकं महत्त्वपूर्णं सोपानं यत् व्यापारिणः जोखिमान् परिहरितुं साहाय्यं करिष्यति, तत् एकं स्टॉप लॉस् स्थापयति। स्थिरतां अनुभवितुं तत् एकस्य भङ्गस्य समर्थनस्य च मध्ये अवश्यं स्थापनीयम् ।
द्विगुणतलस्य व्यापारं कृत्वा लाभं कथं करणीयम्
एतत् पदं जहाजनिर्माणात् गृहीतम् आसीत् । व्यापारे एतत् स्टॉकव्यवहारस्य चित्रात्मकं प्रतिरूपम् अस्ति । इदं दृश्यते – चार्ट् मध्ये सम्पत्तिस्तरः निम्नस्तरं यावत् पतति तथा च अधः भङ्गं करोति, तदनन्तरं सः बहु न वर्धते अल्पकालं यावत् च। ततः पुनः सर्वं पुनः पुनः करोति। चार्ट् मध्ये अस्य आकङ्कस्य प्रकटीकरणानन्तरं विशेषज्ञाः सम्पत्तिः प्रबलवृद्धिम् अपेक्षन्ते । एतत् मन्यते यत्, वास्तविकं द्विगुणं तलम् आविष्कृत्य, भवान् व्यापारद्वारा अत्यन्तं सफलतया लाभं प्राप्तुं शक्नोति। तथापि मिथ्याद्विगुणतलप्रकरणाः सन्ति- १.
- अवसादाः अतिपूर्वं दृश्यन्ते, मासात् द्रुततराः।
- पतनयोः मध्ये उदयः न्यूनातिन्यूनं १०% भवेत् ।
आलेखानां व्यवहारस्य एल्गोरिदम् अतीव जटिलं भवति, तेषां अध्ययनं न कृतम् इति सर्वदा स्मर्तव्यम् । कतिपयेषु रणनीतिषु पूर्णतया अवलम्बितुं न योग्यम्। परन्तु प्रतिमाननिरीक्षणेन उच्चलाभः भवितुम् अर्हति ।
विश्वसनीय प्रविष्टि तकनीक
बहुधा मूल्यस्य रोलबैकः आरोहणरेखां प्राप्त्वा भवति । तथापि, कश्चन व्यापारी पूर्वमेव द्रष्टुं शक्नोति यत् यदि भवान् अनेककारकाणां अनुसरणं करोति तर्हि सम्पत्तिस्य स्थितिः का भविष्यति।
- शेयर बाजार में संभावित द्विगुणित तल की पहचान करें।
- द्वितीयं न्यूनतमं प्राप्त्वा मूल्यस्य वृद्धिं प्रतीक्ष्यताम्।
- समेकनस्य उपस्थितिं निर्धारयतु।
- आरोहणविच्छेदस्य अनन्तरं एकं व्यापारं उद्घाटयन्तु।
इयं सर्वोत्तमा विश्वसनीयतमा च प्रवेशयोजना अस्ति या उपयोक्तारं न्यूनतमजोखिमेन लेनदेनं पूर्णं कर्तुं अवसरं ददाति। एवं सति भवन्तः श्रेणीसीमानां निम्नस्थाने अपि स्टॉप लॉस् स्थापयितव्यम् ।
अतिरिक्त जानकारी ! कठिनः पुलबैकः, कठिनसमेकने परिणमति, विक्रेतृणां दबावस्य अभावं सूचयति । परन्तु यदि मूल्यं निरन्तरं वर्धते, आरोहणबिन्दुतः द्रुततरं कूर्दनं करोति तर्हि भवन्तः विपण्यस्य अनुसरणं निरन्तरं न कुर्वन्तु । सर्वोत्तम रणनीतिः स्थितिस्य विश्लेषणं कृत्वा प्रवेशबिन्दुतः 1ATR इत्यस्मात् अधः दूरे स्टॉप लॉस् इत्यनेन सह एकं स्थानं उद्घाटयितुं स्यात्।
Double Bottom Pattern के पक्ष एवं विपक्ष
प्रतिमानस्य मुख्यः लाभः अस्ति यत् भिन्नसमयान्तरेषु तस्य व्यापकः उपयोगः अस्ति । विन्यासः M15, H4 अथवा H1 इत्यत्र यथा प्रभावी भवति तथा एव प्रभावी भवति । डबल बॉटम पैटर्नस्य तकनीकी विश्लेषणं दिवसव्यापारिणां स्विंगविशेषज्ञानाञ्च सहायतां कर्तुं
शक्नोति । तत्सह, प्रतिमानस्य सार्वत्रिकता अस्मिन् तथ्ये निहितं यत् भिन्न-भिन्न-सम्पत्त्या सह कार्यं कुर्वन् तस्य उपयोगः कर्तुं शक्यते:
- मुद्रायुग्मानि ।
- संग्रह।
- बहुमूल्य धातु।
- वस्तूनि ।
परन्तु अन्येषां प्रतिमानानाम् इव द्विगुणतलं च दीर्घप्रतीक्षितस्य लाभस्य, निर्मितप्रवृत्तेः पुनरावृत्तेः च गारण्टीं दातुं न शक्नोति । अत एव प्रत्येकं उपयोक्ता विशेषजोखिमप्रबन्धनसाधनानाम् उपयोगं कर्तव्यम्।
पैटर्न ट्रेडिंग में त्रुटियाँ एवं जोखिम
स्टॉक तथा वित्तीय बाजारों के क्षेत्र निश्चित रूप से जोखिमों एवं हानिओं के साथ है, जिनका सामना प्रत्येक व्यापारी हो सकता है। द्विगुणतलेन सह कार्यं कुर्वन् सर्वाधिकं सामान्या त्रुटिः गलतप्रतिमानपरिभाषा भवितुम् अर्हति । केषुचित् सन्दर्भेषु मिथ्याविन्यासः इति भ्रान्त्या भवितुं शक्यते । एतत् निम्नलिखितोदाहरणे द्रष्टुं शक्यते ।