Bollinger Bands (कदाचित् Bollinger Bands) – किम् अस्ति तथा च Bollinger Bands सूचकस्य उपयोगः कथं भवति? भविष्ये मूल्येषु परिवर्तनस्य
विकल्पविशेषस्य सम्भावनायाः अधिकसटीकमूल्यांकनार्थं मौलिकस्य तकनीकीविश्लेषणस्य च पद्धतयः उपयुज्यन्ते प्रथमे सति आर्थिककारकाणां प्रभावं गृहीत्वा स्थितिविश्लेषणं भवति । तत्सह, ते विशिष्टभागानाम् मूल्यं कथं प्रभावितं करिष्यन्ति इति सम्यक् पूर्वानुमानं कर्तुं सर्वदा न शक्यते । प्रायः एतत् भवति यत् महत्त्वपूर्णघटनाभिः मूल्यानि अतिशीघ्रं प्रभावितं भवति तथा च व्यापारिणः तस्य लाभं ग्रहीतुं समयः न भवति। Bollinger Bands सूचक: 1।
तान्त्रिकविश्लेषणस्य उपयोगः अन्यसिद्धान्तानां प्रयोगे आधारितः भवति । पूर्वं उद्धरणपरिवर्तनेन भविष्ये मूल्यानां वृद्धेः पतनस्य वा सम्भावनायाः पूर्वानुमानं कर्तुं शक्यते इति मन्यते । प्रथमदृष्ट्या एतत् कथनं विवादास्पदं प्रतीयते, परन्तु एतत् स्मर्तव्यं यत् व्यापारिणां वा निवेशकानां वा मनोविज्ञानस्य व्यापारिणां निर्णयनिर्माणे महत्त्वपूर्णः प्रभावः भवति व्यवहारे तान्त्रिकविश्लेषणस्य पद्धतयः स्वस्य प्रभावशीलतां सिद्धं कृतवन्तः । परन्तु एतत् मनसि धारयितव्यं यत् प्रभावीरूपेण कार्यं कर्तुं व्यापारी निवेशकेन वा स्वकीयं व्यापारव्यवस्था निर्मातव्या अथवा विद्यमानस्य अनुसरणं कर्तव्यम् अस्मिन् सति नियमतः निर्णयार्थं अनेकाः पद्धतयः प्रयुक्ताः भवन्ति, येन सफलतायाः सम्भावना वर्धते । तत्र व्यापारिणः सन्ति ये स्वस्य व्यावसायिक-अन्तर्ज्ञानस्य उपयोगेन कार्यं कुर्वन्ति। तथापि अवश्यमेव अवगन्तव्यम् यत् आलेखानां केषाञ्चन लक्षणानाम् आधारेण निष्कर्षाः क्रियन्ते इति। विविधाः सूचकाः तान् संख्यात्मकरूपेण व्यक्तं कर्तुं शक्नुवन्ति, येन प्रयुक्तानां पद्धतीनां अधिकं निश्चयः भवति । उत्तमः सूचकः व्यापारिणां अनुभवं सञ्चयति, सफलतायाः आधारेषु अन्यतमः भवितुम् अर्हति च । बोलिङ्गर्-पट्टिकाः अस्य प्रश्नस्य उत्तरं दातुं साहाय्यं कुर्वन्ति यत् तीक्ष्णमूल्यगति-गतिः औसतात् कथं विचलति इति । सशर्तरूपेण त्रयाणां रेखासु विभक्तुं शक्यते : १.
- केन्द्रं मूल्यस्य औसतमूल्यं प्रतिनिधियति। एतत् गतिप्रवृत्तिं दर्शयति तथा च परिवर्तनानां सामान्यप्रकृतेः विषये एकं धारणाम् निर्मातुं शक्नोति ।
- ऊर्ध्व-अधः रेखाः केन्द्ररेखायाः व्यभिचारस्य प्रमाणं लक्षणं ददति । तयोः भेदः यथा अधिकः भवति तथा उद्धरणविकाराः तीक्ष्णतराः भवन्ति ।
वर्धमानसमये मूल्यं ऊर्ध्वकेन्द्ररेखायाः मध्ये, अवरोहणे, केन्द्रस्य अधः च मध्ये भवति सूचकस्य उद्धरणस्य च सापेक्षिकं स्थितिं दृष्ट्वा व्यापारी अग्रे मूल्यपरिवर्तनस्य विषये निष्कर्षं निकासयितुं शक्नोति ।
सूचक का दर्शन एवं इतिहास
अयं सूचकः १९८० तमे दशके वालस्ट्रीट्-नगरस्य व्यापारी विश्लेषकः च जॉन् बोलिंगर् इत्यनेन निर्मितः । निर्माणानन्तरं प्रथमदशके एव अस्य सूचकस्य व्यापकं लोकप्रियता प्राप्ता, यत् दशकेभ्यः अनन्तरं वर्तते । एतेन भवन्तः सम्पत्तिस्य औसतमूल्यस्य सापेक्षतया मूल्यानि कथं वितरितानि इति अवगन्तुं शक्नुवन्ति । उच्च-अस्थिरता-सन्निधौ अधो-ऊर्ध्व-रेखायोः मध्ये अन्तरं वर्धते । जॉन् बोलिंगर् इत्यनेन “बोलिङ्गर् ऑन द बोलिंगर् बैण्ड्” इति पुस्तकं लिखितम् यस्मिन् आवेदननियमानां विवरणं दत्तम् अस्ति ।
प्रवण समर्थन या प्रतिरोध रेखाएँ
अत्र दर्शिते चार्टे रक्तबाणाः अधः प्रवृत्तिगतेः समये मध्यरेखातः ४ उच्छ्वासान् दर्शयन्ति । एते प्रकरणाः विक्रयव्यापारे प्रवेशार्थं लाभप्रदक्षणाः सन्ति। भवन्तः द्रष्टुं शक्नुवन्ति यत् अस्मिन् चार्टे प्रथमत्रयः व्यापाराः सफलाः भविष्यन्ति यदि ते अधः रेखां लङ्घयित्वा निमीलिताः भवन्ति । उत्तरं प्रवृत्तिस्य ऊर्ध्वं प्रति दिशि परिवर्तनात् अधोरेखायाः सह शीघ्रं प्रतिच्छेदनं न करिष्यति । उत्तरप्रसङ्गे हानिः सीमितं कर्तुं बोलिंगर्-सूचकस्य केन्द्ररेखायां विरामं स्थापयितुं पर्याप्तम् ।
क्षैतिज समर्थन या प्रतिरोध रेखाएँ
यदि सूचकस्य उपयोगः प्रवृत्तिविपण्ये भवति तर्हि सः बाह्यरेखां पुनः पुनः स्पृशन् पुनः गन्तुं शक्नोति । एतादृशं प्रत्येकं पुनरावृत्तिः वर्धमानविपण्ये प्रतिरोधरेखारूपेण गणयितुं शक्यते । यदा उद्धरणं अधिकगतिकाले तत् गच्छन्ति तदा एतेन गतिबलं सूचयति तथा च भवन्तः सौदान् प्रविष्टुं वा वर्धयितुं वा एतस्य क्षणस्य उपयोगं कर्तुं शक्नुवन्ति । प्रत्येकं प्रतिरोधरेखायाः अनन्तरं तत्क्षणमेव, भवान् एकं विरामं स्थापयितुं शक्नोति, लेनदेनस्य प्रायः breakeven अधिकं विकासं प्रदाति । उदाहरणरूपेण दत्तं चार्टं विचार्य स्पष्टं भवति यत् एतादृशः विरामः एतासां अन्तिमपङ्क्तिषु अतिक्रान्तस्य अनन्तरमेव कार्यं करिष्यति । अस्मिन् अन्येषु च उदाहरणेषु व्यवहारस्य सर्वाणि आवश्यकानि मापदण्डानि अधिकसटीकरूपेण निर्धारयितुं सूचकैः प्राप्तानां अतिरिक्तसंकेतानां उपयोगः लाभप्रदः भवति तेषु कस्य आवश्यकता इति निर्धारयित्वा व्यापारी निर्धारयेत्
टर्मिनलों पर प्रयोग करें
बोलिंगर् बैण्ड्स् इत्येतत् तकनीकीविश्लेषणार्थं दीर्घकालं यावत् एकं क्लासिकं साधनं मन्यते । अतः अधिकांशतया ते पूर्वस्थापितानां तान्त्रिकविश्लेषणसाधनानाम् अन्तर्गतं भवन्ति । सूचक गणना प्रक्रिया : १.
प्रयोक्तुं भवद्भिः इष्टं चार्ट् उद्घाटयितव्यं यस्मिन् भवन्तः सूचकं प्रयोक्तुं इच्छन्ति । यदा भवन्तः तत् आरभन्ते तदा भवन्तः कार्याय आवश्यकानि पैरामीटर्स् प्रविष्टव्यानि भविष्यन्ति । एतेषु औसतस्य दीर्घता (२०), संसाधितव्यमूल्यस्य प्रकारं निर्दिश्य (बन्दं कुर्वन्तु), केन्द्ररेखातः दूरस्य गणनाय प्रयुक्तानां मूलमाध्यवर्गगणनानां संख्या (२) अन्तर्भवति तदतिरिक्तं भवद्भिः सूचकरेखाणां स्थूलतां वर्णं च निर्दिष्टव्यम् । कोष्ठकेषु मानकमूल्यानि सन्ति येषां उपयोगं व्यापारिणः अधिकतया कुर्वन्ति । विशिष्टचार्टैः सह Bollinger Bands इत्यस्य उपयोगं कुर्वन् भवद्भिः एतत् अवश्यं ग्रहीतव्यं यत् तेषु प्रत्येकस्मिन् कतिपयानि विशेषतानि भवितुमर्हन्ति । सूचकस्य उपयोगं ज्ञात्वा अनुभवं प्राप्य व्यापारी यदि स्वस्य कृते अधिकं उपयुक्तं विकल्पं प्राप्नोति तर्हि प्रयुक्तेषु मापदण्डेषु परिवर्तनं कर्तुं शक्नोति