Bollinger Bands का प्रयोग कैसे करें – रणनीति एवं टिप्स

Методы и инструменты анализа

Bollinger Bands (कदाचित् Bollinger Bands) – किम् अस्ति तथा च Bollinger Bands सूचकस्य उपयोगः कथं भवति? भविष्ये मूल्येषु परिवर्तनस्य
विकल्पविशेषस्य सम्भावनायाः अधिकसटीकमूल्यांकनार्थं मौलिकस्य तकनीकीविश्लेषणस्य च पद्धतयः उपयुज्यन्ते प्रथमे सति आर्थिककारकाणां प्रभावं गृहीत्वा स्थितिविश्लेषणं भवति । तत्सह, ते विशिष्टभागानाम् मूल्यं कथं प्रभावितं करिष्यन्ति इति सम्यक् पूर्वानुमानं कर्तुं सर्वदा न शक्यते । प्रायः एतत् भवति यत् महत्त्वपूर्णघटनाभिः मूल्यानि अतिशीघ्रं प्रभावितं भवति तथा च व्यापारिणः तस्य लाभं ग्रहीतुं समयः न भवति। Bollinger Bands सूचक: 1।
Bollinger Bands का प्रयोग कैसे करें - रणनीति एवं टिप्सतान्त्रिकविश्लेषणस्य उपयोगः अन्यसिद्धान्तानां प्रयोगे आधारितः भवति । पूर्वं उद्धरणपरिवर्तनेन भविष्ये मूल्यानां वृद्धेः पतनस्य वा सम्भावनायाः पूर्वानुमानं कर्तुं शक्यते इति मन्यते । प्रथमदृष्ट्या एतत् कथनं विवादास्पदं प्रतीयते, परन्तु एतत् स्मर्तव्यं यत् व्यापारिणां वा निवेशकानां वा मनोविज्ञानस्य व्यापारिणां निर्णयनिर्माणे महत्त्वपूर्णः प्रभावः भवति व्यवहारे तान्त्रिकविश्लेषणस्य पद्धतयः स्वस्य प्रभावशीलतां सिद्धं कृतवन्तः । परन्तु एतत् मनसि धारयितव्यं यत् प्रभावीरूपेण कार्यं कर्तुं व्यापारी निवेशकेन वा स्वकीयं व्यापारव्यवस्था निर्मातव्या अथवा विद्यमानस्य अनुसरणं कर्तव्यम् अस्मिन् सति नियमतः निर्णयार्थं अनेकाः पद्धतयः प्रयुक्ताः भवन्ति, येन सफलतायाः सम्भावना वर्धते । तत्र व्यापारिणः सन्ति ये स्वस्य व्यावसायिक-अन्तर्ज्ञानस्य उपयोगेन कार्यं कुर्वन्ति। तथापि अवश्यमेव अवगन्तव्यम् यत् आलेखानां केषाञ्चन लक्षणानाम् आधारेण निष्कर्षाः क्रियन्ते इति। विविधाः सूचकाः तान् संख्यात्मकरूपेण व्यक्तं कर्तुं शक्नुवन्ति, येन प्रयुक्तानां पद्धतीनां अधिकं निश्चयः भवति । उत्तमः सूचकः व्यापारिणां अनुभवं सञ्चयति, सफलतायाः आधारेषु अन्यतमः भवितुम् अर्हति च । बोलिङ्गर्-पट्टिकाः अस्य प्रश्नस्य उत्तरं दातुं साहाय्यं कुर्वन्ति यत् तीक्ष्णमूल्यगति-गतिः औसतात् कथं विचलति इति । सशर्तरूपेण त्रयाणां रेखासु विभक्तुं शक्यते : १.

  1. केन्द्रं मूल्यस्य औसतमूल्यं प्रतिनिधियति। एतत् गतिप्रवृत्तिं दर्शयति तथा च परिवर्तनानां सामान्यप्रकृतेः विषये एकं धारणाम् निर्मातुं शक्नोति ।
  2. ऊर्ध्व-अधः रेखाः केन्द्ररेखायाः व्यभिचारस्य प्रमाणं लक्षणं ददति । तयोः भेदः यथा अधिकः भवति तथा उद्धरणविकाराः तीक्ष्णतराः भवन्ति ।
Bollinger Bands का प्रयोग कैसे करें - रणनीति एवं टिप्स
क्षैतिज बोलिंगर बैण्ड
वर्धमानसमये मूल्यं ऊर्ध्वकेन्द्ररेखायाः मध्ये, अवरोहणे, केन्द्रस्य अधः च मध्ये भवति सूचकस्य उद्धरणस्य च सापेक्षिकं स्थितिं दृष्ट्वा व्यापारी अग्रे मूल्यपरिवर्तनस्य विषये निष्कर्षं निकासयितुं शक्नोति ।

सूचक का दर्शन एवं इतिहास

अयं सूचकः १९८० तमे दशके वालस्ट्रीट्-नगरस्य व्यापारी विश्लेषकः च जॉन् बोलिंगर् इत्यनेन निर्मितः । निर्माणानन्तरं प्रथमदशके एव अस्य सूचकस्य व्यापकं लोकप्रियता प्राप्ता, यत् दशकेभ्यः अनन्तरं वर्तते । एतेन भवन्तः सम्पत्तिस्य औसतमूल्यस्य सापेक्षतया मूल्यानि कथं वितरितानि इति अवगन्तुं शक्नुवन्ति । उच्च-अस्थिरता-सन्निधौ अधो-ऊर्ध्व-रेखायोः मध्ये अन्तरं वर्धते । जॉन् बोलिंगर् इत्यनेन “बोलिङ्गर् ऑन द बोलिंगर् बैण्ड्” इति पुस्तकं लिखितम् यस्मिन् आवेदननियमानां विवरणं दत्तम् अस्ति । Bollinger Bands का प्रयोग कैसे करें - रणनीति एवं टिप्स

प्रवण समर्थन या प्रतिरोध रेखाएँ

अत्र दर्शिते चार्टे रक्तबाणाः अधः प्रवृत्तिगतेः समये मध्यरेखातः ४ उच्छ्वासान् दर्शयन्ति । एते प्रकरणाः विक्रयव्यापारे प्रवेशार्थं लाभप्रदक्षणाः सन्ति। भवन्तः द्रष्टुं शक्नुवन्ति यत् अस्मिन् चार्टे प्रथमत्रयः व्यापाराः सफलाः भविष्यन्ति यदि ते अधः रेखां लङ्घयित्वा निमीलिताः भवन्ति । उत्तरं प्रवृत्तिस्य ऊर्ध्वं प्रति दिशि परिवर्तनात् अधोरेखायाः सह शीघ्रं प्रतिच्छेदनं न करिष्यति । उत्तरप्रसङ्गे हानिः सीमितं कर्तुं बोलिंगर्-सूचकस्य केन्द्ररेखायां विरामं स्थापयितुं पर्याप्तम् ।
Bollinger Bands का प्रयोग कैसे करें - रणनीति एवं टिप्स

क्षैतिज समर्थन या प्रतिरोध रेखाएँ

यदि सूचकस्य उपयोगः प्रवृत्तिविपण्ये भवति तर्हि सः बाह्यरेखां पुनः पुनः स्पृशन् पुनः गन्तुं शक्नोति । एतादृशं प्रत्येकं पुनरावृत्तिः वर्धमानविपण्ये प्रतिरोधरेखारूपेण गणयितुं शक्यते । यदा उद्धरणं अधिकगतिकाले तत् गच्छन्ति तदा एतेन गतिबलं सूचयति तथा च भवन्तः सौदान् प्रविष्टुं वा वर्धयितुं वा एतस्य क्षणस्य उपयोगं कर्तुं शक्नुवन्ति । प्रत्येकं प्रतिरोधरेखायाः अनन्तरं तत्क्षणमेव, भवान् एकं विरामं स्थापयितुं शक्नोति, लेनदेनस्य प्रायः breakeven अधिकं विकासं प्रदाति । उदाहरणरूपेण दत्तं चार्टं विचार्य स्पष्टं भवति यत् एतादृशः विरामः एतासां अन्तिमपङ्क्तिषु अतिक्रान्तस्य अनन्तरमेव कार्यं करिष्यति । अस्मिन् अन्येषु च उदाहरणेषु व्यवहारस्य सर्वाणि आवश्यकानि मापदण्डानि अधिकसटीकरूपेण निर्धारयितुं सूचकैः प्राप्तानां अतिरिक्तसंकेतानां उपयोगः लाभप्रदः भवति तेषु कस्य आवश्यकता इति निर्धारयित्वा व्यापारी निर्धारयेत्
Bollinger Bands का प्रयोग कैसे करें - रणनीति एवं टिप्स

टर्मिनलों पर प्रयोग करें

बोलिंगर् बैण्ड्स् इत्येतत् तकनीकीविश्लेषणार्थं दीर्घकालं यावत् एकं क्लासिकं साधनं मन्यते । अतः अधिकांशतया ते पूर्वस्थापितानां तान्त्रिकविश्लेषणसाधनानाम् अन्तर्गतं भवन्ति । सूचक गणना प्रक्रिया : १.
Bollinger Bands का प्रयोग कैसे करें - रणनीति एवं टिप्सप्रयोक्तुं भवद्भिः इष्टं चार्ट् उद्घाटयितव्यं यस्मिन् भवन्तः सूचकं प्रयोक्तुं इच्छन्ति । यदा भवन्तः तत् आरभन्ते तदा भवन्तः कार्याय आवश्यकानि पैरामीटर्स् प्रविष्टव्यानि भविष्यन्ति । एतेषु औसतस्य दीर्घता (२०), संसाधितव्यमूल्यस्य प्रकारं निर्दिश्य (बन्दं कुर्वन्तु), केन्द्ररेखातः दूरस्य गणनाय प्रयुक्तानां मूलमाध्यवर्गगणनानां संख्या (२) अन्तर्भवति तदतिरिक्तं भवद्भिः सूचकरेखाणां स्थूलतां वर्णं च निर्दिष्टव्यम् । कोष्ठकेषु मानकमूल्यानि सन्ति येषां उपयोगं व्यापारिणः अधिकतया कुर्वन्ति । विशिष्टचार्टैः सह Bollinger Bands इत्यस्य उपयोगं कुर्वन् भवद्भिः एतत् अवश्यं ग्रहीतव्यं यत् तेषु प्रत्येकस्मिन् कतिपयानि विशेषतानि भवितुमर्हन्ति । सूचकस्य उपयोगं ज्ञात्वा अनुभवं प्राप्य व्यापारी यदि स्वस्य कृते अधिकं उपयुक्तं विकल्पं प्राप्नोति तर्हि प्रयुक्तेषु मापदण्डेषु परिवर्तनं कर्तुं शक्नोति

info
Rate author
Add a comment