तकनीकी विश्लेषण व्यापार में हैंडल एवं तश्तरी के साथ कप के आंकड़े

Методы и инструменты анализа

मूल्यसूचिकासु “हन्डलयुक्तकपः” “तश्तरी” च प्रतिमानाः दीर्घकालं यावत् निर्मिताः भवन्ति, ते च अत्यन्तं दुर्लभाः सन्ति । तथापि, ते उत्तमसंकेतरूपेण कार्यं कुर्वन्ति: प्रथमः दीर्घकालीनवृद्धिप्रवृत्तेः निरन्तरताम् सूचयितुं शक्नोति, द्वितीयः – मन्दप्रवृत्तेः आगामिविपर्ययम्।
तकनीकी विश्लेषण व्यापार में हैंडल एवं तश्तरी के साथ कप के आंकड़े

तकनीकी विश्लेषण चार्टों का वर्णन कप हैंडल एवं तश्तरी के साथ

“हन्डल सहित कप” तथा “तश्तरी” क्रमशः पैटर्न के विभिन्न समूहों से संबंधित हैं: प्रवृत्ति एवं विपर्यय। नियमतः तेषां उपयोगः अनुभविनां निवेशकैः क्रियते ये दीर्घकालीननिवेशेषु केन्द्रीकृताः भवन्ति ।

अल्पकालपरिधिषु एतादृशाः आकृतयः दुर्लभाः भवन्ति, ते दुर्बलसंकेताः इति मन्यन्ते ।

प्रतिमान “हन्डल सहित कप”।

Cup and Handle मूल्यप्रतिमानं U-आकारस्य आकृतिः अस्ति यस्य दक्षिणे अन्ते लघुशाखा (सुधारः) अस्ति । यह तकनीकी विश्लेषण आकृति एक तेजी संकेत माना जाता है और उन्नयन की निरन्तरता का संकेत माना जाता है। तकनीकी विश्लेषण व्यापार में हैंडल एवं तश्तरी के साथ कप के आंकड़ेविश्लेषणं कुर्वन् अस्माभिः न विस्मर्तव्यं यत् “कप-हन्डल-प्रतिमानं क मिथ्या प्रतिमानम् । तस्य सत्यस्य लक्षणं निम्नलिखितशर्ताः मन्यन्ते ।

  • आकृतिः पूर्वं उच्चारितोन्नतिप्रवृत्तिः भवति;
  • बृहत् समयान्तराणां चयनं कुर्वन् आकृतिः स्पष्टतया आकृष्यते (D1, W1);
  • “कपस्य” समीचीनः आकारः भवति, यस्य सत्यापनं गणनाभिः कर्तुं शक्यते: वामभित्तिस्य उपरिभागस्य अधः न्यूनतमबिन्दुस्य च मध्ये गणितीयमाध्यमं “हस्तकस्य” चरमभागयोः मध्ये गणितीयमाध्यमात् न्यूनं भवति
  • २०० अवधियुक्ता चलसरासरीरेखा सुधारपरिधितः अधः भवति ।

तकनीकी विश्लेषण व्यापार में हैंडल एवं तश्तरी के साथ कप के आंकड़े

तश्तरी पैटर्न के साथ व्यापार

दीर्घस्थानानि उद्घाटयितुं सम्भावनायाः प्रतीक्षां कुर्वन्तः निवेशकाः तश्तरीतलस्य गतिशीलतां पश्यन्तु। उद्धरणानाम् प्रथमोत्पातसमये ते निरन्तरं अवलोकनं कुर्वन्ति। मूल्येषु नूतनः स्पाइकः पूर्वस्य उच्चं भङ्गयति तदा क्रयणं भवति। अद्यत्वे “तश्तरी” आकृतिः प्रायः कदापि न प्रयुज्यते, यतः… विश्वविपण्येषु उच्चा अस्थिरता वर्तते। दीर्घकालीनवृद्धेः पूर्वानुमानं कर्तुं कठिनम् अस्ति।

info
Rate author
Add a comment