२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा – इदानीं लाभप्रदम् अस्ति वा, किं कठिनता

Криптовалюта

Ethereum खननम् – २०२२ तमे वर्षे कथं आरभ्यते तथा च इदानीं लाभप्रदम् अस्ति वा, जटिलता, Ethereum खननं आरभ्यतुं किं उपकरणस्य आवश्यकता अस्ति।एथेरियमः एकः डिजिटलमुद्रा अस्ति यः तुल्यकालिकरूपेण अद्यतनतया प्रादुर्भूतः, परन्तु अपारं लोकप्रियतां प्राप्तुं समर्थः अभवत् । इदानीं पूर्वमेव पुरातनेन परिचितेन च बिटकॉइनेन सह स्पर्धां करोति। अङ्कीयमुद्रायाः लोकप्रियता, माङ्गलिका च आधुनिकप्रौद्योगिकीनां कृते अधिकं अनुकूलतायाः कारणेन अस्ति । यथा – बटुकादिव्यवहारयोः मध्ये स्थानान्तरणप्रक्रिया त्वरिता अभवत् । तदतिरिक्तं मञ्चस्य तात्पर्यं स्मार्ट-सम्पर्कस्य उपस्थितिः अस्ति । कालान्तरे बृहत् अमेरिकनकम्पनीषु अस्मिन् क्रिप्टोमुद्रायां रुचिः भवितुं आरब्धा । गतवर्षे एव लेनदेनस्य परिमाणं प्रायः १२ खरब डॉलरं यावत् अभवत् । अद्यत्वे वायुमार्गे खननं सर्वाधिकं लाभप्रदं सफलं च इति अनुमानं कर्तुं न कठिनम् ।
२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा - इदानीं लाभप्रदम् अस्ति वा, किं कठिनता

२०२२ तमे वर्षे ईथरस्य खननार्थं भवद्भिः किं आवश्यकम्

खननार्थं भवद्भ्यः निम्नलिखितसाधनसमूहस्य आवश्यकता भविष्यति ।

  1. पीसी।
  2. एकं वा अधिकं वा विडियो कार्ड्।
  3. खनन हेतु विशेष कार्यक्रम।
  4. सञ्चय।
  5. Ethereum wallet (केवलं यदि भवान् तत्क्षणं धनं प्राप्तुम् इच्छति)।

२०२२ तमे वर्षे Ethereum Mining Hardware इत्यस्य चयनार्थं युक्तयः

खननस्य आरम्भार्थं सङ्गणकात् आरभ्य सर्वाणि उपकरणानि सावधानीपूर्वकं सज्जीकर्तव्यानि । मुख्यः लाभः अस्ति यत् पीसी-शक्तिं खननं प्राथमिकता नास्ति । मुख्यं वस्तु शक्तिशाली विद्युत् आपूर्तिः, उत्तमं विडियो कार्ड् च अस्ति।

विडियो कार्ड चयनम्

खननस्य सज्जतायै विडियोकार्डस्य सम्यक् चयनं महत्त्वपूर्णपदेषु अन्यतमम् अस्ति । मुख्यतया स्मृतिस्य परिमाणं आधारीकृत्य विडियो कार्ड् चयनीयम् । ६ गीगाबाइट् मेमोरी क्षमतायुक्तैः विडियो कार्ड् इत्यनेन उत्तमं परिणामं दर्शितम् अस्ति । भवद्भिः निम्नलिखितमापदण्डेषु अपि ध्यानं दातव्यम् ।

  1. बस चौड़ाई . ये न जानन्ति तेषां कृते बसविस्तारः एकस्मिन् चक्रे निश्चितसङ्ख्यायां बिट्-दत्तांशं स्थानान्तरयितुं विडियोकार्डस्य क्षमता अस्ति । सर्वेषु उत्तम-वीडियो-कार्ड्-मध्ये 256 इत्यस्य बिट्-गहनता भवति 128, 64 इत्यादिषु बस-बिट्-मध्ये खननस्य गतिः महत्त्वपूर्णतया न्यूनीकरिष्यति तथा च व्यावहारिकरूपेण लाभं न आनयिष्यति |.
  2. शीतलं दीर्घकालं च कार्यं कर्तुं क्षमता . तानि विडियो कार्ड्स् चिनुत येषु नियमितं शीतलीकरणप्रणाली भवति। एतेन यन्त्रस्य शक्तिः सेवाजीवनं च बहुधा प्रभावितं भवति ।

२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा - इदानीं लाभप्रदम् अस्ति वा, किं कठिनताईथर-जननार्थं विडियो-कार्ड्-इत्यस्य शीर्ष-माडल-परिचयार्थं वयं भवन्तं प्रस्तावयामः:

  1. आर एक्स 6900XT, आरएक्स 6800XT . अत्यन्तं समानानि नवीनतानि। तेषां स्मृतिक्षमता १६ जीबी, बसस्मृतिः २५६ बिट्, स्मृति आवृत्तिः २००० मेगाहर्ट्ज, शक्तिः ३०० वाट् च अस्ति । तयोः मध्ये केवलं कोरस्य भिन्नावृत्तिः एव भेदः अस्ति । ६९०० XT मॉडल् इत्यस्य आवृत्तिः किञ्चित् अधिका (२२५० मेगाहर्ट्ज) अस्ति । ६८०० एक्सटी मॉडल् २०१५ मेगाहर्ट्ज इत्यस्य शक्तिः अस्ति । मूल्य श्रेणी 90-100 हजार रूबल।
  2. रेडियोन वेगा 64 . ये सस्तो विकल्पं अन्विषन्ति, परन्तु कार्यप्रदर्शने बहु न्यूनं न भवति, तेषां कृते एतत् आदर्शं परिपूर्णम् अस्ति । स्मृतिः ८ जीबी अस्ति । स्मृति आवृत्तिः (१८९० मेगाहर्ट्ज) शक्तिः (२९० डब्ल्यू) च प्रायः उच्चतरमाडलानाम् इव उत्तमम् अस्ति! तथा च बसस्मृतिः बहु बृहत् अस्ति – २०४८ बिट् । मालस्य मूल्यनिर्धारणनीतिः ३५ तः ४० सहस्रं रूबलपर्यन्तं भवति ।
  3. जीफोर्स आरटीएक्स 3080 . विनिर्देशाः: मेमोरी – 10 जीबी, ओवरक्लॉकिंग् – 320 बिट्स्, कोर आवृत्तिः – 1180 मेगाहर्ट्ज, मेमोरी आवृत्तिः – 1440, शक्तिः – 320 वाट्स्। मालस्य मूल्यं ५५-६० सहस्रं रूबलम् अस्ति । GeForce RTX 3070 तथा GeForce RTX 3060 Ti इत्येतयोः मूल्यकोष्ठके पतन्ति । मेमोरी क्लॉक (RTX 3070 तथा RTX 3060 Ti इत्यत्र महत्त्वपूर्णतया अधिकम्) तथा कोर क्लॉक् (RTX 3070 तथा RTX 3060 Ti इत्यत्र उच्चतरम्) इत्येतत् व्यतिरिक्तं चक्षुषः बहुधा समानाः सन्ति परन्तु RTX 3080 इत्यस्मिन् 2 GB अधिकं मेमोरी अस्ति ।

सही बिजली आपूर्ति कैसे चुनें

विद्युत्प्रदायस्य चयनं यथासम्भवं गम्भीरतापूर्वकं ग्रहीतुं अतीव महत्त्वपूर्णम्। विद्युत्प्रदायस्य उपरि, तथैव विडियोकार्ड् इत्यत्र अपि भवता रक्षणं न कर्तव्यम्, यतः सर्वेषां उपकरणानां कृते आवश्यकं शक्तिं प्रदाति । यदि भवान् इलेक्ट्रॉनिकमुद्राणां उत्पादनार्थं विशेषसङ्गणकस्य उपयोगं करोति तर्हि १००० तः १५०० वाट् यावत् शक्तियुक्तं विद्युत्प्रदायं क्रेतुं पर्याप्तम् । यदि भवान् विशेषसाधनस्य उपयोगं न करोति तर्हि एतत् निर्देशं उपयुज्य प्रणाल्याः कृते आवश्यकं विद्युत्प्रदायस्य गणनां कुर्वन्तु:

  1. खननार्थं प्रयुक्तानां सर्वेषां विडियोकार्डानां शक्तिं गणयतु सारांशं च ददातु।
  2. प्रोसेसर, हार्डड्राइव, बोर्ड इत्येतयोः कृते अपि यत् शक्तिं आवंटनीया तत् विचारयन्तु । एतेषां “घटकानाम्” शक्तिलक्षणानाम् आधारेण ।
  3. कुलम् १००-३०० वाट् योजयित्वा सर्वं १.२५ गुणयन्तु ।

अस्य पुस्तिकायाः ​​साहाय्येन भवान् सम्पूर्णप्रणाल्यां शक्तिं प्रदातुं आवश्यकं विद्युत्प्रदायं चयनं कर्तुं शक्नोति ।
२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा - इदानीं लाभप्रदम् अस्ति वा, किं कठिनता

प्रोसेसर एवं मदरबोर्ड विनिर्देश

विडियोकार्ड् इत्यत्र खननार्थं प्रोसेसरं चयनं कृत्वा बहु उपद्रवः न भवति । खननस्य आरम्भार्थं महत् मॉडल् ग्रहीतुं न आवश्यकम्। प्रोसेसर शक्तिः Ethereum खननं किमपि प्रकारेण न प्रभावितं करोति ।

महत्वपूर्णः! प्रोसेसर-शक्तिः केवलं तदा एव महत्त्वपूर्णा अस्ति यदा भवान् न विडियो-कार्ड्-उपरि, अपितु प्रोसेसर-उपरि एव खननं कर्तुं गच्छति ।

मदरबोर्डस्य चयनं कुर्वन् एकस्मिन् समये केवलं अनेकविडियोकार्ड्-समर्थनस्य विषये एव ध्यानं दातव्यम् । आरम्भकानां कृते सर्वाधिकं बजटविकल्पः एकः मदरबोर्डः भविष्यति यः ४ विडियो कार्ड्स् समर्थयितुं शक्नोति। एतादृशानां बोर्डानाम् एकः उत्तमः निर्माता ASUS अस्ति ।

टीका! प्रोसेसरं मदरबोर्डं च क्रयन्ते सति सर्वदा तेषां संगततां विचारयन्तु! तेषां भिन्नाः संयोजकाः भवितुम् अर्हन्ति ।

इतर

RAM इत्यस्य परिमाणस्य विषये वदामः । खनने RAM इत्यस्य उपयोगः प्रायः कदापि न भवति, यतः सर्वं विडियो कार्ड्, प्रोसेसर इत्यत्र च स्थानान्तरितम् अस्ति । यदि भवान् केवलं खननार्थं PC क्रीणाति तर्हि 4 GB पर्याप्तात् अधिकं भविष्यति। तदतिरिक्तं हार्डड्राइव् इत्यस्य उपयोगेन भवान् डिजिटलमुद्रां खनितुं शक्नोति । तेषु खननं सर्वाधिकं लाभप्रदं भवति, यतः। हार्डड्राइव्स् न्यूनशक्तिं उपयुञ्जते । यदि भवान् वीडियो कार्ड्स् इत्यत्र खननं चिनोति तर्हि हार्डड्राइव् इत्यनेन कष्टं न कर्तव्यम् । कोऽपि मॉडलः उपयुक्तः भविष्यति।

ईथरस्य खननार्थं कार्यक्रमानां अवलोकनम्

खननस्य आरम्भार्थं भवद्भिः विशेषः कार्यक्रमः – खनकः – संस्थापनीयः । एतादृशाः अनेके कार्यक्रमाः सन्ति, तेषां विशेषतानां आधारेण योग्यं चयनं आवश्यकम् । अपि च, प्रत्येकं कार्यक्रमं भिन्नं लाभं आनेतुं शक्नोति, अतः वयं सर्वेषां लोकप्रियखनकानां विषये अधिकं वदामः। अस्मिन् क्षणे शीर्षस्थानेषु खननकार्यक्रमानाम् सूचीं पश्यन्तु:

  1. फीनिक्स – कार्यक्रमे एकल तथा “दल” खननयोः समावेशः भवति तथा च न्यूनः आयोगप्रतिशतम् अस्ति – १% पर्यन्तम् । तदतिरिक्तं अस्मिन् SSL संरक्षणम् अस्ति ।२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा - इदानीं लाभप्रदम् अस्ति वा, किं कठिनता
  2. Gminer – अयं कार्यक्रमः आयस्य राशिं महतीं वर्धयिष्यति। तथापि एकः महत्त्वपूर्णः दोषः अस्ति – चित्रात्मकस्य आच्छादनस्य अभावः । अर्थात्, पूलस्य कृते दत्तांशः अपि च बहु किमपि हस्तचलितरूपेण विन्यस्तं कर्तव्यं भविष्यति ।
  3. टी-रेक्स – खनकः खनितस्य क्रिप्टोमुद्रायाः आयं वर्धयितुं अपि साहाय्यं करिष्यति। तस्य साहाय्येन खननं अधिकं रोचकं भवति । न कोऽपि महत्त्वपूर्णः दोषः दृश्यते।
  4. TeamRed – कार्यक्रमः केवलं निर्मातुः AMD इत्यस्य विडियो कार्ड् इत्यनेन सह कार्यं करोति । वर्धिता हैश-दरः अस्ति ।

वयं अनुशंसयामः यत् भवान् न केवलं एतस्याः सूचीयाः उपरि अवलम्बते, अपितु व्यक्तिगत-अनुभवस्य अपि अवलम्बनं करोतु। कार्यक्रमस्य निर्णयार्थं भवद्भिः प्रत्येकं डाउनलोड् कृत्वा विन्यस्तुं प्रयत्नः करणीयः । भवान् भिन्नान् अनुप्रयोगान् उपयोक्तुं शक्नोति ये पूर्वमेव विन्यस्तकार्यक्रमान् प्रदास्यन्ति ।

ईथेरियमस्य खनिजं कथं करणीयम् – step by step instructions

यदि भवान् अस्मिन् व्यवसाये नूतनः अस्ति तर्हि खननं आरभ्यत इति एतानि निर्देशानि अनुसृत्य:

  1. चालकान् संस्थापयन्तु

यदि भवान् अङ्कीयमुद्रायाः निष्कासनार्थं आवश्यकं सम्पूर्णं सेट् संयोजयितुं समर्थः आसीत् तर्हि आवश्यकचालकानाम् संस्थापनं विलम्बं न कुर्वन्तु । एतत् प्रथमस्थाने आवश्यकं यथा व्यवस्था न हिमवत् भवति। तदतिरिक्तं, उत्तमाः चालकाः Ethereum खननस्य कार्यक्षमतां सुधारयितुं साहाय्यं कुर्वन्ति । AMD कृते भवद्भिः “Adrenalin Edition” चालकं डाउनलोड् कर्तव्यम् । एतत् भवन्तः कम्पनीयाः आधिकारिकजालस्थले कर्तुं शक्नुवन्ति। प्रोग्रामस्य संस्थापनं प्रतीक्ष्य निर्देशान् अनुसरणं कुर्वन्तु:

  • “product series” इति पेटीयां ग्राफिक्स् कार्ड् श्रृङ्खलां प्रविशन्तु । कार्डश्रृङ्खला मॉडलनाम्नि उपस्थितैः प्रथमैः २ अङ्कैः परिचयितुं शक्यते । अर्थात् यदि भवतः समीपे विडियो कार्ड 1030-1080 अस्ति – एषा दशम श्रृङ्खला इत्यादि।
  • Product Family इति विभागे graphics card model इत्यत्र क्लिक् कुर्वन्तु ।

२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा - इदानीं लाभप्रदम् अस्ति वा, किं कठिनताएकदा भवन्तः सर्वाणि दत्तांशं पूरयन्ति चेत् “Search” नुत्वा पृष्ठं उद्घाट्य चालकं डाउनलोड् कर्तुं प्रतीक्षन्तु । सम्यक् चालकः संस्थापितः अस्ति वा इति अवगन्तुं स्वस्य PC मध्ये device manager उद्घाट्य “Display Adapters” इति पेटीम् नुदन्तु । तत्र भवतः सर्वाणि विडियो कार्ड्स् प्रदर्शितव्यानि। तदतिरिक्तं ते आदर्शानां नामेन सह प्रदर्शितव्याः । यदि तेषां नाम अन्यत् किमपि भवति तर्हि भवता गलत् चालकः संस्थापितः ।

ज्ञातव्यं यत् NVidia चालकानां संस्थापनं AMD इत्यस्मात् अपि सुलभम् अस्ति । एनवीडिया इत्यस्य आधिकारिकजालस्थले विडियोकार्डस्य आँकडानां प्रवेशः एव पर्याप्तः, तदनन्तरं प्रणाली एव चालकस्य विशिष्टसंस्करणं डाउनलोड् कर्तुं प्रस्तावयिष्यति

  1. इलेक्ट्रॉनिक बटुआ का निर्माण

कार्यक्रमे ईथरस्य खननार्थं इलेक्ट्रॉनिक-बटुकस्य आवश्यकता भवति । तस्य समीपं डिजिटलधनम् आगमिष्यति। बटुकं विना कार्यक्रमः न आरभ्यते। यत्र Ethereum व्यापारः भवति तत्र भवन्तः तत् निर्मातुम् अर्हन्ति । एकं लोकप्रियं आदानप्रदानं Binance इति अस्ति । Binance इत्यत्र पञ्जीकरणम् अतीव सरलं द्रुतं च भवति। एतदर्थं भवतः आवश्यकता अस्ति : १.

  1. यस्मिन् देशे भवन्तः निवसन्ति तत् देशं चिनुत।
  2. भवतः कृते सर्वाधिकं सुलभं पञ्जीकरणपद्धतिं चिनुत: ई-मेलद्वारा वा दूरभाषसङ्ख्याद्वारा वा। (अस्मिन् सन्दर्भे वयं दूरभाषसङ्ख्याद्वारा पञ्जीकरणं विचारयामः)।
  3. स्वस्य दूरभाषसङ्ख्यां प्रविशतु।
  4. कूटशब्दं रचयन्तु। अस्मिन् न्यूनातिन्यूनं ८ वर्णाः भवितुमर्हन्ति, यत्र न्यूनातिन्यूनं एकं बृहत् अक्षरं २ सङ्ख्याः च सन्ति ।
  5. अधः “मया विनिमयस्य उपयोगस्य नियमाः पठिताः, सहमताः च” इति पेटी भविष्यति । वयं टिक् स्थापयामः।
  6. “Create an account” नुदन्तु, तदनन्तरं वयं SMS मध्ये confirmation code इत्यस्य प्रतीक्षां कुर्मः, उद्घाटिते विण्डो मध्ये च प्रविशामः ।
  7. परिचयार्थं अतिरिक्तविधिं सक्षमं कुर्वन्तु। एतत् कर्तुं “verification by email” इत्यत्र क्लिक् कृत्वा तस्य लिङ्क् कुर्वन्तु । ततः भवतः ईमेल मध्ये प्रेषितं भविष्यति इति कोडं प्रविशन्तु ।

२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा - इदानीं लाभप्रदम् अस्ति वा, किं कठिनताभवतः बटुकस्य पता स्मर्यताम् – पश्चात् तत् कार्यक्रमे प्रविष्टव्यम् ।

  1. खननार्थं कार्यक्रमान् डाउनलोड् कुर्वन्तु।

क्रिप्टोमुद्रायाः खननार्थं समीचीनं कार्यक्रमं चयनं कुर्वन् सावधानाः भवन्तु। प्रत्येकं कार्यक्रमं सर्वेषां विशेषतानां सेटिङ्ग्स् च वर्णनं ददाति । यदि भवान् Bat. file manually, तत्र एतादृशाः कार्यक्रमाः सन्ति येषु पूर्वमेव सज्जाः सेटिङ्ग्स् सन्ति । भवद्भिः केवलं भिन्न-भिन्न-पूल-कृते समुचित-मापदण्डानि चिन्वितव्यानि भविष्यन्ति ।

महत्वपूर्णः! एतादृशानां अनुप्रयोगानाम् उपयोगं कुर्वन् बटुकस्य पतनं स्वस्य पतनं परिवर्तयितुं न विस्मरन्तु ।

  1. पूल चयन

कुण्डः किम्, कथं कार्यं करोति, खनने तस्य का भूमिका भवति इति बहवः न अवगच्छन्ति । पूलः एकः सर्वरः अस्ति यस्मिन् अनेकाः सदस्याः सन्ति, येषु प्रत्येकस्य विशिष्टं कार्यं भवति । यथा एव एकः प्रतिभागिनः लक्ष्यं प्रहरति तथा एव एकः खण्डः निर्मितः भवति तथा च पुरस्कारः सर्वरस्य सर्वेषु सदस्येषु वितरितः भवति । समीचीनकुण्डस्य चयनेन भवन्तः शीघ्रमेव स्वनिवेशस्य परिशोधनं धनं च अर्जयितुं शक्नुवन्ति। पूलस्य चयनं कुर्वन् एतादृशानि मापदण्डानि विचारणीयानि सन्ति यथा –

  1. शक्ति एवं लोकप्रियता . ये कुण्डाः पर्याप्तरूपेण “अविष्टाः” न सन्ति तथा च आवश्यकक्षमताम् अवाप्तवन्तः ते उत्तमं आयं दातुं न शक्नुवन्ति ।
  2. लाभ अनुभाग . आदर्शतः भवता निवेशितस्य भागस्य अनुसारं आयस्य विभाजनं करणीयम् । यदि भवतः महत् योगदानं दातुं अवसरः नास्ति तर्हि एतादृशानि पूलानि चिनुत येषु आयः प्रतिभागिनां मध्ये समानरूपेण विभक्तः भवति।
  3. आयोगाः . सर्वरः कियत् प्रतिशतं आयोगं गृह्णाति तथा च बटुके धनं निष्कासयितुं शक्यते वा इति अवश्यं ज्ञातव्यम्।

२०२२ तमे वर्षे एथेरियम-खननस्य निपुणतां प्राप्तुं योग्यम् अस्ति वा - इदानीं लाभप्रदम् अस्ति वा, किं कठिनता

एथेरियम खनन निलंबन News

आधिकारिकतया कम्पनीयाः संस्थापकानाम् एकः पुष्टिं कृतवान् यत् २०२२ तमस्य वर्षस्य ग्रीष्मर्तौ एथेरियमः खननं त्यक्त्वा स्टेकिंग् (भण्डारणं) प्रति परिवर्तयिष्यति । एषः निर्णयः न केवलं क्रिप्टोमुद्राखनकाः, अपितु सम्पूर्णं विपण्यं प्रभावितं करिष्यति। खननक्षेत्रात् एथेरियमस्य प्रस्थानस्य परिणामाः अन्येषु डिजिटलमुद्रासु अपि नकारात्मकरूपेण प्रभावं करिष्यन्ति। प्रथमं, जालस्य एकस्मात् एल्गोरिदम् इत्यस्मात् सर्वथा भिन्नं एल्गोरिदम् प्रति परिवर्तनं अपेक्षितं भवति, यत् खनकानां उपस्थितिं न सूचयति । भविष्ये यः एल्गोरिदम् उपयुज्यते सः अस्याः मुद्राधारकाणां व्ययेन कार्यं करिष्यति, ये स्वभण्डारणार्थं धनं प्राप्नुवन्ति । एषा प्रक्रिया निष्क्रिय-आयस्य कारणं भवितुम् अर्हति । सर्वाधिक महत्त्वपूर्णं तु एतत् आयोजनं कोणे एव अस्ति – २०२२ तमस्य वर्षस्य अगस्तमासस्य अन्ते संक्रमणस्य अपेक्षा अस्ति । परन्तु केनचित् कारणेन शरदकालपर्यन्तं संक्रमणं स्थगितम् भवेत् । https://लेखाः.opexflow इति ।

ईथरखननस्य कष्टानि सूक्ष्मताश्च, किं लाभप्रदता

क्रिप्टोमुद्रायाः खननं आरभ्यतुं पूर्वं न केवलं लाभाः, अपितु अस्य अर्जनमार्गस्य कठिनताः अपि गृहीतुं महत्त्वपूर्णम्। न सर्वे खनकाः लाभप्रदाः भवन्ति, यद्यपि ते महत् उपकरणं क्रीतवन्तः । लाभात् आरभ्यताम् : १.

  1. जालपुटे अङ्कीयमुद्राणां निरन्तरं जननम्।
  2. विपण्यां मुद्रायाः उच्चमूल्यम्।
  3. बजट उपकरणों के साथ खनन की संभावना।
  4. धनं निष्कासयितुं बहवः उपायाः।
  5. बृहत् भागिनानां उपस्थितिः।
  6. अन्येषां मुद्राणां तुलने सर्वाधिकं स्थिरं मुद्रा।

प्रक्रियायां ये कष्टानि उत्पद्यन्ते तानि प्रति गच्छामः।

  1. उपकरणानि फलं दातुं पूर्वं क्षीणतां प्राप्नुयुः इति अधिका सम्भावना वर्तते। अस्मिन् विडियो कार्ड् इत्यस्य नियमितरूपेण अद्यतनीकरणमपि आवश्यकम् अस्ति ।
  2. बृहत् विद्युत् खपत।

कतिपयानां प्रसिद्धानां खनकानां अनुभवं विचार्यताम्। ते सर्वे दावान् कुर्वन्ति यत् खनने बहवः सूक्ष्मताः जटिलताः च सन्ति – एतत् सर्वं महता जोखिमेन सह आगच्छति। ग्राफिक्स् कार्ड् क्रयणं सहजतया फलं न दातुं शक्नोति। खनकाः स्वस्य अधिकांशं अर्जनं विद्युत्व्ययस्य कृते व्यययन्ति । अस्मिन् व्यापारे सामग्रीकुशनं विना भवन्तः कर्तुं न शक्नुवन्ति। ब्लोगर्-जनाः खनन-प्रणालीं प्रकाश-पटलैः सह संयोजयितुं अनुशंसन्ति । ते धनस्य सम्यक् रक्षणं कुर्वन्ति, प्रतिदिनं प्रायः १०-२० किलोवाट् उत्पादनं कुर्वन्ति ।

  1. अन्यस्मिन् एल्गोरिदम् प्रति मुद्रायाः आसन्नसंक्रमणेन ईथरखननम् असम्भवं भविष्यति ।
  2. एथेरियम मूल्य उतार-चढ़ाव। ईथरमध्ये निवेशं कुर्वन् “दहनस्य” जोखिमः भवति । अतीव सद्यः एव एथेरियमस्य मूल्यबिन्दुः ३५०० डॉलरः अभवत्, यदा तु केवलं ७ दिवसपूर्वं तस्य मूल्यं ८०० डॉलरः आसीत् । स्पष्टतया, कूर्दनं विशालपरिमाणे अस्ति: तस्य कारणात् न केवलं निवेशकाः, अपितु खनकाः अपि आर्थिकहानिम् अनुभवन्ति स्म। यदि भवान् उच्चमूल्येन अङ्कीयमुद्राः क्रीतवन्तः तर्हि वयं प्रतीक्षां कर्तुं अनुशंसयामः, तेभ्यः विच्छेदं न कुर्वन्तु। विश्लेषकाः मन्यन्ते यत् अन्यत् प्रमुखं कूर्दनं शीघ्रमेव भविष्यति तथा च Ethereum अधिकतममूल्यानि प्राप्स्यति।

ईथरस्य खननस्य कठिनता का अस्ति, लाभप्रदता पतति, एथेरियमस्य खननस्य कठिनता वर्धते: https://youtu.be/1C18K_p3IKw एथेरियमस्य खननं तावत् कठिनं न भवति यत् एकः कष्टप्रदः प्रक्रिया अस्ति यस्मिन् बहुधा ध्यानस्य वित्तीयनिवेशस्य च आवश्यकता भवति। उपयुक्तसाधनानाम्, खनकानां, कुण्डानां च चयनं अतीव उत्तरदायित्वपूर्वकं समीपं गन्तव्यम्। धनहानिः, खननार्थं कृताः सर्वे निवेशाः न प्रतिदातुं च सर्वदा जोखिमः भवति । अनुभविनां खनकानां बहवः कथाः सन्ति ये अनवधानेन दिवालिया अभवत् । अस्मिन् लेखे विडियो कार्ड्स् इत्यस्य सर्वोत्तमानि बजट् मॉडल्, शीर्षकार्यक्रमाः विचारिताः, उपकरणानां चयनार्थं उपयोगी युक्तयः दत्ताः।

info
Rate author
Add a comment