Increasingly, traders are using
trading robots in their activities , ये स्वयमेव विशिष्टव्यापाररणनीत्याधारितं लेनदेनं निष्पादयन्ति। विकासकानां प्रयत्नस्य कारणात् अद्यत्वे स्टॉक्-बाण्ड्-व्यापारार्थं बोट्-इत्यस्य अभावः नास्ति । परन्तु रोबोट्-प्रचुरता प्रायः चयनप्रक्रिया कठिना भवति । अधः भवन्तः अमेरिकादेशे व्यापारार्थं सर्वोत्तमानां बॉट्-इत्यस्य वर्णनं प्राप्नुवन्ति ।
अमेरिकादेशे व्यापारार्थं व्यापारिकरोबोटस्य समीक्षा – स्टॉक्स् तथा वायदासु स्वचालितव्यापारार्थं सर्वोत्तमानि बॉट्
अमेरिकादेशे स्टॉक्स् तथा बाण्ड् व्यापारार्थं रोबोट्, अधः सूचीबद्धाः, व्यापारिणां मते, सर्वाधिकं विश्वसनीयता, स्पष्टं च अन्तरफलकं भवति
टिकरन इंक।
Tickeron इति एकः दृढः बोट् अस्ति यः व्यापारस्य निवेशस्य च कार्यप्रदर्शने सुधारं कर्तुं परिष्कृतकृत्रिमबुद्धिं उपयुज्यते । कम्पनीयाः जालपुटे उपयोक्तृभ्यः निःशुल्कव्यापारसंसाधनानाम् विस्तृतसङ्ग्रहस्य प्रवेशः प्राप्यते । टिकरन् ई-पुस्तकानि प्रकाशयति, यस्य अध्ययनेन व्यापारिणां निरन्तरं विकासाय, एतादृशे कठिनव्यापारे सफलतां प्राप्तुं च साहाय्यं भवति । अनेके विकल्पाः उपयोक्तारः निःशुल्कं उपयोक्तुं शक्नुवन्ति। टिकेरोन् इत्यस्य अन्यत् प्रमुखं विशेषता अस्ति यत् कृत्रिमबुद्ध्याधारितस्य पोर्टफोलियो-अनुकूलकस्य उपस्थितिः अस्ति । इदं पूर्णतया अनुकूलनीयं भवति, अतः उपयोक्तारः स्वलक्ष्याणां आधारेण तथा च ते कियत् जोखिमं ग्रहीतुं इच्छन्ति इति आधारेण स्टॉक्स् सटीकरूपेण लक्ष्यं कर्तुं प्रोग्रामं कर्तुं शक्नुवन्ति। पोर्टफोलियो
प्रोग्राम करने के बादमञ्चे, AI व्यापारसाधनं स्वयमेव व्यापारिणः स्थितिं विश्लेषयिष्यति तथा च इष्टतमप्रदर्शनार्थं तान् कथं ट्यून् कर्तव्यमिति अनुशंसां प्रेषयिष्यति। खातं निर्मातुं निःशुल्कम् अस्ति, परन्तु उन्नतविशेषतानां प्रवेशं प्राप्तुं उपयोक्तृभ्यः प्रतिमासं $15 दातव्यं भविष्यति। टीका! Tickeron पोर्टफोलियो अनुकूलक जोखिम सहनशीलता, निवेश क्षितिज इत्यादीनां अनुकूलनीयनिवेशानां विस्तृतश्रेणीं गृह्णाति। टिकेरोन्-बॉट् इत्यस्य सामर्थ्यं अन्तर्भवति : १.
- उपयोक्तृ-अनुकूल-अन्तरफलकम्;
- विश्वसनीयता;
- कृत्रिमबुद्धि आधारित शेयर बाजार का शोध एवं विश्लेषण;
- शैक्षिक सामग्री का प्रावधान।
DAXrobot इति
अमेरिकी-शेयर-बाजारे स्टॉक-बाण्ड्-योः स्वचालितव्यापारार्थं DaxRobot इति लोकप्रियः बॉट् अस्ति । अमेरिकीव्यापारिभिः स्वकार्येषु रोबोट् इत्यस्य सक्रियरूपेण उपयोगः क्रियते । DaxRobot विविध एल्गोरिदम् तथा पैटर्न रिकग्निशन सिस्टम् इत्येतयोः विचार्य संकेतान् जनयति, येन भवान् समीचीनानि संकेतानि निर्धारयितुं लाभाय च तेषां उपयोगं कर्तुं शक्नोति रोबोट् इत्यस्य लाभप्रदता १३०% यावत् भवति, प्रतिफलनस्य दरः ११०% अन्तः भवति ।
- सरल एवं सुविधाजनक अन्तरफलक;
- 24/7 ग्राहक समर्थन;
- विश्वसनीयता;
- अतिरिक्तशुल्कं नास्ति।
DaxRobot इत्यस्य दुर्बलपक्षः अस्ति :
- डेमो संस्करणस्य अत्यन्तं अल्पकालः (60 s);
- प्रमुखेन नियामकसंस्थायाः नियमनस्य अभावः।
StocksToTrade इति
StocksToTrade एक प्रभावी शेयर बाजार स्कैनिंग एवं शोध उपकरण है। रोबोट् नवीनव्यापारिणां अनुभविनां व्यापारिणां च कृते उपयुक्तः अस्ति । मञ्चे अनेकानि साधनानि विशेषतानि च सन्ति येषां एकीकरणं सुलभम् अस्ति । अस्मिन् बोट् मध्ये व्यापारिणां व्यापाराय आवश्यकानि सर्वाणि विशेषतानि सन्ति । अनेकैः लोकप्रियसूचकैः साधनैः च चार्ट्स् सुचारुतया कार्यं कुर्वन्ति । व्यापारिणः मोमबत्ती/रेखाचार्ट् तथा हिस्टोग्राम इत्येतयोः मध्ये चयनं कर्तुं शक्नुवन्ति । तदतिरिक्तं उपयोक्तृभ्यः भिन्नानि समयसीमाः (एकनिमेषात् एकमासपर्यन्तं) निर्धारयितुं क्षमता वर्तते । अमेरिकादेशे स्टॉक्स् तथा बाण्ड् व्यापारार्थं StocksToTrade इत्यस्य सामर्थ्यं अत्र अस्ति :
- एकसप्ताहं यावत् (केवलं $ 1 कृते) रोबोटस्य व्यावहारिकरूपेण निःशुल्कप्रयोगस्य सम्भावना;
- प्रशिक्षणसामग्रीणां प्रावधानम्;
- विश्वसनीयता;
- विस्तृत कार्यक्षमता।
दलालेन सह एकीकरणस्य अभावः एव एकमात्रः दोषः अस्ति । अन्यथा, बोट् व्यापारिभ्यः अत्यन्तं अनुकूलम् अस्ति।
टीका! StocksToTrade उपयोक्तारः एकस्मिन् समये बहुविधानि निरीक्षणसूचीनि निर्मातुम् अर्हन्ति ।
एक्सचेंज इत्यत्र ऑटो ट्रेडिंग् कृते रोबोट् कथं चयनीयम् – तत्र मतम् अस्ति: https://youtu.be/FnqfaYL1rvI
TrendSpider विनिमयस्थाने स्वचालितव्यापारार्थं रोबोट्
TrendSpider बहु-समय-विश्लेषणं कर्तुं समर्थः लोकप्रियः बॉट् अस्ति । रोबोट् इत्यस्य एकं विशिष्टं विशेषता अस्ति यत् स्वयमेव मोमबत्ती-प्रतिमानानाम् अभिज्ञानं भवति । अमेरिकी स्टॉक्स् तथा ईटीएफ इत्येतयोः मूल्यानि वास्तविकसमये एव निर्मिताः भवन्ति । आस्थगितदत्तांशसूचकाङ्काः, वायदानां कृते EODदत्तांशः च सदस्यतासंकुलस्य भागः अस्ति । यदि उपयोक्ता एतत् विकल्पं सक्षमं करोति तर्हि TrendSpider स्वयमेव प्रवृत्तिरेखाः आकर्षयति । स्वचालित प्रवृत्तिरेखाचित्रणं मैनुअल् रेखाचित्रणात् अधिकं सटीकं भवति, समयस्य रक्षणं करोति तथा च अस्य विशेषतायाः सटीकतायां सुधारं करोति ।
- विश्वसनीयता;
- उपयोक्तृ-अनुकूल-अन्तरफलकम्;
- ७ दिवसपर्यन्तं रोबोटस्य निःशुल्कप्रयोगस्य सम्भावना;
- प्रवृत्ति रेखा का स्वचालित पता लगाना।
AI-सञ्चालितः TrendSpider चार्ट्स् द्रष्टुं यत् समयं भवति तत् न्यूनीकृत्य तकनीकीविश्लेषणं सरलीकरोति तथा च उपयोक्तुः गम्यते इति अवसरान् चिन्तयितुं भवतः सहायतां करोति। कार्यक्रमस्य दुर्बलताः सन्ति- १.
- एकस्मिन् समये अनेकानि चार्ट्स् द्रष्टुम् इच्छन्तीनां उपयोक्तृणां कृते ये कष्टानि उत्पद्यन्ते;
- मन्द चार्ट लोड हो रहा है।
व्यापार विचार
ट्रेड आइडियाज इति एकः व्यापारिकः रोबोट् अस्ति यस्य लोकप्रियता द्रुतगत्या वर्धमानः अस्ति । अस्मिन् कार्यक्रमे उन्नतस्कैनिङ्गसाधनैः, कृत्रिमबुद्धिभिः च सुसज्जितम् अस्ति । व्यापारविचाराः सदस्यतायोजनायाः आधारेण १० वा २० वा चार्टविण्डोः यावत् उपयोक्तुं शक्नुवन्ति । अस्य धन्यवादेन मञ्चे प्रत्यक्षतया चित्रस्य निर्माणस्य प्रक्रिया अधिका सुलभा भवति । उपयोक्तारः चयनितचार्ट् मध्ये प्रत्यक्षतया मूल्यसचेतनानि अपि योजयितुं शक्नुवन्ति । चार्टसूचकानाम् संख्या सीमितम् अस्ति । तेषां आवश्यकता केवलं स्कैनिङ्गस्य समये दृश्यमानानां प्रचारानाम् लिङ्कानां सुविधायै भवति । कम्पनी स्वप्रयोक्तृभ्यः बहूनां शैक्षिकसामग्रीः प्रदाति । व्यापारिणः स्वनिर्देशितं पाठ्यक्रमं ग्रहीतुं वा सोमवासरात् गुरुवासरपर्यन्तं दैनिकजीवगोष्ठीषु भागं ग्रहीतुं वा चयनं कर्तुं शक्नुवन्ति।
- ३ कृत्रिमबुद्धिव्यापार एल्गोरिदम्;
- पूर्णतया स्वचालितं पृष्ठपरीक्षणम्;
- एआइ संकेतैः सह स्वचालितव्यापारः;
- वास्तविकसमये व्यापारकक्षे निःशुल्कप्रवेशः।
अमेरिकादेशे स्टॉक्-बाण्ड्-व्यापारार्थं रोबोट्-इत्यस्य दुष्परिणामः अस्ति यत् मोबाईल-अनुप्रयोगस्य अभावः अस्ति तथा च अत्यन्तं आकर्षकं डिजाइनं नास्ति ।
ब्लैक बॉक्स स्टॉक्स
Black Box Stocks इति अमेरिकादेशे एकः लोकप्रियः स्टॉकव्यापार-बॉट् अस्ति यः वास्तविकसमय-एल्गोरिदम्, उन्नत-सामाजिक-माध्यम-विशेषतानां, अन्येषां च अनेकानां समान-उपयोगि-उपकरणानाम् उपयोगं करोति कार्यक्रमः एकस्मिन् पटले सर्वाणि आवश्यकानि सूचनानि प्रदर्शयति, यत् महत्त्वपूर्णः लाभः अस्ति । बोट् इत्यस्य उपयोगाय व्यापारिणा प्रतिमासं ९९.९७ डॉलरं दातव्यं भविष्यति । Black Box Stocks आरम्भकानां अनुभविनां च व्यापारिणां कृते उपयुक्तम् अस्ति। एकस्मिन् पटले सर्वाणि प्रासंगिकानि सूचनानि प्रदर्शितानि सन्ति चेत्, व्यापारिणां कृते एकदृष्ट्या पूर्णदृष्टिकोणः भवति । आवश्यकतानुसारं गहनविश्लेषणार्थं अतिरिक्तसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति । स्कैन्-निर्माणस्य, स्थापनस्य च उपद्रवं परिहरितुं इच्छन्तीनां व्यापारिणां कृते बोट् आदर्शः अस्ति । ब्लैक बॉक्स स्टॉक्स् इत्यस्य सामर्थ्यं अत्र अस्ति : १.
- एकस्मिन् पटले सर्वाणि आवश्यकानि सूचनानि प्रदर्शयन्;
- सरल एवं सहज ज्ञान युक्त अन्तरफलक;
- विश्वसनीयता;
- विस्तृत कार्यक्षमता।
किञ्चित् कुण्ठितं तथ्यं यत् कम्पनी न्यूनतमं प्रशिक्षणसामग्रीः प्रदाति। अन्यथा Black Box Stocks इति बोट् व्यापारिभ्यः अत्यन्तं अनुकूलम् अस्ति ।
स्विंगट्रेडबॉट
SwingTradeBot 100 तः अधिकेषु कस्टम-स्क्रीनर्-मध्ये केन्द्रितं भवति यत् एकस्य दिवसस्य वा अधिकस्य वा कालखण्डे विकसितस्य तकनीकी-प्रतिमानस्य पहिचानाय विनिर्मितम् अस्ति। स्क्रीनर्-जनाः येषु संकेतेषु ध्यानं ददति तदनुसारं वर्गीकृताः भवन्ति । एते एव वर्गाः न सन्ति, अन्ये अपि सन्ति यथा बलं दुर्बलता वा, परिधिविस्तारः संकोचः च। SwingTradeBot आरम्भिक एवं मध्यवर्ती स्तर के व्यापारियों के लिए आदर्श है। बोट् व्यापारिभ्यः सम्भाव्यसौदानां कृते स्कैन् कर्तुं साहाय्यं करिष्यति। परन्तु स्मर्तव्यं यत् अस्मिन् कार्यक्रमे भवान् स्वकीयं कस्टम् स्क्रीन निर्मातुम् न शक्नोति । SwingTradeBot इति एकः बोट् अस्ति यः अन्येषां कार्यक्रमानां इव लाभ-हानिभिः च सम्पन्नः अस्ति ।
- एकत्रैव त्रयः तकनीकीपट्टिकाः यावत् संयोजनस्य सम्भावना;
- सरलं अन्तरफलकं;
- विश्वसनीयता;
- ईमेल द्वारा अन्तर्दिन अलर्ट प्राप्त करें।
एकः महत्त्वपूर्णः दोषः अस्ति शोधटिप्पणीषु स्थिरतायाः अभावः ।
टीका! यथा एव स्टॉक्स् इत्यस्य तकनीकीमूल्यांकनं भवति तथा एव बोट् व्यापारिणं परिणामान् प्रदास्यति, येन व्यापारी व्यापारार्थं सर्वोत्तमानि स्टॉक्स् चयनं कृत्वा समीचीननिर्णयं कर्तुं समर्थः भविष्यति।
मेटास्टॉक
मेटास्टोक् एकः रोबोट् अस्ति यः नवीनव्यापारिणां अनुभविनां व्यापारिणां च कृते आदर्शः अस्ति। तान्त्रिकसमर्थनसेवा उत्पन्नानां समस्यानां शीघ्रं समाधानं कर्तुं साहाय्यं करोति। मेटास्टॉक् इत्यस्य उद्योगस्य अग्रणीः स्टॉकपरीक्षणस्य पूर्वानुमानस्य च क्षमता अस्ति तथा च विश्वव्यापीरूपेण स्टॉक्स्, ईटीएफ, सूचकाङ्काः, बाण्ड्, मुद्राः च चार्ट् कुर्वन्ति । तकनीकी चार्ट विश्लेषणे बोट् अग्रणी अस्ति। कार्यक्रमे ३०० तः अधिकाः मूल्यसूचकाः, मात्रा च सूचकाः प्रदत्ताः सन्ति, येषु दरवास बॉक्स, गन्, फिबोनाची, इचिमोकु क्लाउड् च सन्ति । यदि इष्टं भवति तर्हि उपयोक्तारः मेटास्टोक् कोडिंग् प्रणाल्याः आधारेण स्वकीयाः सूचकाः विकसितुं शक्नुवन्ति । मेटास्टॉक् इत्येतत् कतिपयेषु कम्पनीषु अन्यतमम् अस्ति यत् पूर्वानुमानं पर्याप्तं गम्भीरतापूर्वकं गृह्णाति। सिस्टम् बैकटेस्टिङ्ग् उत्तमम् अस्ति यतोहि एतेन व्यापारिणः परीक्षितुं शक्नुवन्ति यत् पूर्वं कश्चन सिद्धान्तः/विचारः कार्यं कृतवान् वा इति। पूर्वानुमानं स्टॉकं बन्धनव्यापारं च सम्पूर्णतया नूतनस्तरं प्रति नेति। पृष्ठपरीक्षणं क्रीडन् भवन्तः द्रष्टुं शक्नुवन्ति यत् कतिपयेषु परिस्थितिषु चयनिता रणनीतिः कियत् सफला भवितुम् अर्हति ।
- उत्तमं गहनं पृष्ठपरीक्षणम्;
- अद्वितीयशेयराणां कृते सर्वाधिकं सटीकं मूल्यपूर्वसूचना;
- शैक्षिकसामग्रीणां मुक्तप्रवेशः;
- वास्तविकसमये चार्ट्स्/सूचकानाम् निर्माणस्य क्षमता;
- विश्वसनीयता;
- अच्छा नौकरी तकनीकी समर्थन।
मार्केट डाटा कवरेज वैश्विक है। दत्तांशस्थापनस्य गतिः उत्तमः अस्ति । किञ्चित् कुण्ठितं भवति विण्डोज-कृते अनुप्रयोगानाम् पुरातन-विद्यालयस्य डिजाइनं तथा च कार्यक्रमस्य अभ्यस्ततायाः दीर्घकालः।
टीका! मेटास्टॉक् इत्यस्य उपयोगेन व्यापारिणः न केवलं स्टॉक् इत्यस्य व्यापारं कर्तुं शक्नुवन्ति, अपितु वाहनस्य, ईटीएफ म्यूचुअल् फण्ड् इत्यस्य, विकल्पस्य, विदेशी मुद्रा वायदा, बन्धनस्य च व्यापारं कर्तुं शक्नुवन्ति ।
स्टॉक्-बाण्ड्-व्यापारार्थं रोबोट्-इत्यस्य उपयोगेन व्यापारिणः स्वदायित्वं स्मार्ट-सहायकं प्रति प्रत्याययितुं शक्नुवन्ति । परन्तु बोट् चयनस्य प्रक्रिया विशेषतया गम्भीरतापूर्वकं ग्रहीतव्या । सस्तीतमं कार्यक्रमं क्रेतुं प्रलोभनं न कुर्वन्तु। रोबोटस्य लाभहानिः पूर्वमेव मूल्याङ्कितानां वणिजानां समीक्षाणां सम्यक् अध्ययनं श्रेयस्करम् । स्मर्तव्यं यत् हानिः भवति चेत् व्यापारी स्वस्य बटुकात् धनं हानिम् अनुभविष्यति, न तु अन्यस्य बटुकात् । अतः चयनितं बोट् कियत् विश्वसनीयं मन्यते इति द्विवारं परीक्षितुं अनावश्यकं न भविष्यति । लेखे प्रस्ताविता रेटिंग् आरम्भकानां अधिकानुभवीनां च व्यापारिणां कृते संयुक्तराज्ये स्टॉक्-बाण्ड्-व्यापारार्थं सर्वाधिकं उपयुक्तं विकल्पं चयनं कर्तुं साहाय्यं करिष्यति।