अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः

Софт и программы для трейдинга

अल्फा इन्वेस्टमेंट्स् इति किम्, व्यक्तिगतं खातं कथं पञ्जीकरणं कर्तव्यम्, शुल्कानि, कार्यक्षमता तथा टर्मिनल्, दलालीसेवाः। आल्फा-बैङ्क् रूसदेशस्य बृहत्तमेषु बैंकेषु अन्यतमम् अस्ति । सम्पत्तिदृष्ट्या चतुर्थस्थाने अस्ति ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःप्रतिभूतिषु निवेशं कृत्वा आयं अर्जयितुं अवसरं प्रदाति । व्यक्तिभ्यः संस्थाभ्यः च उपलभ्यते । अत्र आल्फा इन्वेस्टमेण्ट्स् इत्यस्मिन् अनेकप्रकारस्य निवेशाः उपलभ्यन्ते :

  1. म्युचुअल् फण्ड् इत्यत्र निवेशः भवति . अस्मिन् सति भवद्भिः 1000 रूबलस्य राशिः निक्षेपितव्या । कोषस्य धनं अनुभविभिः व्यावसायिकैः प्रबन्धितं भवति, स्थिरं महत्त्वपूर्णं च प्रतिफलं अर्जयति। निक्षेपकः निक्षेपस्य अवधिकाले भुक्तिं प्राप्नोति । अवधिसमाप्तेः अनन्तरं पूर्वं निवेशितं धनं तस्मै प्रत्यागच्छति ।
  2. भागक्रयणविक्रयणार्थं लेनदेनं कर्तुं एतत् उपलभ्यते | तस्मिन् एव काले रूसी-विदेशीय-प्रतिभूतिभिः सह कार्यं कर्तुं शक्यते । एतादृशानां कार्याणां संचालनस्य पूर्वापेक्षा कम्पनीयां दलालीलेखस्य उपस्थितिः भवति ।
  3. When buying bonds , निवेशकाः कूपन-देयताम् प्राप्नुवन्ति । एकदा एताः प्रतिभूतयः अवधिः समाप्तः भवति तदा तेषां मूल्यं प्रत्यागमिष्यति ।
  4. निवेशजीवनबीमा उपलब्धा अस्ति . एतदर्थं रणनीतिं परिभाषयितुं, सम्झौतेः सशर्तं योगदानं कर्तुं च आवश्यकम् अस्ति । निवेशसमये वा एकसमये वा, अनुबन्धस्य अन्ते आयस्य भुक्तिः कर्तुं शक्यते ।
  5. बहुमूल्यधातुव्यापारार्थं अवैयक्तिकधातुलेखस्य उपयोगः सम्भवति । सुवर्णस्य, प्लैटिनमस्य, रजतस्य वा पैलेडियमस्य वा व्यापारं कृत्वा निवेशकानां अधिकतमं लाभं प्राप्तुं अवसरः भवति ।

केषुचित् सन्दर्भेषु उपयोक्तारः स्वनिवेशस्य प्रबन्धनार्थं व्यावसायिकान् सम्मिलितुं शक्नुवन्ति । ते भवन्तं उत्तमं लाभं प्राप्तुं साहाय्यं करिष्यन्ति, परन्तु तत्सह, तेषां सेवानां मूल्यं लाभस्य भागेन सह अवश्यमेव दातव्यम् । निवेशकाः प्रायः मासे त्रीणिवारं स्वस्य कार्यप्रदर्शनस्य विस्तृतानि प्रतिवेदनानि प्राप्नुवन्ति ।

सामान्य वर्णन

Alfa-Investments (link https://alfabank.ru/make-money/investments/) इत्यनेन सह कार्यं कृत्वा ग्राहकाः निम्नलिखितलाभान् भोक्तुं शक्नुवन्ति:

  1. प्रायः प्रत्येकं निवेशकं प्रति उपलब्धं न्यूनतमं राशिं आरभ्य सम्पत्तिक्रयणे निवेशं कर्तुं शक्नुवन्ति । तस्य सटीकं मूल्यं क्रियाकलापस्य प्रकारेण निर्भरं भवति ।
  2. अत्र भवन्तः अनुभविभिः व्यावसायिकैः प्रस्तावितैः लाभप्रदनिवेशविचारैः परिचिताः भवितुम् अवसरं प्राप्नुवन्ति।
  3. न केवलं रूसी, अपितु विदेशीयप्रतिभूतिषु अपि प्रवेशः प्रदत्तः अस्ति । एतत् सेण्ट् पीटर्स्बर्ग् स्टॉक एक्स्चेन्ज् इत्यस्य प्रवेशस्य उपयोगेन कर्तुं शक्यते, यत् आल्फा-इनवेस्टमेण्ट् इत्यनेन प्रदत्तम् अस्ति ।
  4. व्यक्तियों को व्यक्तिगत निवेश खाते का उपयोग करके कार्य करने का अवसर होता है, जो कुछ शर्तों के तहत, आपको महत्वपूर्ण आयकर कटौती प्राप्त करने की अनुमति देता है।
  5. कम्पनीविशेषज्ञाः करस्य विषये सर्वाणि आवश्यकानि सल्लाहानि तथा करकटौतीनां उपयोगस्य प्रक्रियां ददति।
  6. यदि निवेशकस्य धनं निष्कासयितुं आवश्यकता अस्ति तर्हि सः कार्यदिनेषु सप्ताहान्तेषु च एतत् कर्तुं शक्नोति।
  7. यथा भवन्तः जानन्ति, प्रतिभूतयः निक्षेपस्थानेषु स्थापिताः भवन्ति। क्रयणविक्रये वा ते विक्रेतुः खातेः क्रेतुः खाते स्थानान्तरिताः भवन्ति । फर्म अल्फा-निवेशः निक्षेपसेवाः प्रदाति।
  8. निवेशयन्त्राणां विस्तृतश्रेणी अस्ति ।
  9. अत्र उच्चगुणवत्तायुक्तं सॉफ्टवेयरं वर्तते यत् ग्राहकानाम् कार्यं कर्तुं आवश्यकं सर्वं प्रदाति। विशेषतः स्मार्टफोन-अनुप्रयोगः अस्ति यत् विश्वे प्रायः कुत्रापि निवेशं कर्तुं शक्नोति ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः
अल्फा निवेश व्यापार टर्मिनल
निवेशं आरभ्यतुं प्रथमं दलाली खातं उद्घाटयितुं आवश्यकम्। प्रतिभूतिभिः सह कार्यं कुर्वन् भवद्भिः स्मर्तव्यं यत् एतादृशानि कार्याणि विविधप्रकारस्य जोखिमैः सह सम्बद्धानि सन्ति ।
  1. ऋणस्य तात्पर्यं भवति यत् केचन निर्गताः स्वप्रतिभूतिस्वामिनः प्रति स्वदायित्वं न निर्वहन्ति ।
  2. कानूनी जोखिमः आर्थिकसंस्थानां क्रियाकलापानाम् कानूनी परिस्थितिषु परिवर्तनं निर्दिशति ।
  3. आर्थिक एकः कस्यचित् विशेषस्य फर्मस्य व्यावसायिकवातावरणे परिवर्तनेन सह सम्बद्धः भवति, यत् प्रतिभूतिभिः सह सम्बद्धानि उद्धरणं भुक्तिं च प्रभावितं कर्तुं शक्नोति।
  4. करजोखिमविधानेषु सम्भाव्यपरिवर्तनानि समाविष्टानि सन्ति येन भिन्नाः करनियमाः भविष्यन्ति।
  5. प्रतिभूतियों के मूल्य में प्रतिकूल परिवर्तन को बाजार जोखिम के नाम से संदर्भित किया जाता है। आपूर्ति-माङ्ग-परिवर्तनेन सह सम्बद्धम् अस्ति, यत् अप्रत्याशितम् भवितुम् अर्हति ।

निवेशकः तान् न्यूनीकर्तुं प्रयतेत। अल्फा इन्वेस्टमेण्ट्स्: एप्लिकेशनस्य अवलोकनम्, किं खातं उद्घाटयितुं योग्यम् अस्ति, शुल्कं, कार्यक्षमता, बोनसः: https://youtu.be/TueNLag–cw

अल्फा इन्वेस्टमेण्ट्स् इत्यस्मिन् IIS

विशेषराज्यसमर्थनकार्यक्रमस्य आधारेण व्यक्तिगतनिवेशलेखस्य प्रावधानं सम्भवम् अभवत् । निजीनिवेशकानां कृते अतीव लाभप्रदं अवसरं प्रदाति । यदि तेषां प्रतिभूतिषु निवेशः कृतः अस्ति तर्हि ते आयकर-कर्तनस्य उपयोगं कर्तुं शक्नुवन्ति । एतस्य अवसरस्य लाभं ग्रहीतुं भवद्भिः अन्येषां खाते इव IIS उद्घाटितव्यम् । तस्य कार्यकालः वर्षत्रयात् न्यूनः न भवेत् । ग्राहकस्य द्वयोः प्रकारयोः कटौतीयोः एकं चयनस्य अधिकारः अस्ति : १.

  1. प्रत्येकं वर्षस्य कृते पृथक् पृथक् त्रिवर्षीयकालखण्डे धनं निक्षिप्य भवन्तः १३% कटौतीं प्राप्नुवन्ति । अस्मिन् सति ऊर्ध्वसीमा वार्षिकराशिः ४०० सहस्ररुबलम् अस्ति । भवन्तः अधिकं धनं निक्षेपयितुं शक्नुवन्ति, परन्तु शेषं ऋणं न भविष्यति।
  2. प्रतिभूतिषु निवेशात् लाभं प्राप्य निवेशकः त्रयः वर्षाणि यावत् आयकरस्य भुक्तिं कर्तुं मुक्तः भवितुम् अर्हति ।

व्यक्तिगत निवेश खाते के जानबूझकर उपयोग करके व्यक्ति को महत्वपूर्ण लाभ प्राप्त करने का अवसर प्राप्त होता है।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः

अल्फा बैंक में दलाली सेवाएँ

अस्मिन् कम्पनीयां निवेशार्थं दलालखातं उद्घाटयितुं पूर्वापेक्षा अस्ति। पञ्जीकरणप्रक्रिया निःशुल्का अस्ति। ये पूर्वमेव आल्फा इन्वेस्टमेंट्स् ग्राहकाः सन्ति ये च अद्यापि न सन्ति तेषां कृते प्रक्रिया भिन्ना अस्ति। उत्तरे सति “निवेशाः” इति विभागे आधिकारिकजालस्थले ऑनलाइन-अनुप्रयोगं त्यक्त्वा खातं उद्घाटयितुं शक्नुवन्ति । अस्मिन् सति आल्फा-बैङ्क-कार्डं प्राप्य तस्मिन् किमपि राशिं निक्षेपयितुं आवश्यकं भविष्यति । आवेदनपत्रे भवद्भिः व्यक्तिगतं पासपोर्टदत्तांशं च सूचयितुं आवश्यकं भविष्यति, तथैव स्वसम्पर्कं प्रदातव्यम्। ग्राहकः यत् शुल्कं योग्यं पश्यति तत् अपि चिन्वितुं शक्नोति। यदि उपयोक्ता पूर्वमेव आल्फा-क्लिक् अन्तर्जालबैङ्कस्य ग्राहकः अस्ति तर्हि तस्य प्रविष्टुं उपयोक्तृनाम गुप्तशब्दः च अस्ति । एतत् दत्तांशं अनुप्रयोगे प्रवेशार्थं अपि उपयोक्तुं शक्यते । यदि सः अद्यापि बैंकग्राहकः नास्ति तर्हि तदा प्रथमं दस्तावेजान् निर्माय बैंकस्य ग्राहकः भवितुम् आवश्यकं भविष्यति। बैंकशाखायाः सम्पर्कं कृत्वा, अन्तर्जालद्वारा वा स्मार्टफोन-अनुप्रयोगस्य उपयोगेन वा दलाली-खातं उद्घाटयितुं शक्यते । यथा, अन्तिमः डिजाइनविकल्पः विस्तरेण वर्णितः भविष्यति । एप्लिकेशनं प्रविष्ट्वा दलाली खाता उद्घाट्यते। एतत् कर्तुं भवद्भिः अनुप्रयोगे निम्नलिखितपदार्थाः कर्तव्याः ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःएकं पृष्ठं दृश्यते यत्र भवद्भिः व्यक्तिगतदत्तांशं प्रविष्टुं आवश्यकता भविष्यति। विशेषतः अत्र भवद्भिः दूरभाषसङ्ख्या, ईमेल-सङ्केतः, जन्मतिथिः इत्यादीनि आवश्यकानि सूचनानि दातव्यानि भविष्यन्ति ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःभवन्तः सम्झौतेः पाठं पठित्वा तया सह भवतः सम्झौतां पुष्टयितुं पेटीम् अवश्यं चिन्वन्तु ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःभवद्भिः “जोखिमघोषणा” इति दस्तावेजं पठित्वा तया सह स्वस्य सहमतिः पुष्टव्या । “Sign documents” इति बटन् नुत्वा दत्तांशः प्रेषितः भविष्यति । तदनन्तरं भवन्तः सत्यापनसङ्केतेन सह एस.एम.एस. तत् समुचितक्षेत्रे प्रविष्टव्यं भविष्यति । तदनन्तरं ग्राहकस्य पञ्जीकरणं सम्पन्नं भविष्यति। तदनन्तरं दलाली खातेः गुप्तशब्दः प्रेषितः भविष्यति । अनुप्रयोगपृष्ठे प्रवेशः प्रदर्शितः भविष्यति।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः

न केवलं एतत् दत्तांशं स्मर्तुं, अपितु तत् लिखितुं, ततः सुरक्षितरूपेण संग्रहयितुं च महत्त्वपूर्णम् । दलाली खातेन सह कार्यं कर्तुं प्रणाल्यां प्रवेशार्थं भविष्ये प्राप्तं प्रवेशं गुप्तशब्दं च आवश्यकं भविष्यति। तस्य समाप्तेः अनन्तरं ग्राहकः तत्क्षणमेव कार्यं आरभुं शक्नोति।

दलाली खाता उद्घाटितस्य अनन्तरं लेनदेनं पूर्णं कर्तुं या राशिः आवश्यकी भविष्यति तत् निक्षेपितुं आवश्यकम्। एतत् मनसि धारयितव्यं यत् निवेशकः स्वकार्य्ये यावत् अधिकं धनं उपयोक्तुं शक्नोति तावत् अधिकं लाभं प्राप्तुं तस्य अवसराः सन्ति। पुनः पूरणस्य अनेकाः उपायाः सन्ति । एतत् कर्तुं भवान् संस्थायाः शाखायां विशेषज्ञेन सह सम्पर्कं कर्तुं शक्नोति, अन्तर्जालबैङ्कद्वारा धनं निक्षिप्तुं शक्नोति अथवा एतदर्थं विशेषानुप्रयोगस्य उपयोगं कर्तुं शक्नोति। पुनः पूरयितुं भवन्तः रूबल, डॉलर, यूरो, पाउण्ड् स्टर्लिंग् च उपयोक्तुं शक्नुवन्ति । शल्यक्रियायाः अवधिः २० निमेषात् अधिकं न भवितुम् अर्हति । दस्तावेजान् पूर्णं कृत्वा खाते धनं निक्षिप्त्वा भवन्तः तत्क्षणमेव कार्यं आरभुं शक्नुवन्ति। पञ्जीकरणानन्तरं तत्क्षणमेव मास्को-विनिमय-प्रवेशः प्रदत्तः भवति । यदि कश्चन ग्राहकः सेण्ट् पीटर्स्बर्ग् एक्सचेंज इत्यनेन सह कार्यं कर्तुम् इच्छति तर्हि तस्य समुचितं पञ्जीकरणं करणीयम्।

निवेशानां कृते आवेदनम् अल्फा निवेशाः

आल्फा-निवेशकम्पनी स्मार्टफोनस्य कृते एप्लिकेशनस्य उपयोगस्य अवसरं प्रदाति। एतत् एण्ड्रॉयड् https://play.google.com/store/apps/details?id=ru.alfadirect.app&hl=ru&gl=US अथवा iOS https://apps.apple.com/ru/app/ इत्यस्य उपयोगेन युक्तानां दूरभाषाणां कृते निर्मितम् अस्ति । %D0%B0%D0%BB%D1%8C%D1%84%D0%B0-%D0%B8%D0%BD%D0%B2%D0%B5%D1%81%D1%82%D0%B8% D1%86%D0%B8%D0%B8/id1187815798। तस्य माध्यमेन दलाली खातं उद्घाट्य तया सह कार्यं कर्तुं सुलभम् अस्ति। आरम्भार्थं भवद्भिः आधिकारिक-एप्लिकेशन-भण्डारात् प्रोग्राम् डाउनलोड् कृत्वा स्वस्मार्टफोन-मध्ये संस्थापनीयम् । प्रक्षेपणस्य अनन्तरं एप्लिकेशनस्य मुख्यविण्डो उद्घाट्यते ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःअस्मिन् सति निवेशकः
अनुप्रयोगस्य निम्नलिखितविशेषतानां लाभं ग्रहीतुं शक्नोति :

  1. प्रतिभूतिक्रयणविक्रयणार्थं लेनदेनं कुर्वन्तु। तस्मिन् एव काले न केवलं रूसी, अपितु विदेशीयभागाः अपि उपलभ्यन्ते । एतत् कर्तुं “Application” ट्याब् मध्ये गत्वा तत् पूरयन्तु तथा च लेनदेनस्य प्रकारं सूचयन्तु: क्रयणं विक्रयणं वा।
  2. “Withdraw funds” इति विभागे गत्वा भवान् दलालीखातेः कार्डे वा वर्तमानलेखे वा धनं स्थानान्तरयितुं शक्नोति ।
  3. आल्फा-बैङ्कस्य साहाय्येन भवान् स्वस्य दलालखातं पुनः पूरयितुं शक्नोति।
  4. अनुप्रयोगेन निवेशकः कृतानां कार्याणां विस्तृतप्रतिवेदनानि प्राप्तुं शक्नोति। वे प्रतिभूतियों के एक पोर्टफोलियो, व्यापार संचालन, साथ ही कर गणना एवं भुगतान से सम्बन्धित हो सकते हैं।

उपयोक्तारः अनुप्रयोगे स्वस्य इलेक्ट्रॉनिकहस्ताक्षरं अपि सक्रियं कर्तुं शक्नुवन्ति। एण्ड्रॉयड् स्मार्टफोनानां कृते Alfa-Investments एप् https://play.google.com/store/apps/details?id=ru.alfadirect.app&hl=ru&gl=US इत्यत्र डाउनलोड् कर्तुं संस्थापनार्थं च उपलभ्यते। iOS चालितानां स्मार्टफोनानां कृते https://apps.apple.com/en/app/alfa-investments/id1187815798 इति पृष्ठात् एतत् एप्लिकेशनं डाउनलोड् कृत्वा संस्थापयितुं शक्यते।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःएप्लिकेशनस्य उपयोगेन लेनदेनं कर्तुं, चार्टानां तकनीकीविश्लेषणं कर्तुं, महत्त्वपूर्णवार्ताः प्राप्तुं शक्यन्ते ये प्रतिभूतिमूल्यं प्रभावितं कर्तुं शक्नुवन्ति। स्वपसन्दस्य विजेट् संस्थाप्य गृहपर्दे अनुकूलितुं शक्यते । अत्र भवान् सुविधापूर्वकं कुशलतया च स्वस्य स्टॉक-पोर्टफोलियो-प्रबन्धनं कर्तुं शक्नोति । अत्र भवन्तः व्यापारलेखानां, उद्घाटितानां सम्पन्नानां च लेनदेनानाम् विषये सम्पूर्णानि सूचनानि प्राप्नुवन्ति। आवश्यकं विश्लेषणं प्रदत्तम् अस्ति। कार्यक्रमे कस्यचित् व्यापारिणः कृते आवश्यकानि सर्वाणि आँकडानि सन्ति। कार्याय प्रतिभूतिचयनार्थं विविधमापदण्डानुसारं अन्वेषणं उपलभ्यते । व्यापारविशेषज्ञानाम् सल्लाहः उपलभ्यते, विविधाः व्यापारविचाराः प्रस्ताविताः सन्ति, ये व्यापारिणः कार्यक्षमतां वर्धयन्ति। यदा अनुप्रयोगः उद्घाट्यते तदा वर्तमानं पोर्टफोलियो शेषं दृश्यते।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःपोर्टफोलियो ट्याब् मध्ये निवेशकस्य कृते आवश्यकानि सर्वाणि कार्याणि कर्तुं शक्नुवन्ति । “Portfolio Balance” इति पङ्क्तौ क्लिक् कृत्वा अयं विभागः प्राप्तुं शक्यते ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःधनान्तरणं कर्तुं शक्यते।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः“विश्लेषणम्” इति विभागे निवेशकस्य पोर्टफोलियो विषये आँकडानि उपलभ्यन्ते । तान् प्राप्तुं केवलं इष्टं ट्याब् चिनोतु ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःअत्र अतिरिक्तप्रशिक्षणं प्राप्यते ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःमुख्यपर्दे अनुकूलनस्य विस्तृतश्रेणी उपलभ्यते ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःलेनदेनार्थं प्रतिभूति चयनं कर्तुं शक्यते ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःभवान् उद्धरणचार्ट्स् द्रष्टुं तथा तकनीकीविश्लेषणसाधनानाम् उपयोगं कर्तुं शक्नोति।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःआवेदनपत्रं निम्नलिखितरूपेण पूरितम् अस्ति।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःएवं आल्फा निवेश मोबाईल एप्लिकेशनं निवेशकं विनिमयस्य उपरि सर्वाणि आवश्यकानि कार्याणि कर्तुं शक्नोति, तस्य कार्यस्य दक्षतां सुनिश्चितं करोति।

अल्फा प्रत्यक्ष व्यापार टर्मिनल

उपयोक्ता कार्यार्थं Alfa Investments टर्मिनलस्य उपयोगं कर्तुं शक्नोति। पूर्वं तस्य नाम आल्फा डायरेक्ट इति आसीत् । कार्यक्रमे उपयोक्तृभ्यः विस्तृतानि निर्देशानि प्रदत्तानि सन्ति। https://alfabank.ru/make-money/investments/terminal-alfa-direct/ इति पृष्ठात् एप्लिकेशनं डाउनलोड् कृत्वा संस्थापयितुं शक्नुवन्ति। व्यापार टर्मिनल् उपयोक्तृभ्यः प्रतिभूतिभिः सह कार्यं कर्तुं विविधान् विकल्पान् प्रदाति:

  1. वास्तविकसमयदत्तांशः प्रदर्शितः भवति, उद्धरणस्य काचः अपि प्रदत्तः भवति ।अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः
  2. लघुदीर्घव्यापारं कर्तुं शक्नुवन्ति। मार्केट तथा लम्बित आदेश दोनों ही निष्पादित होते हैं। Stop Loss तथा Take Profit समर्थित हैं।
  3. अत्र ५० तः अधिकाः अन्तः निर्मिताः तकनीकीविश्लेषणसूचकाः सन्ति । तेषु स्वकीयं योजयितुं शक्यते। एकस्मिन् समये चार्ट् मध्ये अनेकानि वाद्ययन्त्राणि द्रष्टुं शक्नुवन्ति ।
  4. चार्टतः अथवा आदेशपुस्तकात् आदेशं दातुं शक्यते, येन व्यापारिणः कार्यं अधिकं सटीकं कुशलं च भवति ।

अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःटर्मिनल् मध्ये न्यूज फीड्, चैट् च उपलभ्यन्ते । https://लेखाः.opexflow.com/सॉफ्टवेयर-व्यापार/alfadirect.htm

रोबोट् कथं संयोजयितव्यम्

कम्पनी स्वचालितव्यापारस्य संचालनं सम्भवं करोति। एतत् कर्तुं भवद्भिः उपयुक्तं रोबोट् अन्विष्य तत् स्थापयितव्यम् । एतदर्थं निम्नलिखितपदार्थाः आवश्यकाः सन्ति ।

  1. टर्मिनल् मध्ये “Robots” इति द्रव्यं उद्घाटयन्तु, ततः रणनीतिपुस्तकालयं गच्छन्तु ।अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः
  2. सूचीयां इष्टं विकल्पं अन्वेष्टुम्। ततः – “रोबोट् रचयतु” ।अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः
  3. तदनन्तरं कार्यस्य कृते इनपुट् पैरामीटर्स् सूचयन्तु ।अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काः
  4. “Robot Manager” इत्यस्मिन् Next इति बटन् नुदन्तु, भवद्भिः schedule पश्यन्तु तथा च रोबोट् कार्यं आरब्धम् इति सुनिश्चितं कर्तव्यम् ।

कार्यस्य क्रमे विस्तृतसूचनाः प्राप्तुं प्रतिवेदनानि प्राप्तुं आवश्यकम् अस्ति । एतत् कर्तुं उपयुक्तं बटन् नुदन्तु ।
अल्फा निवेशाः : टर्मिनल्, दलालीसेवाः, रोबोट्, शुल्काःवर्णने दर्शितः रोबोट् केवलं उदाहरणरूपेण चयनितः आसीत् । विण्डोज-प्रचालन-प्रणाल्यां कार्यं कर्तुं व्यापार-टर्मिनल् निर्मितम् अस्ति । एण्ड्रॉयड् अथवा आईओएस इत्यनेन सह स्मार्टफोन् कृते विशेषाणि अनुप्रयोगाः अपि सन्ति । समाप्तव्यवहारस्य विषये सर्वाणि सूचनानि सर्वेषु कार्यक्रमेषु उपलभ्यन्ते येषां सह व्यापारी कार्यं करोति।

मया आल्फा निवेशस्य कृते एकं व्यक्तिगतं निवेशलेखं चयनं कृतम् यत् सः एकं सभ्यं लाभं प्राप्तुं शक्नोति। प्रबन्धन निधि में निवेश किया। अहं मम अपेक्षासु भ्रष्टः आसम्। प्रबन्धकानां व्यावसायिकतायाः कारणात् सः यत् लाभं गणयति स्म तत् प्राप्तवान्, राज्येन प्रदत्तानां करकर्तनानां अपि लाभं गृहीतवान्
वितलि

अल्फा निवेशों के लिए शुल्क

उपयोक्तारः “निवेशकः”, “व्यापारी” तथा “सल्लाहकार” शुल्कयोः मध्ये चयनं कर्तुं शक्नुवन्ति । तेषु प्रत्येकस्य स्वकीयानि लक्षणानि सन्ति । चयनितकार्यव्यवस्थायाः कृते यत् अधिकं उपयुक्तं तत् चयनं आवश्यकम् । मूल्यनिर्धारणविशेषतानां वर्णनं निम्नलिखितम् अस्ति ।

“निवेशकः” इति ।

अनुरक्षणव्ययः शून्यः भवति। अस्मिन् प्रतिभूतिभिः सह लेनदेनार्थं ०.३% इत्येव आयोगस्य उपयोगः भवति । ये ८२ सहस्ररुबलात् न्यूनं निवेशं कुर्वन्ति तेषां कृते एषः विकल्पः लाभप्रदः अस्ति । मासिकम् ।

“व्यापारी” इति ।

एतत् शुल्कं तेषां कृते अभिप्रेतम् अस्ति ये सक्रियरूपेण प्रतिभूतिव्यापारं कुर्वन्ति। मासिक सेवा मूल्य 199 रूबल। परन्तु अस्मिन् मासे क्रयविक्रयव्यवहारः अभवत् इति शर्तः। अन्यथा मासस्य कृते किमपि दातव्यं न भवति। विनिमयविपण्यस्य कृते आयोगस्य व्ययः ०.०१४% तः, ओवर-द-काउण्टरविपण्यस्य कृते – ०.१% तः ।

“सल्लाहकारः” इति ।

अस्मिन् शुल्के ग्राहकः पोर्टफोलियो-प्रबन्धने व्यावसायिकैः सहायतां प्राप्नोति । सेवानां मूल्यं जोखिमस्य लाभप्रदतायाः च स्तरस्य उपरि निर्भरं भवति । निवेशितस्य धनराशिस्य ०.५% तः सेवाव्ययः । विनिमयविपण्ये परिचालनात् आयोगाः – ०.१% तः, ओवर-द-काउण्टरविपण्ये – ०.२% तः ।

info
Rate author
Add a comment