खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं च

Криптовалюта

Hive OS खननार्थं OS इत्यस्य उपयोगाय निर्देशाः: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं च, त्रुटयः तथा च नवीनखनकानां सर्वाधिकसामान्यप्रश्नाः। अस्मिन् लेखे खननार्थं सर्वाधिकं लोकप्रियं प्रचालनतन्त्रम् – Hive OS इति विषये केन्द्रितं भविष्यति । आधारः लिनक्स अस्ति, तथा च Hive OS स्वयं विडियो कार्ड् तथा AISC खनकैः सह कार्यं कर्तुं डिजाइनं कृतम् अस्ति – क्रिप्टोमुद्राणां खननार्थं विशेषसाधनम्। Hive OS इत्यस्य साहाय्येन खननकार्यक्रमं स्थापयितुं, बटुकानां प्रबन्धनं, PC घटकानां ओवरक्लॉक् कर्तुं, प्रणाल्याः परिपालनं इत्यादीनि बहुविधानि सुलभानि सन्ति । सर्वाधिकं रोचकं वस्तु अस्ति यत् एतत् सर्वं ब्राउजर् मार्गेण भवति । सर्वाणि नियन्त्रणानि आधिकारिकजालस्थले प्रस्तुतानि सन्ति।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चऑपरेटिंग सिस्टम् Hive OS – 2022 तमस्य वर्षस्य कृते आँकडा [/ caption]

HiveOS अवलोकनम्

Hive OS ऑपरेटिंग् सिस्टम् (आधिकारिकं साइट् https://hiveon.net/) एएमडी, एनवीडिया इत्यादीनां लोकप्रियकम्पनीनां विडियो कार्ड् इत्यनेन सह संगतम् अस्ति । परन्तु एएसआईसी-खनकैः सह मिलित्वा अस्य सर्वाधिकं माङ्गं भवति । ते विद्युत्-उपभोगं न्यूनीकरोति इति भासन्ते स्म, यतः आधुनिक-वीडियो-कार्ड्-प्रोसेसर-इत्यादीनि अन्यप्रयोजनार्थं निर्मिताः सन्ति ।

मञ्चः रूसीभाषायाः पूर्णतया समर्थनं करोति – अत्यन्तं विशेषपदानां अपि अनुवादः भवति । परन्तु खनकाः केवलं आङ्ग्लभाषायां Hive OS इत्यस्य उपयोगं कर्तुं अनुशंसन्ति ।

यदि भवान् केवलं एकं कार्यकर्तारं उपयुङ्क्ते तर्हि भवान् Hive OS इत्यत्र निःशुल्कं कार्यं कर्तुं शक्नोति। तथापि यदि भवान् Ethereum (ETH) इत्यस्य खननं करोति तर्हि भवान् चतुर्णां कार्यकर्तृणां उपयोगं कर्तुं शक्नोति । परन्तु भवद्भिः केवलं मञ्चस्य कुण्डे एव खननं कर्तव्यं भविष्यति – हिवेओन्। पूर्णकार्यस्य कृते एकस्य खननकृषिक्षेत्रस्य परिपालनस्य व्ययः प्रतिमासं $ ३ व्ययः भविष्यति। अन्यः विकल्पः अस्ति – हिवेओन् कुण्डे खननं कर्तुं । अस्मिन् सति भवन्तः प्राप्तस्य धनस्य ३ प्रतिशतं दातुं शक्नुवन्ति ।

शुल्कं भुक्तम्

Hive OS इत्यस्य सशुल्कसंस्करणस्य उपयोगः निम्नलिखितकारणात् अधिकं लाभप्रदः भवति ।

  • सर्वेषु मञ्चकार्येषु प्रवेशः;
  • असीमितसंख्यायां श्रमिकाणां संयोजनस्य क्षमता;
  • भवन्तः गत ३० दिवसानां आँकडानां निरीक्षणं कर्तुं शक्नुवन्ति;
  • प्रत्येकस्य कार्यकर्तुः कृते SSL-सम्बद्धतां सुरक्षितं कुर्वन्तु;
  • अनेककृषिक्षेत्राणां एकत्रैव प्रबन्धनम्;
  • तकनीकी समर्थन एवं बन्द समुदाय तक पहुँच।

खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चबृहत्खननकृषिक्षेत्राणां शुल्कयोजना अपि अस्ति । व्ययस्य गणना प्रकरण-प्रकरण-आधारेण भवति, लाभाः नियन्त्रणस्य पूर्ण-हस्तांतरणपर्यन्तं विस्तृताः भवन्ति ।

तकनीकी आवश्यकताएँ

कस्यापि OS इत्यस्य न्यूनतमप्रणाली आवश्यकताः सन्ति, Hive OS अपवादः नास्ति, पूर्णकार्यस्य कृते भवतः आवश्यकता अस्ति:

  • ८ पीढ़ी Intel Core अथवा 6th पीढ़ी AMD प्रोसेसर;
  • ४ जीबी रैम;
  • प्रणाल्याः संस्थापनार्थं ४ जीबी स्मृतिः – भवान् किमपि प्रकारस्य ड्राइवस्य उपयोगं कर्तुं शक्नोति, नियमितं USB फ्लैशड्राइवम् अपि;
  • वीडियो कार्ड।

ज्ञातव्यं यत् केषाञ्चन डिजिटलमुद्राणां खननार्थं अधिकं रैम् आवश्यकं भवेत् । यथा, ईथर (ETH) कृते 6 GB न्यूनतमं स्यात् ।

लाभ एवं हानि

Hive OS इत्यस्य उपलब्धतायाः कारणात् उपयोगाय विस्तृतनिर्देशानां च कारणेन उपयुज्यते । एतेन प्रतियोगिषु मञ्चः अग्रणीः एव तिष्ठति । मुख्य पक्ष एवं विपक्ष पर विचार करें। लाभः – १.

  • अनुभवहीनस्य उपयोक्तुः कृते अपि स्थापयितुं विन्यस्तुं च सुलभम्;
  • सर्वं रूसीभाषायां अनुवादितम् अस्ति;
  • प्रणाली ड्राइव् मध्ये आग्रहं न करोति – 8 GB स्मृतिः अपि पर्याप्तम्;
  • संसाधनानाम् कुशलवितरणं ऊर्जा-दक्षता च समीचीन-उपकरण-सेटिंग्-सहितम्;
  • भवन्तः एकस्मिन् समये अनेकाः मुद्राः खनितुं शक्नुवन्ति;
  • एकस्य खननक्षेत्रस्य दूरस्थप्रबन्धनम्।

दोषाः : १.

  • प्रणाल्यां सम्भाव्य अल्पकालिकविफलताः;
  • ओएस दुर्लभतया अद्यतनं भवति;
  • मञ्चः उपयोक्तृणां विषये सूचनां तृतीयपक्षेभ्यः स्थानान्तरयति, यस्य अर्थः अस्ति यत् आक्रमणकारिभिः तस्य उपयोगः कर्तुं शक्यते;
  • मुक्तकालस्य कृते अल्पाः रिग्स् सन्ति, भुक्तः चतुर्थस्य अनन्तरं आगच्छति।

सार्वजनिकरूपेण उपलब्धस्य प्रचालनतन्त्रस्य कृते तस्य हानिः तुच्छः भवति । एतस्य प्रमाणं खननक्षेत्रे Hive OS इत्यस्य लोकप्रियता, तथैव कार्यस्य समग्रदृष्टिकोणः च अस्ति ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं च

Hive OS इत्यस्मिन् पञ्जीकरणम्

OS संस्थापयितुं भवद्भिः चित्रं कुत्रचित् डाउनलोड् कर्तव्यम् । एतत् आधिकारिकजालस्थले – hiveon.com/en इत्यत्र कर्तुं शक्नुवन्ति । तथापि कार्यं कर्तुं भवद्भिः पञ्जीकरणप्रक्रियायाः माध्यमेन गन्तव्यम् भविष्यति। कृपया ज्ञातव्यं यत् केषुचित् देशेषु साइट् न उपलभ्यते । अस्मिन् सति भवद्भिः IP-सङ्केतं परिवर्तयितुं आवश्यकम्, यथा, VPN-सेवा, प्रॉक्सी, अथवा दर्पण-स्थलेन ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चभवन्तः पृष्ठस्य उपरि दक्षिणकोणे “Login” इति बटन् नुदन्तु, ततः प्रकटितस्य प्राधिकरणविण्डो इत्यस्य अधः “Register” इति बटन् नुदन्तु ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चयस्मिन् पृष्ठे उद्घाट्यते तस्मिन् पञ्जीकरणार्थं भवद्भिः दत्तांशं प्रविष्टव्यम् । एतत् मानकं प्रवेश-ईमेल-गुप्तशब्दं च अस्ति । तदनन्तरं भवद्भिः “Register” इति बटन् युक्तं प्रपत्रं प्रस्तूय कर्तव्यम् । पञ्जीकरणानन्तरं भवद्भिः मेलस्य पुष्टिः करणीयः। Hive OS वेबसाइट् प्रचारसङ्केतान् समर्थयति यत् भवान् पञ्जीकरणस्य समये प्रविष्टुं शक्नोति तथा च बोनस् प्राप्तुं शक्नोति। सामान्यतया एतानि मञ्चस्य परीक्षणार्थं प्रारम्भिकानि साधनानि सन्ति ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चपञ्जीकरणप्रक्रियायाः समाप्तेः अनन्तरं उपयोक्ता स्वयमेव व्यक्तिगतलेखे पश्यति, यत्र ओएस-सहितं कार्यं कर्तुं ये मुख्यसूचकाः आवश्यकाः सन्ति, ते प्रदर्शिताः भविष्यन्ति यथा, पृष्ठस्य केन्द्रे सक्रिय-निष्क्रिय-योः फार्म्स् प्रदर्शयति ।

चित्रं डाउनलोड् कृत्वा Hive OS ऑपरेटिंग् सिस्टम् संस्थापनम्

केवलं आधिकारिकजालस्थलात् Hive OS डाउनलोड् कर्तुं आवश्यकम्, यतः कस्टम् संस्करणेषु सम्भाव्य खतरनाकानि ऐड-ऑन्स् भवितुं शक्नुवन्ति ।

डाउनलोड् कर्तुं, भवन्तः परियोजनायाः मुख्यपृष्ठं प्रति प्रत्यागन्तुं प्रवृत्ताः भविष्यन्ति, ततः “Install” ट्याब् प्रति गन्तुं प्रवृत्ताः भविष्यन्ति;
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चअत्र ASIC खनकानां कृते तथा च पारम्परिकखननकृषिक्षेत्रैः सह कार्यं कर्तुं OS संस्करणाः सन्ति – वीडियो कार्ड्स्। द्वितीयं विकल्पं विचारयामः। Hive OS डाउनलोड् कर्तुं “Hive OS image for rigs” इति विभागे डाउनलोड् प्रकारेषु एकस्य उपयोगं कुर्वन्तु – Torrent अथवा ZIP archive । तदनन्तरं, Hive OS इमेज् दहनार्थं भवद्भ्यः flash drive अथवा अन्यं हटनीयं मीडिया आवश्यकं भविष्यति । यदि रिकार्डिङ्ग् विण्डोज इत्यत्र क्रियते तर्हि भवान् Etcher इति उपयोगितायाः अन्यस्य वा तत्सदृशस्य उपयोगं कर्तुं शक्नोति । मुख्यं वस्तु उच्चगुणवत्तायुक्तं त्रुटिरहितं च ड्राइव् मध्ये चित्रं लिखितव्यम् । अवलोकितं चित्रं प्रथमं अनजिप् करणीयम् । तदनन्तरं, भवद्भिः रिकार्डिङ्ग् कृते प्रोग्राम् उद्घाट्य, अनजिप्ड् इमेज् चित्वा, ड्राइव् कृत्वा प्रक्रिया आरभ्यत इति आवश्यकम् । प्रायः १५ निमेषात् अधिकं न भवति, समाप्तेः अनन्तरं सञ्चिकानां अखण्डता परीक्षिता भवति । इदानीं भवद्भिः स्वस्य व्यक्तिगत खाते गत्वा “FARM_HASH” इत्यस्य मूल्यं प्राप्तव्यम् । इति कीलम् यत् परियोजनायाः आधिकारिकजालस्थले व्यक्तिगतलेखेन सह प्रचालनतन्त्रं कार्यं कर्तुं शक्नोति। इदं अधः फार्म मेन्यू मध्ये “Settings” ट्याब् मध्ये स्थितम् अस्ति ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चइदं कुञ्जी ड्राइव् मध्ये निर्मिते चित्रे “rig-config-example.txt” सञ्चिकायां प्रविष्टव्यम् । खननक्षेत्रस्य मदरबोर्ड् इत्यनेन सह ड्राइव् संयोजयित्वा प्रणालीं आरभ्यत इति अवशिष्टम् अस्ति । आरम्भार्थं भवद्भिः मदरबोर्डस्य BIOS मध्ये एकं इनपुट् डिवाइस चयनं कर्तव्यं भविष्यति ।

श्रमिकों को जोड़ना

एतस्मिन् स्तरे खातास्थापनस्य मुख्यप्रक्रिया पूर्वमेव सम्पन्ना भवेत्, भवान् श्रमिकाणां समीपं गन्तुं शक्नोति। भवन्तः तान् द्विधा संयोजयितुं शक्नुवन्ति : १.

  • कुञ्जी “FARM_HASH” के माध्यम से;
  • मैनुअल सेटिंग का उपयोग करके।

प्रथमः विकल्पः अधिकः श्रेयस्करः, यतः तस्य उपयोक्तुः अतिरिक्त-विकारस्य आवश्यकता नास्ति । श्रमिकं योजयितुं पदे पदे निर्देशाः:

  • कृषिक्षेत्रं गच्छतु – पञ्जीकरणकाले एकः स्वयमेव निर्मितः भवति;
  • स्क्रीनस्य उपरि दक्षिणभागे “Add Worker” नुदन्तु;
  • फार्मस्य प्रकारं चयनं कुर्वन्तु – ASIC अथवा मानक GPU;
  • “Name” क्षेत्रे नाम नियुक्तं कुर्वन्तु, तत् किमपि मूल्यं भवितुम् अर्हति;
  • “Password” क्षेत्रे खनकस्य कृते गुप्तशब्दं सेट् कुर्वन्तु;
  • “Add” बटन पर क्लिक करें।

खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चभवान् टैग् अपि सेट् कर्तुं शक्नोति तथा च वर्णनं योजयितुं शक्नोति येन भवान् भिन्नकार्यस्य कृते कार्याणि तार्किकरूपेण वितरितुं शक्नोति । विवरणं उपयोक्तुः व्यक्तिगतसुविधायै निर्मितम् आसीत्, तत्र भवान् किमपि सूचनां योजयितुं शक्नोति। एकदा निर्मितं जातं चेत् अन्यैः कार्यकर्तृभिः सह श्रमिकः सूचीयां दृश्यते । “Settings” ट्याब् मध्ये ID तथा गुप्तशब्दः भवति । तेषां उपयोगः प्रथमवारं प्रचालनतन्त्रस्य आरम्भे हस्तचलितविन्यासार्थं भवति ।

खनन प्रारम्भ

Hive OS इत्यत्र खननं आरभ्यतुं भवद्भिः एकं बटुकं निर्मातव्यम् यत् खनितं क्रिप्टोमुद्रां संग्रहयिष्यति । खनितमुद्रायाः कृते कक्षः पूर्वमेव निर्मातव्यः। भवान् क्रिप्टो-विनिमयं, उदाहरणार्थं, Binance, अथवा विद्यमान-क्रिप्टो-वॉलेट्-मध्ये एकं वा उपयोक्तुं शक्नोति ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चभवतः व्यक्तिगत खाते, “Wallets” ट्याब् मध्ये, भवन्तः “Add Wallet” बटन् नुदन्तु, तत् पृष्ठस्य केन्द्रे स्थितम् अस्ति । तदनन्तरं भवद्भिः निम्नलिखितक्षेत्राणि भर्तव्यानि भविष्यन्ति ।

  • coin – यत् मुद्रां कृषिक्षेत्रं खनिष्यति;
  • पता — विकेन्द्रीकृतसेवायां वा क्रिप्टो आदानप्रदाने वा बटुकं;
  • name – एकं मुक्तक्षेत्रं यस्मिन् भवान् मनमाना नाम लिखितुं शक्नोति, यथा, “My Ether”;
  • source – अत्र भवद्भिः ड्रॉप्-डौन् सूचीतः स्रोतः चिन्वितुं आवश्यकम् ।

यदा बटुकं निर्मितं भवति तदा भवन्तः अग्रिम-ट्याब् – “Flight Sheets” – मध्ये गन्तव्यम् । क्रिप्टोमुद्राखननप्रक्रियायाः समये तेषां आवश्यकता भविष्यति।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चअत्र भवद्भिः एकं मुद्रा, पूर्वं निर्मितं बटुकं, खननपूलः, कार्यक्रमः, किमपि नाम च निर्दिष्टव्यम् । पूर्वं निर्मितस्य कार्यकर्त्रे “Flight Sheets” योजयितुं अवशिष्टम् अस्ति ।

Hive OS चालक अद्यतन

Hive OS ऑपरेटिंग् सिस्टम् इत्यनेन लोकप्रियकम्पनीभ्यः विडियो कार्ड् इत्यत्र ड्राइवर् अपडेट् कर्तुं शक्यते । तथापि, एतत् केवलं NVidia इत्यत्र स्वयमेव कर्तुं शक्यते, परन्तु भवद्भिः AMD इत्यत्र 0.5 अथवा अधिकस्य संस्करणस्य Hive OS इमेजेन सह चालकान् संस्थापयितुं आवश्यकम्, यस्मिन् जाल-अन्तरफलकस्य SSH-सम्बद्धतायाः च माध्यमेन चालकान् अद्यतनीकर्तुं क्षमता अस्ति एतत् स्क्रिप्ट्-पुनरावृत्त्यानन्तरं सम्भवम् अभवत्, येन भवान् विडियोकार्ड्-कृते सर्वाधिकं कुशल-चालकं संस्थापयितुं शक्नोति स्म । अत्यन्तं उन्नतसाधनानाम् उपयोगे एषा प्रक्रिया विशेषतया प्रासंगिका भवति, यतः कम्पनयः निरन्तरं सॉफ्टवेयरं सुधारयन्ति । कन्सोल् मध्ये निम्नलिखितम् आदेशं प्रविष्टुं पर्याप्तम् : nvidia-driver-update इति । इदं चालकान् नवीनतम-विद्यमान-संस्करणं प्रति अद्यतनीकर्तुं आरभेत । परन्तु मनसि धारयतु यत् डाउनलोड् निर्मातुः आधिकारिकजालस्थलात् न भवति, अपितु Hive सर्वरेण क्रियते। अर्थात् विकासकाः स्वस्य प्रचालनतन्त्रस्य कृते चालकं अनुकूलितुं अर्हन्ति । भवान् उपलब्धानां चालकानां जाँचं कर्तुं शक्नोति: nvidia-driver-update –list इति आदेशेन । उपर्युक्ताः आदेशाः केवलं SSH कन्सोल् मध्ये एव कार्यं कुर्वन्ति, अतः भवद्भिः प्रथमं खनन-फार्म-सङ्गणकेन सह सम्बद्धव्यम् । होस्ट्-सङ्केतं गुप्तशब्दं च प्रविष्ट्वा भवान् प्रोग्राम्-मध्ये एकस्य उपयोगेन एतत् कर्तुं शक्नोति ।

ओवरक्लॉकिंग वीडियो कार्ड

Hive OS मध्ये विडियो कार्ड्स् ओवरक्लॉक् कर्तुं जालपुटे पृथक् विभागः अस्ति । इदं “Overclocking Templates” इति उच्यते – एतत् भवतः खाते एकं ट्याब् अस्ति ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चअत्र भवद्भिः “Add OC template” बटन् उपयुज्य नाम नियुक्तं कृत्वा ओवरक्लॉक् करणाय प्रोफाइलं निर्मातव्यम् । निर्मितं प्रोफाइल् तस्मिन् एव ट्याब् मध्ये दृश्यते ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चसर्वाधिकं रोचकं प्रोफाइलस्य अन्तः आरभ्यते – दक्षिणतः पेन्सिल-चिह्नं क्लिक् कृत्वा तत्र गन्तुं शक्नुवन्ति । सर्वैः सम्भाव्यैः ओवरक्लॉकिंग् सेटिङ्ग्स् सह एकं मेनू उद्घाट्यते ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चप्रथमं भवद्भिः ध्यानं दातव्यं यत् वीडियो कार्डस्य निर्माता अस्ति। एनवीडिया कृते एएमडी इत्यस्मात् अपेक्षया सेटिङ्ग्स् बहु सुलभाः सन्ति । प्रथमनिर्मातुः उदाहरणं उपयुज्य मापदण्डान् विचार्यताम् :

  • Core Clock Offset – एतत् एकं स्मार्टक्षेत्रं यत् प्रविष्टेन मूल्येन ओवरक्लॉकिंग् इत्यस्य तात्पर्यं करोति, तथापि, यदि एतत् 500 मेगाहर्ट्ज इत्यस्मात् न्यूनं भवति तर्हि मन्दता भविष्यति;
  • स्मृतिघटिका – एकं मूल्यं यत् विडियोकार्डस्य स्मृतिस्य ओवरक्लॉकिंग् प्रभावितं करोति;
  • पंखा – प्रतिशतरूपेण मूल्यं, विडियोकार्डकूलरस्य संचालनं प्रभावितं करोति – यदि 0 इति सेट् भवति तर्हि तापमानस्य आधारेण समायोजनं स्वचालितं भविष्यति;
  • शक्ति सीमा – अधिकतम अनुमत विद्युत खपत वाट में;
  • ओवरक्लॉक् प्रयोक्तुं पूर्वं सेकेण्ड् मध्ये विलम्बः — विडियो कार्ड् इत्यस्य ओवरक्लॉक् आरभ्यतुं पूर्वं विलम्बः ।

एते मुख्याः मापदण्डाः सन्ति, परन्तु अन्ये अपि सन्ति येषां कार्यप्रदर्शने विशेषः प्रभावः नास्ति । यथा, LED सूचकाः निष्क्रियं करणम् अथवा केषाञ्चन कार्ड्स् कृते अतिरिक्तनिराकरणम्। लोकप्रियपूर्वनिर्धारितानां उपयोगः सर्वोत्तमः येषु सर्वाधिकं उपयुक्तानि सेटिङ्ग्स् सन्ति । केवलं तेषु एकं चित्वा प्रोफाइलं रक्षन्तु। ओवरक्लॉकिंग् इत्यस्य स्तरं, अनुमानिततापमानं, शीतलीकरणस्य अपि व्यवस्थां विचारणीयम् – वर्तमानः एकः सामना करिष्यति वा। यदि शीतलीकरणं केवलं अन्तःनिर्मितं भवति तर्हि पूर्णतया ओवरक्लॉक् न करणीयम्, यतः केचन विक्रेतारः न्यूनकुशलशीतलीकरणतत्त्वानि स्थापयन्ति ।
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं चकेवलं वस्तु अस्ति यत् पूर्वनिर्धारितेषु पुरातनं विडियो कार्ड् न स्यात्। एतादृशानां उपकरणानां कृते भवद्भिः स्वयमेव मूल्यानि समायोजयितव्यानि भविष्यन्ति ।

खनन खेत प्रबन्धन

रिगस्य अथवा खननक्षेत्रस्य स्थापनानन्तरं तस्य प्रबन्धनस्य सम्पूर्णा प्रक्रिया भवतः व्यक्तिगतलेखे क्रियते। भवद्भिः मञ्चस्य अन्तः सक्रियं कृषिक्षेत्रं चयनीयम्, ततः क्रिप्टोमुद्रां खननं करोति इति कार्यकर्ता च । मुख्यनियन्त्रणानि उपरि द्रष्टुं शक्यन्ते । ये कार्याणि कर्तुं शक्यन्ते : १.

  • खननक्षेत्रं सक्षम / अक्षमम्;
  • विद्युत् आपूर्तिः, घटकानां तापमानं, शीतलीकरणं च प्रबन्धयति;
  • VPN तथा अन्येषां केषाञ्चन संजालमापदण्डानां माध्यमेन कार्यं विन्यस्यते;
  • Linux OS द्वारा समर्थितैः कन्सोल् आदेशैः सह कार्यं कुर्वन्तु;
  • Hive OS इत्यस्य अन्तः तथा फार्म इत्यस्य एव अन्तः आदेशान् निष्पादयन्तु ।

एते मूलभूताः क्रियाः सन्ति, वस्तुतः अधिकानि अपि बहवः सन्ति। HiveOS इत्यत्र सेटअपं, संस्थापनं, खननं च: सम्पूर्णं चरण-दर-चरण-निर्देशः – https://youtu.be/TKEBtouD1U0

छत्ता ओएस अद्यतन

Hive OS स्वयमेव अद्यतनं कर्तुं शक्नोति, परन्तु कदाचित् एषा प्रक्रिया विफलं भवितुम् अर्हति । अतः विकासकाः अस्याः समस्यायाः सार्वत्रिकं समाधानं योजितवन्तः – SSH मार्गेण अद्यतनीकरणम् । भवान् तृतीयपक्षस्य कार्यक्रमानां माध्यमेन सम्बद्धं कर्तुं शक्नोति, अथवा भवान् रिग् – Hive Shell – इत्यस्य अन्तःनिर्मितं दूरस्थप्रवेशस्य उपयोगं कर्तुं शक्नोति । इदं फार्म प्रबन्धन सेटिङ्ग्स् मध्ये क्लिक् कर्तुं योग्यं लिङ्क् अस्ति यत् दूरस्थसर्वर-प्रवेश-विण्डो उद्घाटयति । भवतः प्रचालनतन्त्रं अद्यतनं स्थापयितुं अत्यन्तं महत्त्वपूर्णं यतः नूतनसंस्करणेषु नूतनानां ग्राफिक्सकार्डानाम् समर्थनं नूतनानां चालकानां च समर्थनं भवति । तदतिरिक्तं नूतनसंस्करणेषु दोषाः, दोषाः च न्यूनाः सन्ति । नूतनसंस्करणं संस्थापयितुं, कन्सोल् मध्ये निम्नलिखितम् आदेशं प्रविशन्तु: hive-replace -y –stabe । अद्यतनप्रक्रिया आरभ्यते, यस्य समयः अन्तर्जालसम्पर्कस्य उपरि निर्भरं भवति । यदा नूतनं संस्करणं डाउनलोड् भवति तदा भवन्तः रिग् पुनः आरभणीयाः सन्ति तथा च भवन्तः कार्यं निरन्तरं कर्तुं शक्नुवन्ति। तथापि नूतनानां, अधिककुशलखनकानां कृते अद्यतनं परीक्षितुं योग्यम् अस्ति। यदि सन्ति तर्हि “Flight Sheets” ट्याब् मध्ये गत्वा अन्यं खनकं चिन्वन्तु ।

HiveOS फर्मवेयर

विशेषतः ASIC खनकानां स्वामिनः कृते Hive OS फर्मवेयरं विमोचयति यत् सम्पूर्णस्य कृषिक्षेत्रस्य कार्यक्षमतां वर्धयितुं शक्नोति, तथैव विद्युत्-उपभोगं न्यूनीकर्तुं शक्नोति। ते विशिष्टेषु ASIC मॉडलेषु उपविभक्ताः सन्ति तथा च संस्थापननिर्देशैः सह मुख्य-OS कृते निराकरणरूपेण प्रस्तुताः सन्ति । तानि भवन्तः लिङ्क् इत्यत्र प्राप्नुवन्ति: https://hiveon.com/ru/asic/
खननार्थं OS Hive OS: संस्थापनं, प्रक्षेपणं, विन्यासः, अनुप्रयोगः अद्यतनीकरणं च

बार-बार पूछे जाने वाले प्रश्न, त्रुटियाँ एवं समाधान

किं अहं सरलं फ्लैशड्राइवम् मम च व्यक्तिगतसङ्गणके उपयोक्तुं शक्नोमि? आम्, Hive OS इत्यनेन सम्भवति, यतः प्रचालनतन्त्रस्य एव भारः सामान्यविण्डोज इत्यस्मात् न्यूनः भवति । सामान्यतया एषा पद्धतिः तदा उपयुज्यते यदा ते Hive OS परीक्षितुं इच्छन्ति, परन्तु स्थायी उपयोगाय एषः उत्तमः विकल्पः नास्ति । तथ्यं तु एतत् यत् USB ड्राइव् इत्यस्य पठनवेगः अतीव न्यूना अस्ति यत् सम्यक् खननप्रक्रिया सुनिश्चितं कर्तुं शक्नोति। ते अपि निरन्तरप्रयोगेन बहुधा भङ्गं कुर्वन्ति। न्यूनतमक्षमतायुक्तस्य SSD अथवा विद्यमानस्य HDD इत्यस्य उपयोगः अनुशंसितः अस्ति ।
रिग् इत्यनेन सह सम्बन्धः नास्तिसामान्या समस्या या सर्वदा समस्या न भवति। Hive OS इत्यत्र तथाकथिताः एजेण्ट्-जनाः सन्ति ये निश्चितसमये एकवारं सर्वरे अद्यतनसूचनाः प्रेषयन्ति । यथा, प्रारम्भे, तस्य सूचनां अद्यतनीकर्तुं समयः न स्यात्, उपयोक्ता च फार्म कार्यं न करोति इति कल्पयिष्यति । अन्यः विकल्पः सञ्चिकातन्त्रम् अस्ति । अभिगमः गलत् विन्यस्तः भवितुम् अर्हति । एजेण्ट् अस्थायीसञ्चिकाः रक्षित्वा सर्वरे प्रेषयितुं न शक्नोति । तथापि OS संस्थापनसमये सर्वाणि सेटिङ्ग्स् सम्यक् सेट् भवन्ति, यदि ते परिवर्तिताः न सन्ति, तर्हि एषः विकल्पः विचारयितुं अपि न शक्यते । अन्तर्जालसम्पर्कस्य समस्या अपि भवितुम् अर्हति, यथा प्रदातृणां अस्थायीसमस्याः । संयोजनस्य परीक्षणार्थं दूरस्थप्रवेशाय: net-test इति आदेशस्य उपयोगं कर्तुं शक्नुवन्ति । यदि सर्वरः प्रतिक्रियां ददाति तर्हि सर्वं क्रमेण अस्ति ।
Error Error install hive-miner केनचित् कारणेन miner संस्थापनं कर्तुं असमर्थतायाः कारणेन एषा त्रुटिः भवति । प्रायः प्रचालनतन्त्रस्य असङ्गतसंस्करणस्य कारणेन संस्थापनसमये त्रुटयः च एतत् भवति । मोटेन वक्तुं शक्यते यत् एषः Hive OS विकासकानां दोषः अस्ति । प्रायः, नूतनानि अद्यतनानि विमोच्यन्ते तदा एतत् दृश्यते, अतः एकमेव सम्यक् समाधानं पूर्वसंस्करणस्य चित्रं संस्थापनम् अस्ति । एतदर्थं दूरस्थप्रवेशस्य आवश्यकता भविष्यति तथा च निम्नलिखितस्य आदेशस्य आवश्यकता भविष्यति: selfupgrade [version].
GPU चालक त्रुटि कोई tempsएषा त्रुटि चालकस्य समस्यां सूचयति । सामान्यतया, विडियोकार्डस्य विषये सूचना न प्रदर्शिता भवति: तापमानं, कार्यभारः, शीतलवेगः इत्यादयः । तथापि एतत् सर्वदा न भवति । अवश्यं, भवान् चालकं पुनः संस्थापयितुं प्रयतितुं शक्नोति, विशेषतः यदि नूतनानि अद्यतनानि सन्ति । परन्तु यदि प्रथमवारं चित्रं संस्थापितम् अस्ति तर्हि सम्भवतः दुर्गुणवत्तायुक्तस्य ड्राइवस्य अथवा अशुद्धस्य दहनप्रक्रियायाः कारणेन तस्य क्षतिः अभवत् प्रचालनतन्त्रं पुनः संस्थापयितुं प्रयत्नः करणीयः । Hive OS ऑपरेटिंग् सिस्टम् इत्यस्य उपयोगेन खननं न केवलं सुलभं, अपितु अत्यन्तं प्रभावी अपि भवति । पूर्वनिर्मितप्रक्रियाः, दूरनियन्त्रणतत्त्वानि, दक्षतासुधाराः, उपकरणसमर्थनं च खननस्य एतां पद्धतिं न केवलं आरम्भकानां कृते आकर्षकं करोति, अपितु अस्मिन् क्षेत्रे व्यावसायिकानां कृते अपि आकर्षकं करोति वस्तुतः, एतस्याः सेवायाः साहाय्येन भवान् प्रबन्धनस्य, संगठनस्य च विषये न चिन्तयित्वा विशालं खननक्षेत्रं निर्मातुम् अर्हति । भवद्भिः केवलं एकवारं यन्त्राणि स्थापयितुं, ततः स्वव्यक्तिगतलेखायाः माध्यमेन तान् प्रबन्धयितुं आवश्यकम् ।

info
Rate author
Add a comment