PoS प्रौद्योगिक्यां संक्रमणस्य अनन्तरं 2022 तमे वर्षे Ethereum इत्यस्य स्थाने / पश्चात् किं खनितं भविष्यति, 2022-2023 मध्ये Ethereum इत्यस्य स्थाने त्रीणि मुद्राणि भविष्यन्ति। विकासकानां आधिकारिकयोजनानुसारं, एकः लोकप्रियः वर्चुअल् डिजिटल सम्पत्तिः Ethereum २०२२ तमस्य वर्षस्य अन्ते नूतनं PoS खनन एल्गोरिदम् प्रति परिवर्तयिष्यति अतः, अनेके उपयोक्तारः प्रायः अस्मिन् प्रश्ने रुचिं लभन्ते यत् PoS मध्ये परिवर्तनं कृत्वा ईथरस्य अनन्तरं खननं किं सर्वाधिकं लाभप्रदं भविष्यति।
२०२२ तमे वर्षे एथेरियमस्य खननस्य विशेषताः
प्रारम्भात् एव Ethereum blockchain प्रणाली विशेषस्य Proof-of-Work अथवा Proof-of-Work सहमति-एल्गोरिदम् इत्यस्य उपयोगं कुर्वती अस्ति । PoW. क्रिप्टोग्राफिकजालस्य कार्यक्षमतायाः समर्थनार्थं अस्य तन्त्रस्य एकं विशिष्टं वैशिष्ट्यं विद्यमानानाम् खण्डानां सत्यापनम् अस्ति तथा च कतिपयानां गणितीयसमस्यानां समाधानं कृत्वा नूतनानां कार्यान्वयनम् अस्ति अस्याः प्रक्रियायाः महत्त्वपूर्णप्रदर्शनस्य आवश्यकता वर्तते, निम्नलिखितयन्त्राणां माध्यमेन च कर्तुं शक्यते ।
- विडियो कार्ड्स्;
- सूक्ष्मसंसाधकाः;
- विशेष एकीकृत उपकरण
नवीन PoS प्रौद्योगिकी में संक्रमण
Ethereum इत्यस्य अनन्तरं विडियो कार्ड् इत्यत्र किं सम्यक् खनितव्यम् इति ज्ञातुं पूर्वं, नूतने proof-of-stake एल्गोरिदम् अथवा Proof-of-Stake – abbr इत्यत्र क्रिप्टोग्राफिकजालस्य संक्रमणस्य विशिष्टविशेषतानां विचारः आवश्यकः अस्ति पोS. अपि च, एतस्याः सूचनायाः सम्यक् अवगमनं भवन्तं अधिकतया अवगन्तुं शक्नोति यत् ईथरस्य PoS प्रौद्योगिक्याः वास्तविकसंक्रमणस्य अनन्तरं उपयोक्तृखननस्य किं भविष्यति इति। नूतनप्रौद्योगिकी जालस्य सामान्यशृङ्खलायां निर्मितखण्डान् योजयितुं वैकल्पिकपद्धतिः अस्ति । PoS एल्गोरिदम् इत्यस्य एकं विशिष्टं विशेषता अस्ति यत् अङ्कीयसम्पत्त्याः निष्कर्षणार्थं शक्तिशालिनः उपकरणानां विशेषप्रणालीनां च आवश्यकता नास्ति एतादृशी सूक्ष्मता गणितीयसमस्यानां अभावेन व्याख्यायते – नूतनस्य खण्डस्य निर्माणं कस्यचित् प्रतिभागिनः आनुपातिकस्य भागस्य माध्यमेन भवति पूर्वोक्तविशेषतानां कारणात् ।
नवीन तन्त्र के लाभ एवं हानि
२०२२ तमे वर्षे एथेरियमस्य PoS मध्ये संक्रमणस्य अनन्तरं विडियो कार्ड् अथवा माइक्रोप्रोसेसर इत्यत्र किं सर्वोत्तमम् इति ज्ञातुं पूर्वं उपयोक्तारं नूतनस्य एल्गोरिदम् इत्यस्य विद्यमानस्य लाभस्य हानिस्य च परिचयं कर्तुं आवश्यकम् PoS सहमति एल्गोरिदम् इत्यनेन सह सामान्यजालस्य संयोजनस्य विशिष्टाः लाभाः :
- विशेषप्रमाणकानां उपस्थित्या कार्यस्य विश्वसनीयतां गोपनीयतां च वर्धयितुं;
- अङ्कीयसम्पत्त्याः खननस्य क्षमता, कस्यापि उपकरणस्य उपयोगेन नूतनानि खण्डानि निर्मातुं च क्षमता;
- उत्पादकतायां न्यूनतायाः कारणेन विद्युत्-उपभोगे महती न्यूनता;
- सम्पूर्णजालस्य वेगं वर्धयन्तु;
- सत्यापनकर्ताओं द्वारा बोनस संचय के रूप में अतिरिक्त लाभप्रदता प्राप्त करना;
- लेनदेनं कुर्वन् उपयोक्तृ-अनामत्वं गोपनीयतां च सुधारयितुम्;
- प्रत्येकं संजालसदस्यात् आयोगशुल्के महती न्यूनता।
अद्यतनस्य एकः समानरूपेण महत्त्वपूर्णः दोषः दांवीकरणस्य लाभप्रदतायाः न्यूनता भविष्यति, क्रिप्टोमुद्रायां धनं प्राप्तुं एकः तुल्यः लोकप्रियः उपायः। PoS एल्गोरिदम् इत्यस्य माध्यमेन संचालितस्य संजालस्य विशेषता अस्ति यत् क्षेत्रे 12-15% प्रतिवर्षं लाभः भवति – वर्तमानप्रौद्योगिक्याः अपेक्षया 35% न्यूनः।
नूतनस्य एल्गोरिदमस्य दोषाणां परिहारार्थं पद्धतयः
लाभप्रद क्रिप्टो परियोजनानां श्रेणीं प्रति गमनात् पूर्वं तथा च 2022 तमे वर्षे Ethereum अद्यतनस्य अनन्तरं किं खननं सर्वोत्तमम् इति प्रश्नस्य उत्तरं प्रति गन्तुं पूर्वं, अतिरिक्तरूपेण PoS एल्गोरिदमस्य मुख्यदोषान् बाईपास कर्तुं विद्यमानमार्गाणां विषये ज्ञातुं आवश्यकम् अस्ति। अस्मिन् सन्दर्भे ये एथेरियम-प्रशंसकाः अद्यतन-जालपुटे स्थातुं निश्चयं कुर्वन्ति, ते न्यून-हानि-सहितं नूतनानि मुद्राणि खनितुं शक्नुवन्ति । अवरोधनस्य कारणेन सर्वाणि मुद्राणि नष्टानि न भवेत् इति विशेषज्ञाः कतिपयानि सेवानि उपयोक्तुं अनुशंसन्ति येन भवन्तः अल्पमात्रायां ईथरस्य दावं दातुं शक्नुवन्ति । यथा न्यूनीकृतस्य उपजस्य विषये, एतस्य दोषस्य क्षतिपूर्तिः वर्धितजालपरिमाणस्य कारणेन नूतने एल्गोरिदम् इत्यत्र टोकनस्य महत्त्वपूर्णवृद्ध्या कर्तुं शक्यते
२०२२ तमे वर्षे ईथरस्य अनन्तरं किं श्रेष्ठम्
ये उपयोक्तारः २०२२ तमे वर्षे अन्येषां डिजिटलसम्पत्त्याः खननं करिष्यन्ति, एथेरियमस्य PoS मध्ये संक्रमणस्य तत्क्षणानन्तरं, ते सर्वाधिकं लाभप्रदं, आशाजनकं, प्रौद्योगिकीयं च क्रिप्टोमुद्रापरियोजनाभिः परिचिताः भवेयुः अनुभविभिः खनकैः विशेषज्ञैः च खननार्थं अनुशंसिताः मुख्याः क्रिप्टो मुद्राः :
- मोनेरो . एकः तुल्य लाभप्रदः मुद्रा यः RandomX इति आधुनिकस्य अत्यन्तं प्रौद्योगिकीयुक्तस्य च सत्यापन-एल्गोरिदम् इत्यस्य उपयोगं करोति । अस्मिन् असीमित उत्सर्जनम्, न्यूनखननजटिलता, एएसआईसी-प्रणालीनां प्रति उच्चप्रतिरोधः च अस्ति । अन्तिमविशेषतायाः कारणात् कस्मिन् अपि यन्त्रे प्रसारणस्य अनन्तरं एतत् मुद्रां खनितुं शक्यते, यत् शक्तिशालिनः उपकरणानां आवश्यकतायाः अभावेन व्याख्यायते
- peercoin इति . वर्णितमुद्रायाः एकं विशिष्टं विशेषता अस्ति यत् SHA-256 जालपुटे दावस्य खननस्य च एकत्रैव उपस्थितिः अस्ति – एषा सूक्ष्मता खननस्य लाभप्रदतां महत्त्वपूर्णतया वर्धयितुं शक्नोति। एकस्य खण्डस्य वेगः ८ निमेषः भवति, खननस्य जटिलता तु न्यूनतमा भवति ।
- ज़ैश . अस्याः क्रिप्टोग्राफिक-परियोजनायाः लाभः अस्ति यत् प्रयुक्तस्य संजालस्य गोपनीयतायाः वर्धनं विशेष-ASIC-प्रणालीनां प्रति उच्च-प्रतिरोधः च अस्ति । उत्पादकसाधनक्रयणस्य आवश्यकता नास्ति चेदपि भवतः खननार्थं पर्याप्तं रैम् आवश्यकम् अस्ति ।
ईथरस्य अनन्तरं खननं भविष्यति वा ?
खननम् एकः निश्चितः प्रौद्योगिकी अस्ति यया उपयोक्ता सामान्यगुप्तलेखनजाले नूतनं सॉफ्टवेयरखण्डं निष्कासयति । अतः खननस्य समीपस्थमृत्युविषये यत्किमपि मतं मुख्यतया तेभ्यः आगच्छति ये डिजिटलवित्तीयपरियोजनानां सामान्यकार्यं न अवगच्छन्ति। न केवलं नूतनानां मुद्राणां उत्पादनार्थं, अपितु विद्यमानानाम् अपि निर्वाहार्थं क्रिप्टोमुद्राखननस्य आवश्यकता वर्तते । https://youtu.be/KMWwJVA7SFg विशेषज्ञाः टिप्पणीं कुर्वन्ति यत् २०२२ तमस्य वर्षस्य अनन्तरं खननं उत्तमं प्रति परिवर्तते। इदानीं अयं क्षेत्रः वास्तवतः वित्तीयकारकाणां दबावे अस्ति ये अधिकांशं क्रिप्टोमुद्रामुद्राः अधः धक्कायन्ति। एतत् मतं विकेन्द्रीकरणप्रौद्योगिक्यां एव अद्यतनीकरणेन महत्त्वपूर्णपरिवर्तनेन च, खननसाधनानाम् व्यापकचयनेन, अन्यैः अनेकैः विशेषताभिः च पुष्टिः भवति अपि च, खननम् Ethereum 2.