Инвестиции
शेयर बाजारे अस्थिरता – किम् अस्ति, व्यापारे तस्य उपयोगः कथं करणीयः
0
शेयर बाजार में अस्थिरता क्या है, निम्न एवं उच्च अस्थिरता, गणना एवं विश्लेषण। अस्थिरतायाः अवधारणा प्रायः व्यापारस्य विशालतायां द्रष्टुं शक्यते । यतः तत्र
Инвестиции
व्यक्तिगतनिवेशलेखं कथं उद्घाटनीयं तथा च IIS इत्यस्य आवश्यकता किमर्थं भवति
0
व्यक्तिगत निवेश खाता (IIA) एकः दलाली खाता अस्ति यस्य माध्यमेन भवान् प्रतिभूतिबाजारे निवेशं कर्तुं शक्नोति। परन्तु, नियमितदलाली खातेः विपरीतम्, IIS राज्यात्
Инвестиции
म्यूचुअल फण्ड् किम्, उत्तम म्यूचुअल फण्ड्, कथं धनं करणीयम्
0
म्यूचुअल् फण्ड् (PIF) इति प्रबन्धकेन निवेशं कर्तुम् इच्छन्तीनां जनानां कृते संगृहीतस्य प्रतिभूति-विभागः अस्ति । मुद्दा अस्ति यत् भवद्भ्यः स्वयमेव पोर्टफोलियो
Инвестиции
एक्सचेंज ट्रेडेड ईटीएफ फंड – प्रकार, निवेश, लाभप्रदता
0
विनिमय-व्यापारितः ईटीएफ-निधिः – परिसरस्य विषये सरलशब्देषु किम् अस्ति।ईटीएफ (विनिमय-व्यापारितनिधिः) सामूहिकनिवेशस्य एकः रूपः अस्ति । एतादृशस्य कोषस्य
Инвестиции
सरलशब्देषु निवेशः ईएसजी – हरितनिवेशाः लाभप्रदाः वा?
0
अन्तर्राष्ट्रीयविनिर्माणकम्पनयः स्वस्य पर्यावरणीयसामाजिकनैतिकव्यापारप्रभावस्य विषये अधिकतया अवगताः सन्ति। ईएसजी निवेशविपण्यं निरन्तरं वर्धमानं वर्तते
Инвестиции
निवेश पोर्टफोलियो क्या है, पोर्टफोलियो निवेश 2025
0
आधुनिकजगति ९०% जनानां कृते महत्त्वपूर्णं महत्त्वपूर्णं च कारकं निःशुल्कवित्तीयसंसाधनानाम् संरक्षणं वा वर्धनं वा अस्ति । लाभप्रदनिवेशं कर्तुं विविधाः उपायाः
Инвестиции
डिपोजिटरी रसीदः किम्, अमेरिकन, यूरोपीय, वैश्विक, रूसी
0
डिपॉजिटरी रसीदः किम् अस्ति तथा च किमर्थं निर्गताः भवन्ति ?शेयर-विनिमय-मध्ये स्टॉक-बाण्ड्-व्यापारं कुर्वन् भवान् सर्वाधिकं आशाजनक-प्रतिभूति-चयनं कर्तुं
Инвестиции
सरलशब्देषु REPO लेनदेनं, कथं कार्यं करोति, सम्झौतेः किं लाभः
0
पुनः क्रयणसमझौता किम् अस्ति तथा च REPO सौदाः कथं कार्यं करोति? वित्तीयजगति अनेके भिन्नाः व्यवहाराः, क्रयणविक्रयः, आदानप्रदानम् (विनिमयम्) भवति । तेषु REPO