Инвестиции
शेयर बाजार में अस्थिरता क्या है, निम्न एवं उच्च अस्थिरता, गणना एवं विश्लेषण। अस्थिरतायाः अवधारणा प्रायः व्यापारस्य विशालतायां द्रष्टुं शक्यते । यतः तत्र
व्यक्तिगत निवेश खाता (IIA) एकः दलाली खाता अस्ति यस्य माध्यमेन भवान् प्रतिभूतिबाजारे निवेशं कर्तुं शक्नोति। परन्तु, नियमितदलाली खातेः विपरीतम्, IIS राज्यात्
म्यूचुअल् फण्ड् (PIF) इति प्रबन्धकेन निवेशं कर्तुम् इच्छन्तीनां जनानां कृते संगृहीतस्य प्रतिभूति-विभागः अस्ति । मुद्दा अस्ति यत् भवद्भ्यः स्वयमेव पोर्टफोलियो
विनिमय-व्यापारितः ईटीएफ-निधिः – परिसरस्य विषये सरलशब्देषु किम् अस्ति।ईटीएफ (विनिमय-व्यापारितनिधिः) सामूहिकनिवेशस्य एकः रूपः अस्ति । एतादृशस्य कोषस्य
अन्तर्राष्ट्रीयविनिर्माणकम्पनयः स्वस्य पर्यावरणीयसामाजिकनैतिकव्यापारप्रभावस्य विषये अधिकतया अवगताः सन्ति। ईएसजी निवेशविपण्यं निरन्तरं वर्धमानं वर्तते
आधुनिकजगति ९०% जनानां कृते महत्त्वपूर्णं महत्त्वपूर्णं च कारकं निःशुल्कवित्तीयसंसाधनानाम् संरक्षणं वा वर्धनं वा अस्ति । लाभप्रदनिवेशं कर्तुं विविधाः उपायाः
डिपॉजिटरी रसीदः किम् अस्ति तथा च किमर्थं निर्गताः भवन्ति ?शेयर-विनिमय-मध्ये स्टॉक-बाण्ड्-व्यापारं कुर्वन् भवान् सर्वाधिकं आशाजनक-प्रतिभूति-चयनं कर्तुं
पुनः क्रयणसमझौता किम् अस्ति तथा च REPO सौदाः कथं कार्यं करोति? वित्तीयजगति अनेके भिन्नाः व्यवहाराः, क्रयणविक्रयः, आदानप्रदानम् (विनिमयम्) भवति । तेषु REPO