व्यापारे ताराप्रतिमानम् – तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

Методы и инструменты анализа

व्यापारे तारा इति प्रतिमानस्य अर्थः, विविधता, तस्य अर्थः किम्, चार्टे कथं पठितव्यम् इति । नवीनव्यापारिणः ये केवलं स्टॉक-एक्सचेंज-मध्ये व्यापारस्य विशेषताः शिक्षन्ते ते प्रायः जटिलपदानां अर्थस्य विषये तथा च तकनीकीविश्लेषणस्य व्यापारस्य रणनीतिषु निपुणतां प्राप्तुं भ्रमिताः भवन्ति न प्रत्येकं आरम्भकः जानाति यथा व्यापारे तारकस्य अर्थः किम् इति। अधः भवन्तः अस्य पदस्य अर्थं, मोमबत्ती-प्रतिमानस्य विविधताः , व्यवहारे प्रतिमानस्य उपयोगस्य विशेषताः च
परिचिताः भवितुम् अर्हन्ति
व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

व्यापारे तारप्रतिमानं किम्

व्यापारे एकः तारा लघुशरीरयुक्तः जापानी-दीपदण्डः अस्ति । एषा मोमबत्ती पूर्ववर्ती विशालशरीरमोमबत्ती सह मूल्यान्तरं प्रदर्शयति । शेयर-बजारेषु उपरि-अवरोह-प्रवृत्ति-कृते चार्टेषु तारा-निर्माणस्य सिद्धान्ताः समानाः भवन्ति ।

टीका! मोमबत्ती-विपर्यय-प्रतिमानाः विपरीतदिशि निकट-प्रवृत्ति-विपर्ययस्य कृते दृढ-संकेतान् दातुं शक्नुवन्ति ।

अस्य विपर्ययप्रतिमानस्य मुख्यपरिचयः मोमबत्तीशरीरस्य परिमाणं भवति । प्रचलितप्रवृत्तीनां तले अपि च तेषां शिखरयोः निर्माणं कर्तुं शक्नोति । इदमपि विचारणीयम् अस्ति यत् अवनतिप्रवृत्तेः समये मोमबत्तीं रक्तस्वरेषु (मन्दप्रवृत्तिषु), अपि च उन्नतप्रवृत्तिषु – हरितवर्णीयपैलेट् (बुलिश) इत्यनेन वर्णनीयम्
व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

टीका! ताराणाम् आधारेण मोमबत्तीविपर्ययप्रतिमानयोः अन्यमोमबत्तयः प्रवेशः विदेशी मुद्राबाजारे अग्रे निकटप्रवृत्तिपरिवर्तनस्य संकेतान् सुदृढां कर्तुं शक्नोति।

व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

तत्र के के प्रकाराः ताराप्रतिमानाः सन्ति

विशेषज्ञाः अनेकविधप्रतिमानानाम् भेदं कुर्वन्ति, येषां नामसु ताराणि सन्ति । जापानी मोमबत्ती भवति : १.

  • प्रातःकाल प्रकार;
  • सायंकालः;
  • पतन् ।

चतुर्थः प्रकारः अस्ति, यः “त्रितारकाः” इति उच्यते स्म ।

व्यापारे प्रातःकालस्य तारा

प्रातःकालतारकं ३ जापानीमोमबत्तीनां निर्माणम् अस्ति, यस्य प्रकृतिः विपर्ययः अस्ति । एतादृशः मोमबत्ती-प्रतिमानः मूल्यस्य गतिः ऊर्ध्वं भविष्यति इति संकेतं ददाति । प्रातःकालतारकः उदयमानानाम् उद्धरणानाम् अग्रदूतम् अस्ति।
व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः त्रयाणां मोमबत्तयः अयं प्रतिमानं अत्यन्तं दुर्लभतया दृश्यते । नियमतः, प्रातःकालतारकं महत्त्वपूर्णरेखाणां समीपे द्रष्टुं शक्यते येषु समर्थनस्तरमूल्यानि सन्ति । प्रातःकालिकतारकं श्रृङ्खलायां व्यवस्थितानि ३ मोमबत्तयः सन्ति: प्रथमा कृष्णवर्णीयः दीर्घः च मोमबत्ती, द्वितीयः लघुः यः न्यूनतममूल्यान्तराणां अनन्तरं भवति (छाया भिन्ना भवितुम् अर्हति) तृतीयः दीर्घः प्रकाशः च मोमबत्ती यः अन्तरालस्य अनन्तरं दृश्यते ।

टीका! प्रायः, लघु २ दीपदण्डस्य स्थाने निर्माणे एकः डोजी दृश्यते । समानानि प्रतिमानाः, मॉर्निङ्ग स्टार डोजिस् इति नाम्ना, विपण्यं वर्धयितुं प्रवृत्तः इति दृढतरसंकेतान् प्रेषयन्ति ।

प्रातःकाले ताराप्रतिमानं परिचययन्ते सति भवन्तः द्वे द्वे अन्तरे ध्यानं दातव्याः ये मोमबत्तीनां मध्ये एकाग्राः सन्ति । यदि तेषु न्यूनातिन्यूनम् एकः अपि लुप्तः भवति तर्हि आकृतिः प्रामाणिकत्वं निवर्तते । निर्मितः प्रथमः मोमबत्ती विपण्यां ऋक्षाणां लाभं प्रतिबिम्बयति। प्रथमस्य अन्तरस्य उपस्थित्या मूल्यं तेषां महता बलेन अधः धक्कायमानं भवति इति संकेतं ददाति। अग्रिमस्य लघुदीपस्य प्रादुर्भावः मार्गे ये वृषभाः आगच्छन्ति तेषां प्रतिरोधं दर्शयति । अग्रिमम् अन्तरं निर्मायन्ते ये वृषभाः तेषां महत्त्वपूर्णबलस्य कारणेन ऋक्षाः लघु २ मोमबत्तीयां प्रहृताः भवन्ति । विपण्यां पादस्थानं प्राप्तुं प्रयत्नशीलाः वृषभाः सफलाः भवन्ति इति ३ मोमबत्तीनां प्रादुर्भावेन प्रमाणम् ।
व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

सायं तारा

प्रभाततारकाख्यस्य प्रतिमानस्य विलोममिथुनं भवति, यत् सन्ध्यातारकम् इति उच्यते । मोमबत्ती-प्रतिमानं ३ जापानी-दीपदण्डैः भवति, यस्य प्रकारः विपर्ययः (प्रथमः लघुः दीर्घः च, द्वितीयः कस्यापि वर्णयोजनायां लघुः, तृतीयः च दीर्घः कृष्णः च भवति) सायं तारो स्मरणं करोति यत् अधः गमनस्य मूल्यगतिः ऊर्ध्वगतिः प्रतिस्थापिता अस्ति। एतत् प्रतिरूपं मूल्यकमीकरणस्य अग्रदूतम् इति मन्यते । त्रयाणां मोमबत्तयः युक्तः गठनः २ अन्तरालैः विभक्तः भवति । महत्त्वपूर्ण प्रतिरोध रेखाओं के पार्श्व में यह प्रतिमान दिखाई देता है। प्रतिमानस्य संकेतः अत्यन्तं प्रबलः अस्ति।

सायं तारा डोजी

अन्येषां प्रतिमानानाम् तुलने सन्ध्यातारकः डॉजः सर्वाधिकविश्वसनीयसंकेतैः विशिष्टः अस्ति । चार्ट् मध्ये प्रथमं यत् मोमबत्ती दृश्यते (प्रकाशपैलेट् मध्ये वर्णितम्) तत् भवन्तं ज्ञातुं शक्नोति यत् विपण्येषु वृषभाः विजयं प्राप्तवन्तः, तदनन्तरं च परिणामी अन्तरं – यत् वृषभाः मूल्यं वर्धयितुं प्रयतन्ते इति। तस्य पार्श्वे यः द्वितीयः लघुः मोमबत्ती निर्मितः अस्ति सः नूतनवृद्धेः निर्माणस्य पृष्ठभूमितः भवति वृषभपराजयं प्रतिबिम्बयति मार्गे ऋक्षाणां बलं न संशयः । अधिकं प्रभावशाली अभवत्, अतः एव एकस्य लघुमोमबत्तीयाः शरीरे एकः गेप् (अन्तरालः) आविर्भूतः । तृतीयः कृष्णः मोमबत्ती यः प्रादुर्भूतः सः ऋक्षाणां विपण्यां पादस्थानं प्राप्तम् इति सूचयति ।

शूटिंग स्टार

शूटिंग् स्टार-प्रतिमानं १ लघु-मोमबत्ती-युक्तं भवति यत् अप-प्रवृत्तौ दृश्यते तथा च चेतयति यत् अधः-प्रवृत्तेः प्रवृत्ति-परिवर्तनं प्रचलति इति । कदाचित् छायानां प्रादुर्भावः । कृष्णवर्णैः चित्रिता छाया प्रबलविक्रयसंकेतानां उपस्थितिं सूचयति । प्रतिरोधस्तरस्य समीपे अपि तथैव प्रतिमानं दृश्यते । मूल्यवृद्धिः समाप्ता इति संकेतं ददाति । वर्धमानविपण्ये प्रचलितं वृषभबलं मूल्यवृद्धिः प्रतिरोधस्तरं प्राप्तवती इति तथ्यं जनयति । यदि व्यापारिणः लक्ष्यं प्राप्य स्तरं भङ्गयितुं समर्थाः अभवन् तर्हि प्रतिमानं न निर्मितं भविष्यति। यत्र प्रयत्नैः इष्टं परिणामं न प्राप्तम्, तत्र दीर्घा मोमबत्तीछाया पटले दृश्यते । उदयमानं ह्रस्वमोमबत्तीशरीरं ऋक्षाणां बलं प्राप्यते इति सूचयति ।
व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

त्रीणि ताराणि

त्रयः ताराः सरलतमः मोमबत्ती-प्रतिमानः अस्ति । ३ डोजी मोमबत्तयः संकेतं ददति यत् वर्तमानप्रवृत्तिः विपरीतरूपेण परिवर्तते। मूल्यसूचिकासु प्रतिमानं त्रीणि दीप्तिमानतारकाणि इति दर्शितम् अस्ति । प्रथमयोः मोमबत्तीयोः मध्ये गेप् (अन्तरालम्) अस्ति । यदि अन्तरं अधः निर्देशितं भवति तर्हि आकृतिः वृषभाणां प्रति समीपगमनविपर्ययस्य संकेतं ददाति तथा च तद्विपरीतम्।

टीका! प्रतिरूपस्य विश्वसनीयतायाः पुष्ट्यर्थं तकनीकीविश्लेषणसूचकानाम् उपयोगः भवति ।

प्रथम डोजी प्रकट होने के बाद मूल्य गति लक्ष्य रूप से दुर्बल होती है। प्रवृत्तेः दिशि अन्तरालस्य उपस्थितिः प्रवृत्तेः दीर्घीकरणाय प्रयत्नाः कृताः इति सूचयति । २ डोजिः प्रादुर्भावः प्रवृत्तेः यथार्थं दुर्बलतां सूचयति, या क्षीणतां गच्छति । तृतीयः मूल्ये परिवर्तनं भवति इति संकेतं ददाति। प्रवृत्तिः अन्ततः स्वयमेव क्षीणतां प्राप्तवती अस्ति। स्मर्तव्यं यत् एषः प्रतिमानसंकेतः किञ्चित् दुर्बलः अस्ति ।
व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

व्यापार में व्यवहार में तारा मोमबत्ती का उपयोग कैसे करें

प्रत्येकं व्यापारी मोमबत्ती-प्रतिमानैः सह व्यापारस्य विशेषताः ज्ञातव्यः, यत्र ताराणि सन्ति तानि प्रतिमानाः अपि सन्ति । स्मरणीयं यत् चार्टे प्रातःकालिकतारकप्रतिमानस्य उपस्थितिः व्यापारी दीर्घस्थानानि उद्घाटयितुं सम्भावनायाः विषये विचारं आरभ्यत इति प्रोत्साहयेत्। प्रतिमानं प्रायः स्वतन्त्ररणनीतिरूपेण उपयुज्यते । गठनं प्रबलसंकेतैः प्रसन्नं करोति। तेषु अनन्यतया कार्यं कर्तुं अनुमतिः अस्ति, परन्तु विशेषज्ञाः अद्यापि तर्कयन्ति यत् आकृतिविश्लेषणं व्यापारमात्राणां मूल्याङ्कनेन सह संयोजयितुं शक्यते

टीका! व्यापारिणः 30 min तः समयसीमासु व्यापारं कर्तुं सल्लाहं ददति। इत्यादीनि च ।

प्रतिमानस्य संकेतानां सुदृढीकरणं सुलभं भवति यत् – १.

  • ३ लम्बितशरीरयुक्तानि मोमबत्तयः;
  • मोमबत्तीनां मध्ये बृहत् अन्तरालम्;
  • १ मोमबत्ती के शरीर को तृतीय मोमबत्ती के शरीर के साथ आच्छादित करना;
  • १ मोमबत्तीयाः निर्माणकाले व्यापारमात्रायां न्यूनता तथा च ३ मोमबत्ती उद्घाटितस्य क्षणे मात्रासु अपि अधिका वृद्धिः;
  • द्वितीयस्य मोमबत्तीयाः शरीराणि लघुछायायाः डोजी/तारकाः सन्ति।

यदा अग्रिमस्य मोमबत्तीयाः उद्घाटनकाले प्रतिमानं पूर्णतया निर्मितं भवति तदा विपण्यं प्रविशति । व्यापारप्रक्रियायां TakeProfit इत्येतत् अन्तिम-अधिकतमात् १० रेखानां दूरीयां स्थापयित्वा लाभः निर्धारितः भवति, दिशां न कृत्वा। StopLoss इत्येतत् हानिम् सीमितं कर्तुं सेट् कृतम् अस्ति । इवनिङ्ग् स्टार सिग्नल्स् इत्यस्य अनुसारं व्यापारस्य अनुशंसाः समानाः भविष्यन्ति तथापि विपरीतदिशि स्थितिः उद्घाटयितुं आरभेत। ये कारकाः प्रतिमानस्य विश्वसनीयतां वर्धयन्ति तेषां विपरीतार्थाः भवन्ति । चार्टे इवनिंग स्टारः दृश्यते एव व्यापारविशेषज्ञः यथासम्भवं लघुस्थानं उद्घाटयितुं विचारयति। अस्य प्रतिरूपस्य संकेताः अत्यन्तं प्रबलाः सन्ति, अतः स्वतन्त्रव्यापाररणनीतिरूपेण प्रतिमानस्य उपयोगः सम्भवति । उपस्थितिः : १.

  • द्वितीयस्य डोजी/तारकस्य मोमबत्तीयाः शरीरं, कृष्णवर्णैः चित्रितम्;
  • मोमबत्तीनां मध्ये अन्तरालम्;
  • अन्तिमे मोमबत्ती पर लम्बित शरीर।

मन्दप्रवृत्तेः आरम्भं सूचयति इति गठनस्य सुदृढीकरणं कृष्णछायायाः मोमबत्तीद्वारा सुलभं भविष्यति। यदा Evening star pattern दृश्यते तदा Morning Star इत्यनेन सह व्यापारस्य सन्दर्भे यथा भवति तथा पोजीशन्स् निमीलिताः भवन्ति । विपण्यप्रवेशस्य रणनीतिः अपि तथैव अस्ति। एवं सति मूल्यगतेः अधोगतित्वं भवेत् । व्यापार में प्रातः एवं सायं तारा: https://youtu.be/hr_H4sqFxHQ

अनुप्रयोगे समस्याः त्रुटयः च

तारायुक्तानि प्रतिमानं प्रयोक्तुं व्यापारिणां कृते त्रुटिः भवति इति न असामान्यम् । अत्यन्तं सामान्यानि त्रुटयः अत्र सन्ति- १.

  1. द्वितीये वा तृतीये वा मोमबत्तीयां उद्घाटनस्थानानि, यत् पूर्णतया न निर्मितम् आसीत्।
  2. ३० निमेषात् अधः समयसीमाः उपयुज्य।
  3. विक्रयप्रवेशस्य अनन्तरं कोऽपि सेट् न लाभ/हानिः स्थगयति।
  4. यदा चार्ट् मध्ये Evening star pattern दृश्यते तदा क्रयणं करणम्। चार्टे एतादृशं मोमबत्ती-प्रतिमानं प्राप्य विक्रयणस्य सज्जतां कर्तुं प्रशस्तम् ।

व्यापारे ताराप्रतिमानम् - तस्य अर्थः किम् इति वर्णनम्, रणनीतयः

महत्वपूर्णः! प्रतिमानस्य मूल्याङ्कनं कुर्वन् अन्तरालस्य विषये न विस्मरन्तु।

व्यापारे सफलतां प्राप्तुं विशेषज्ञैः तकनीकीविश्लेषणस्य व्यापारस्य रणनीतिषु निपुणता अवश्यं भवति । न केवलं पदानाम् अर्थेन, मोमबत्ती-प्रतिमानस्य विविधतायाः परिचयः महत्त्वपूर्णः, अपितु व्यवहारे प्रतिमानस्य उपयोगस्य विशेषतानां सम्यक् अध्ययनं कर्तुं महत्त्वपूर्णम् अस्ति, येषां नामधेयेन तारा दृश्यते एतेन एव व्यापारे सफलतां प्राप्तुं शक्यते ।

info
Rate author
Add a comment

  1. RonaldAspes

    FlipBooks are a great addition
    to any passive income strategy. Because once you create a FlipBook, market it, share it & Earn it, it can technically sell itself.

    Learn More https://www.youtube.com/watch?v=JfRrd79oCfk?14192

    Reply