विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः

Торговые роботы

अधुना क्रिप्टोमुद्राविपण्यं माङ्गल्यां वर्तते। बहवः आरम्भे आभासीमुद्रायां निवेशं कृत्वा, ततः लाभप्रदसौदान् सम्पादयित्वा धनं अर्जयितुम् इच्छन्ति । वर्तमान नियमानुसारं व्यापारी प्रतिघण्टां १० पदाधिकं उद्घाटयितुं न शक्नोति। एतत् औसत-आयस्य कृते पर्याप्तम्, परन्तु यदि भवतः अधिकं आवश्यकता अस्ति, तर्हि भवन्तः कार्यपरिहारं अन्वेष्टुम् अर्हन्ति । क्रिप्टोमुद्राविनिमयस्य कृते एकः रोबोट् भवन्तं ६० निमेषेषु २-३ सहस्राणि लेनदेनं समाप्तुं साहाय्यं करिष्यति। एषः विकासः पूर्वमेव दशसहस्रैः निवेशकैः परीक्षितः अस्ति, तेषु बहवः सन्तुष्टाः अभवन् । कार्यक्रमः घण्टायाः परितः बृहत् परिमाणेन सूचनानां विश्लेषणं कर्तुं, अर्जनं वर्धयितुं च समर्थः भविष्यति।
विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः

क्रिप्टोमुद्राविनिमयस्थाने व्यापारार्थं किं कार्यक्रमः?

व्यापारे व्यापारिकः रोबोट् विशेषमञ्चः इति अवगम्यते, यः स्वस्य कार्यस्य एल्गोरिदम् इत्यस्य उपस्थित्या विशिष्टः भवति । भवान् एतत् ऐड-ऑन् स्वस्य व्यक्तिगत-विनिमय-खातेन सह संयोजयितुं शक्नोति, परन्तु केवलं तदा एव यदा भवान् यस्मिन् साइट्-स्थले कार्यं करोति तत् आधिकारिकतया एपिआइ-प्रदानं करोति । स्वचालितविधाने क्रिप्टोमुद्राव्यापारबॉट् सूचनानां संग्रहणं विश्लेषणं च कृत्वा आदेशान् निर्माति ।

विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः
रोबोट् सूचनानां संग्रहणं विश्लेषणं च कृत्वा आदेशान् निर्माति

टीका! उपर्युक्तं दर्शयति यत् मानकक्रिप्टोमुद्रा-बॉट् मुख्यतया केषु प्रश्नेषु कार्येषु च केन्द्रितः अस्ति। सः प्रस्तावान् निराकर्तुं स्वीकुर्वितुं च शक्नोति – एतत् सर्वं परिस्थित्याश्रितम् अस्ति। व्यवस्था स्वयमेव विश्लेषणं न करोति स्यात्।

एकः प्रोग्रामरः यः एक्शन् एल्गोरिदम् विकसयति सः सामान्यतया रोबोट् इत्यस्य सार्वभौमिकस्य वा विशिष्टस्य वा रणनीत्याः कृते तीक्ष्णं करोति, परन्तु केचन सूक्ष्मताः सन्ति येषां निवारणं कर्तुं न शक्यते यथा, सॉफ्टवेयर केवलं सूचकानाम्, मूल्यानां, चार्ट्स् इत्यादीनां सांख्यिकीनां आधारेण निर्णयं कर्तुं शक्नोति । एतादृशः कार्यक्रमः अद्यापि नूतनसन्धिना सह सम्यक् कार्यं न करोति, यतः सः केवलं निर्धारित-अल्गोरिदम्-अनुसारं एव कार्यं कर्तुं शक्नोति । बोट् इत्यस्य विकासे वा क्रयणे वा एतस्य विषयस्य विचारः महत्त्वपूर्णः अस्ति । बोट् इत्यस्य संचालनस्य सिद्धान्ते निम्नलिखिततत्त्वानि सन्ति ।

  • तकनीकी विश्लेषणम्;
  • कस्यचित् परिदृश्यस्य कार्यान्वयनम्।

केचन जोखिमाः अपि सन्ति । सॉफ्टवेयरं घोटालाकारानाम् मध्ये धावितुं शक्नोति यतोहि तस्य भावनात्मकबोधः, समीक्षात्मकचिन्तनम् नास्ति। यदि कार्यक्रमः आक्रमणकारिभिः सह द्वे द्वे वारं सौदान् करोति तर्हि निवेशकस्य हानिः भविष्यति। रोबोट् सर्वदा आयसञ्चयं कर्तुं न प्रबन्धयति, अतः बोट्-प्रयोगस्य प्रत्येकं मासेन सह आयः वर्धते इति कोऽपि गारण्टीं दातुं न शक्नोति । इदमपि ज्ञातव्यं यत् कार्यक्रमः केवलं तकनीकीविश्लेषणस्य उपयोगं करोति, सः वार्ताम् न पश्यति, यत् बिटकॉइनस्य पतनं उदयं वा अपि प्रभावितं कर्तुं शक्नोति। विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः

रोचक तथ्य ! यदा रेखाः परस्परं पारं कर्तुं प्रबन्धयन्ति तदा कार्यक्रमः एकं संकेतं प्राप्नोति यत् आभासीमुद्रायाः विक्रयणस्य वा क्रयणस्य वा समयः अस्ति इति ।

सूचकरोबोट् तकनीकीविश्लेषणार्थं आदर्शाः सन्ति । ते सूचकात् सूचनां संग्रहयन्ति, तस्य विश्लेषणं कुर्वन्ति, कार्याणि च कुर्वन्ति । सामान्यतया, प्रणाली एकस्मिन् समये पञ्चपर्यन्तं साधनानि उपयुज्यते । गैर-सूचक-बॉट् अपि तान्त्रिक-विश्लेषणं कुर्वन्ति, परन्तु सरल-परिदृश्यैः सह अनन्यतया कार्यं कुर्वन्ति । यथा, यदि ४ घण्टाभ्यः न्यूनेन समये दरः १०% पतति तर्हि मुद्राक्रयणं सम्भवति, न्यूनातिन्यूनं ५% वर्धते चेत् विक्रयणं सम्भवति । स्कैल्पिङ्ग्-बोट्-इत्यनेन उपयोक्तारं लघु-लघु-उतार-चढावानां माध्यमेन अर्जनं कर्तुं शक्यते । पूर्वानुमानार्थं सरलसूचकानाम् विश्लेषणं भवति। यथा, प्रणाली बोलिङ्गर्-पट्टिकासु ध्यानं दातुं शक्नोति । अनुभूताः रोबोट् कतिपयेभ्यः मूल्येभ्यः कार्यं कुर्वन्ति । केवलं तेषां कृते एव प्रणाली क्रिप्ट् क्रेतव्यं वा न वा इति निर्णयं कर्तुं शक्नोति। सूचकाः मानवेन हस्तचलितरूपेण समायोजिताः भवन्ति। मध्यस्थता रोबोट् स्वयमेव लेनदेनं कर्तुं लाभस्य प्रतिशतं वर्धयितुं च शक्नुवन्ति । सॉफ्टवेयर भवन्तं अधिकं अर्जयितुं शक्नोति, यतः सर्वं हस्तचलितरूपेण कर्तुं अतीव कठिनम् अस्ति। विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः

क्रिप्टो आदानप्रदानेषु व्यापारार्थं TOP 20 क्रिप्टो बॉट् यस्य विषये भवन्तः ज्ञातव्यम्

इदानीं भवान् विपण्यां शतशः भिन्नानि बॉट्-इत्येतत् ज्ञातुं शक्नोति ये व्यापारिणः अन्ये च निवेशकाः क्रिप्टोमुद्रा-विपण्ये लाभं वर्धयितुं शक्नुवन्ति । तेषु बहवः सकारात्मकरूपेण स्वयमेव अनुशंसितुं समर्थाः अभवन्, अतः भवान् एतेषु विंशतिषु कस्यापि चयनं कर्तुं शक्नोति यत् कार्यप्रक्रियाः स्वचालितरूपेण भवति तथा च स्वस्य वित्तीयस्थितेः हानिः न भवति

नामः वर्णनम्‌
revenuebot इति निःशुल्कं सॉफ्टवेयरं अनुकूलनं च प्रदाति। भवन्तः स्वकीयां लाभहानिसीमाः निर्धारयितुं शक्नुवन्ति।
क्रिप्टोर्ग इति अन्यः सुप्रसिद्धः क्रिप्टोमुद्रा दलालः। एतेन कार्यक्रमेन भवान् एकत्रैव एकदा एव अनेकविनिमयस्थानेषु व्यापारं कर्तुं शक्नोति ।
३अल्पविरामः एकः तुल्यप्रसिद्धः बॉट् यः एकस्मिन् विण्डोमध्ये मुद्राः विक्रेतुं क्रेतुं च, 24/7 व्यापारं कर्तुं, अन्येषां बॉट्-सेटिंग्स् प्रतिलिपिं कर्तुं च केवलं एकस्मिन् क्लिक् मध्ये कर्तुं शक्नोति।
स्तर बोट स्वचालितविधाने 24/7 लेनदेनस्य शीघ्रं निष्कर्षं प्रदाति, परन्तु वार्तानां विश्लेषणं न करोति।
जिग्नाली एकं तुल्यप्रसिद्धं मेघव्यापारसॉफ्टवेयरं यत् उपयोक्तृभ्यः न केवलं एकं बॉट्, अपितु सर्वथा निःशुल्कं कार्यं कर्तुं सम्पूर्णं मञ्चं अपि प्रदाति।
बोटे व्यापार एतत् एकं तुल्यं लचीलं सॉफ्टवेयरम् अस्ति, यतः एतत् अनेकलोकप्रियरणनीतिषु अनुकूलतां प्राप्नोति । कार्यक्रमः भुक्तः अस्ति, परन्तु भवान् डेमो वर्जनं डाउनलोड् कृत्वा 7 दिवसपर्यन्तं विना किमपि निवेशं परीक्षितुं शक्नोति।
अपित्रदे तत् केवलं तदा एव कार्यं करोति यदा सज्जाः रणनीतयः सन्ति। भवन्तः निश्चितमूल्येन प्रवेशस्तरीयं वा व्यावसायिकस्तरीयं वा बॉट् क्रेतुं शक्नुवन्ति।
ByBit इति इदं लघु, दीर्घं, स्कैल्पिंग् इत्यादिभिः मूलभूतरणनीतिभिः सह कार्यं करोति । एषः कार्यक्रमः प्रतिलिपिधर्मकार्यस्य कृते उपयुक्तः नास्ति ।
FTX इति एकः मेघ-बॉट् यस्य PC मध्ये पूर्व-स्थापनस्य आवश्यकता नास्ति । कार्यक्रमः भुक्तः अस्ति, भवान् आधिकारिकजालस्थले क्रेतुं शक्नोति।
स्तम्भितम् स्वयमेव मुद्रां सस्तेन क्रीणाति ततः अनुकूलदरेण दृश्यते चेत् बहुगुणं महत्तरं विक्रयति।
पायोनेक्स इति 10 तः अधिकानि सर्वथा निःशुल्करोबोट् प्रदाति ये क्रिप्टोमुद्रायां खुदरा-उपार्जनार्थं उपयुक्ताः सन्ति।
क्वाडन्सी उपयोक्तुः इच्छानुसारं सहजतया अनुकूलतां प्राप्नोति, स्वचालितसाधनसमूहं प्रदाति, उन्नतचार्ट्स् दर्शयति तथा च एकदा एव अनेकप्रकारस्य व्यापारं प्रदाति।
बिट्सगैप इदं अन्यत् लोकप्रियं बोट् अस्ति यस्य उपयोगः क्रिप्टो-सम्पत्त्याः प्रबन्धनाय भवति । एतत् निवेशं आरभ्यतुं पूर्वं सेटिंग्स् परीक्षते तथा च PC मध्ये संस्थापनं विना अन्तर्जालद्वारा उपयोक्तुं शक्यते।
मुड्रेक्स इति कार्यक्रमे एकः सहजज्ञानयुक्तः अन्तरफलकः अस्ति, सदैव आयं वर्धयति, जोखिमानां पुरस्काराणां च मध्ये तर्कसंगतं विकल्पं कर्तुं शक्नोति।
coinrule इति पूर्णतया स्वचालितं बॉट् यत् सर्वेषु लोकप्रियेषु आदानप्रदानेषु कार्यं करोति। एतत् वास्तविकसमयसेवा, प्रणालीपरीक्षणं, आँकडासंग्रहणविश्लेषणं च प्रदाति ।
हासऑनलाइन अस्मिन् मञ्चे भवान् एकदा एव १५ बॉट्-सम्बद्धं कर्तुं शक्नोति, येन उपयोक्तुः सम्भाव्य-उपार्जनं वर्धते । रक्षणस्य प्रस्तावितानि साधनानि, बीमा, दैनन्दिनप्रयोगाय ५० सूचकाः।
झींगा अन्यः निःशुल्कः बॉट् यः क्रिप्टो व्यापारं सुलभं करोति। एतेन कार्यप्रदर्शने सुधारः भवति तथा च पोर्टफोलियो इत्यस्य सर्वेषां धनस्य च हानिः न्यूनीकरोति । तेन सह, भवान् लेखन-रणनीतयः अपि कार्यान्वितुं शक्नोति ।
क्रिप्टोहॉपर अस्य बोट् इत्यस्य साहाय्येन एकस्मिन् स्थाने स्वयमेव सर्वाणि खातानि प्रबन्धयितुं, व्यक्तिगततांत्रिकविश्लेषणं कर्तुं, प्रोटोकॉलं सुरक्षितं कर्तुं च शक्यते ।
व्यापारसन्त इदं एकं निःशुल्कं व्यावहारिकं च बॉट् अस्ति यत् उपयोक्तारं प्रायः कोऽपि जोखिमं विना क्रिप्टो इत्यनेन सह कार्यं कर्तुं, उचितं रणनीतिं चयनं कर्तुं तथा च खाते धनस्य तत्कालं निष्कासनार्थं निश्चितां राशिं निर्धारयितुं शक्नोति।
NapBots इति लघुदीर्घव्यापाराणां कृते उपयुक्तः, चौबीसोघण्टासमर्थनस्य गारण्टीं ददाति, कार्यक्रमेन सह PC इत्यत्र पूर्वस्थापितानां टेम्पलेट्-समूहानां विशालं चयनं प्रदाति

विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः
RevenueBot
एतेषां प्रत्येकस्य कार्यक्रमस्य विषये भवान् विकासकानां आधिकारिकजालस्थले अधिकं ज्ञातुं शक्नोति। सेवानां मूल्यं संस्थापनस्य पद्धतिः च, अग्रे कार्यान्वयनम् भिन्नं भवितुम् अर्हति, यतः एतत् सर्वं एतानि एल्गोरिदम् निर्मितवन्तः प्रोग्रामरः किं सम्यक् प्रस्तावन्ति इति विषये निर्भरं भवति विपण्यां शास्त्रीयस्य लेखकस्य च व्यापाररणनीतिषु तत्क्षणं उपयुक्ताः सार्वभौमिकविकल्पाः न सन्ति, यतः भवद्भिः प्रथमं सम्यक् अवगन्तुं आवश्यकं यत् कार्यक्रमः कथं संचालितः भविष्यति।

क्रिप्टोबॉट्स् इत्यस्य लाभाः हानिश्च

अवश्यं, क्रिप्टोमुद्राविनिमयस्य व्यापारार्थं रोबोट् व्यापारिणः 100% प्रतिस्थापयितुं न शक्नुवन्ति, परन्तु एषः उत्तमः सहायकः अस्ति यः अधिकांशं कार्यप्रक्रियाः स्वचालितं कर्तुं शक्नोति।

लाभाः दोषाः
उत्तमं मापनीयता लाभस्य ५०% भागं गृह्णाति
उच्चस्तरीय सॉफ्टवेयर सटीकता तत्र दुष्परिणामाः जोखिमाः सन्ति
लेनदेन का स्वचालित समापन प्रोग्रामर द्वारा विकसितस्य बोट् इत्यस्य उपयोगाय भवद्भिः आयोगः दातव्यः भविष्यति
भावात्मकः दबावः नास्ति रणनीतिः बहूनां हानिव्यापाराणां सह कार्यं त्यजति
प्रायः महतीं सौदान् त्यक्तुं संभावना नास्ति कार्यरत रोबोट का न्यूनतम प्रतिशत
नियमित निष्क्रिय आय प्राप्त करना वार्तानां, विपण्यप्रवृत्तीनां च मूल्याङ्कनं नास्ति
लेनदेन एवं बाजार विश्लेषण पर व्ययित न्यूनतम समय एल्गोरिदम् परीक्षितुं बहुकालं भवति

कार्यक्रमस्य प्रत्येकं सम्भाव्यप्रयोक्तुः स्वयमेव निर्णयं कर्तव्यं यत् बोट् तस्मै अनुकूलः अस्ति वा स्वचालनं विना कर्तुं श्रेयस्करम् यथा अतिदेयता न भवति। सर्वेषां कृते एकं सार्वत्रिकं उत्तरं नास्ति। भवद्भिः विपण्यस्य, स्वकीयानां आवश्यकतानां विश्लेषणं करणीयम्, यत् कः विकल्पः अधिकः लाभप्रदः भविष्यति इति अवगन्तुं शक्यते ।

रोबोट् इत्यस्य उपयोगः कथं भवति : विशेषज्ञेभ्यः युक्तयः

भवान् स्वयमेव क्रिप्टोमुद्राविनिमयार्थं व्यापारिकं रोबोट् निर्मातुम् अर्हति अथवा सज्जं क्रेतुं शक्नोति। आरम्भकानां कृते अपि विपण्यां निःशुल्कविकल्पाः सन्ति । निम्नलिखित एल्गोरिदम् के अनुसार आदान-प्रदान पर कार्यक्रम कार्यान्वित किये जाते हैं:
विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः महत्वपूर्ण! यदि अनुभवः नास्ति तर्हि विशेषज्ञेन सह सम्पर्कः करणीयः इति श्रेयस्करम्। बोट् चयनं कुर्वन् भवद्भिः विचारणीयम् :

  • प्रतिज्ञात प्रत्यागमन;
  • निक्षेप संरक्षण प्रणाली;
  • सल्लाहकार लागत;
  • तरलता प्रदाता;
  • सेटिंग्स् कार्यक्षमता;
  • विकासकः प्रतिज्ञायते।

उपयोक्ता रोबोट् घण्टायाः परितः कार्यं कर्तुं वा केवलं कतिपयानि घण्टानि वा कार्यं कर्तुं सेट् कर्तुं शक्नोति – एतत् सर्वं तस्मिन् निर्भरं भवति यत् सः किं कार्यक्षमतां प्राप्तुम् इच्छति। बोट् स्वयमेव लेनदेनं समाप्तं करोति, धनं स्थानान्तरयति। भवद्भिः केवलं कतिपयेषु क्लिक्-मात्रेषु स्वस्य विनिमय-खातेन सह संयोजितव्यम् । क्रिप्टोमुद्राविनिमयस्य व्यापारार्थं बोट्: पक्षपातः, क्रिप्टोमुद्रायां बॉट् द्वारा व्यापारस्य विशेषताः: https://youtu.be/og-IrKFstC4

क्रिप्टोमुद्रा विनिमयार्थं रोबोट् कथं संस्थापयितव्यम्

प्रथमं भवद्भिः व्यापारस्य भाषा ज्ञातव्यम्। केचन बोट् सार्वत्रिकाः सन्ति, अन्ये तु केवलं डम्प, पम्प अथवा सुधारस्य उपयोगं कुर्वन्ति । सामान्यतः आरम्भकाः अपि एतानि सर्वाणि पदानि जानन्ति अतः समीचीनविकल्पस्य चयनार्थं बहुकालं न भवितव्यम् । यदा भवन्तः बॉट् विषये निर्णयं कुर्वन्ति तदा भवन्तः तत् क्रीत्वा PC मध्ये संस्थापयितुं शक्नुवन्ति, अथवा भवन्तः यत्र कार्यं कुर्वन्ति तत्र एक्सचेंजस्य खातेन सह निःशुल्कं ऑनलाइन संयोजयितुं शक्नुवन्ति। अग्रिमः सोपानः cryptoorg व्यापारिक-बॉट्-स्थापनम् अस्ति ।
विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः स्क्रीनशॉट् दर्शयति यत् भवन्तः पूर्वस्थापितं प्रोग्राम् उपयुज्य स्वचालितव्यापारं कथं स्थापयितुं शक्नुवन्ति। ऑनलाइन-बॉट्-इत्येतत् प्रायः तस्मिन् एव सिद्धान्ते कार्यं कुर्वन्ति । प्रथमं सर्वाणि कार्याणि पूर्णतया अन्वेष्टुम् अनुशंसितम् । द्रष्टुं योग्यम् : १.

  • डीसीए स्तर;
  • आदेशानां जालम्;
  • stop loss;
  • लाभं गृह्णाति;
  • सोम ।

एते महत्त्वपूर्णाः मापदण्डाः सन्ति येषां सम्पादनं भवान् आवश्यके सति कर्तुं शक्नोति । अधिककार्यक्षमतायुक्ताः सशुल्कबॉट् उन्नतविशेषताः प्रददति । एतत् तथ्यं ध्यानं दातुं महत्त्वपूर्णं यत् कोऽपि सॉफ्टवेयरः विपण्यस्थितेः मौलिकविश्लेषणं न शिक्षते। सर्वं केवलं सतहीरूपेण एव भवति, यतः कार्यक्रमः तकनीकीमापदण्डेषु केन्द्रितः भवति ।

विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः
HAAS Bot
भवन्तः तरङ्गं, तकनीकीविश्लेषणं, स्कैल्पिंगं च स्थापयितुं शक्नुवन्ति, परन्तु केवलं तेषु प्रत्येकं पृथक् पृथक्, यतः सशुल्क-बॉट्-मध्ये अपि संयोजनम् त्रयः अपि विकल्पाः अस्वीकार्याः सन्ति . सामान्यतया उपयोक्तारः तान्त्रिकविश्लेषणं कुर्वन्ति यतोहि एतत् द्रुततमं सटीकतमं च भवति । एतत् कर्तुं भवद्भिः केवलं सूचकानाम्, साधनानां च सङ्ख्यायाः उपयोगः करणीयः । सामान्यतः, एषा प्रक्रिया पूर्णतया स्वचालिता भवति ।
विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः सॉफ्टवेयर न्यूनतमं जोखिमं आनेतुं भवद्भिः उद्धरणानाम् अनुकरणं चालयितुं आवश्यकं भवति तथा च अवगन्तुं आवश्यकं यत् बोट् भिन्न-भिन्न-अवधिषु कथं प्रतिक्रियां करिष्यति इति। एतादृशी प्रक्रिया प्रायः “इतिहासः” इति उच्यते । परीक्षणस्य अन्यत् रूपान्तरं “Demo account” अस्ति । मुद्रा वास्तविकी न भविष्यति, उपयोक्ता केवलं पश्यति यत् तस्य पसन्दस्य बोट् अन्ते कथं कार्यं करोति । यदि व्यापारी कार्यक्रमं विनिमयेन सह स्वस्य खाते च संयोजयति तर्हि एतानि सर्वाणि कार्यक्षमतानि व्यक्तिगतलेखे प्रदत्तानि भविष्यन्ति। सिमुलेशन मोड मासद्वयात् अधिकं कार्यं न करोति। तदनन्तरं, भवन्तः वास्तविकसौदान् कर्तुं वा अन्यं बोट् अन्वेष्टुं वा आवश्यकं भविष्यति यदि एतत् न उपयुक्तम् अस्ति। विनिमयस्थाने क्रिप्टोमुद्राव्यापारार्थं रोबोट् कथं चयनीयम् तथा च तस्य उपयोगः कथं करणीयः प्रत्येकं नौसिखिया निवेशकः लाभप्रदव्यापारसॉफ्टवेयरस्य स्वप्नं पश्यति। तस्य निर्माणार्थं भवद्भिः क्रियासमूहः कर्तव्यः, तेषु एकं क्रिप्टोमुद्राविनिमयबॉट् इत्यस्य परिचयः अस्ति । निवेशकस्य कृते लाभप्रदः अस्ति वा इति अवलम्ब्य स्वयमेव लेनदेनं समाप्तं करिष्यति वा अङ्गीकुर्वति वा। उपयोक्ता प्रक्रियां स्वचालितं कर्तुं समर्थः भविष्यति, एतत् च महत् प्लस् अस्ति, यतः एतेन प्रकारेण सः स्वव्यापारे न्यूनं समयं व्यययिष्यति । बोट् गतिः, सटीकता, मापनीयता, लाभवृद्धिः इत्यादीनि विशेषतानि प्रदास्यति ।

info
Rate author
Add a comment