व्यापारे बिल विलियम्स इत्यनेन एलिगेटर् सूचकः, तस्य उपयोगः कथं करणीयः, कथं कार्यं करोति, व्यापाररणनीतिः, चार्टे कथं दृश्यते इति।
बिल विलियम्स इत्यनेन एलिगेटर् सूचकः किम् अस्ति तथा च अर्थः किम्, गणनासूत्रम्
एतत् सूचकं व्यापाररणनीत्याः आधाररूपेण उपयोक्तुं शक्यते । अस्य आविष्कारः प्रसिद्धेन व्यापारिणा बिल् विलियम्स इत्यनेन कृतः । अस्य त्रयः रेखाः सन्ति, येषां व्यवहारात् चार्टस्य विभिन्नेषु भागेषु तस्य नाम प्राप्तम् । शान्तविपण्ये ते परस्परं पार्श्वे स्थिताः भवन्ति, परन्तु यदा प्रवृत्तिः भवति तदा दूरं वर्धते, यत् केनचित् प्रकारेण सदृशं भवति यत् नाविकः कथं मुखं उद्घाटयति, भोजनस्य सज्जतां करोति तस्य प्रत्येकं पङ्क्तिः एकं नाम प्राप्तवान् यत् अस्याः बिम्बेन सह सम्बद्धम् अस्ति ।
- मन्दतमः प्रायः नीलवर्णः भवति । अत्र गणनायां १३ पट्टिकानां कृते दत्तांशः गृह्यते । ततः एतत् वक्रं ८ दण्डैः अग्रे स्थानान्तरितम् अस्ति ।
- औसतं ८ पट्टिकासु आँकडानां गणनां करोति । इदं ५ बार अग्रे स्थानान्तरितम् अस्ति । एषा रेखा रक्तवर्णेन चिह्निता अस्ति ।
- द्रुततमं गतिमानं औसतं हरितं भवति । अस्य अवधिः ५ अस्ति तथा च अस्य शिफ्टः ३ अस्ति ।
मन्दसरासरी “अलिगेटर जॉ” इति उच्यते । प्रवृत्तेः दिशं सूचयति । तत् ज्ञात्वा व्यापारी व्यापारप्रवेशबिन्दून् प्राप्तुं महत्त्वपूर्णं फ़िल्टरं प्राप्तुं शक्नोति। मध्यम (“अलिगेटरस्य दन्ताः”) तथा द्रुतम् (“अलिगेटरस्य ओष्ठानि”) अल्पकालीनस्थितेः विशेषताः दर्शयन्ति ये भवन्तं व्यापारे प्रवेशे समीचीननिर्णयं कर्तुं साहाय्यं करिष्यन्ति।
दृश्यानि निर्माणं च, तथैव चार्टे मान्यता
सूचके भिन्न-भिन्न अवधि-पाली-युक्तानि त्रीणि चल-सरासरी-पदार्थानि सन्ति । तेषु मन्दतमः व्यापारिणं उद्धरणस्य गतिविषये मुख्यप्रवृत्तिं दर्शयिष्यति। मध्यवर्ती तथा द्रुतरेखाः भवन्तं लाभप्रदं व्यापारप्रवेशबिन्दुं ज्ञातुं साहाय्यं करिष्यन्ति। बहवः जनाः मानकसेटिंग्स् सह एतत् सूचकं उपयुञ्जते । अस्मिन् रूपेण वर्षेषु तस्य प्रभावशीलता दर्शिता अस्ति । परन्तु अनुभविनो व्यापारिणः एतादृशान् मापदण्डान् चिन्वितुं शक्नुवन्ति ये प्रयुक्तानां यन्त्राणां कृते अधिकं अनुकूलतां प्राप्नुयुः । सेटअपं कुर्वन् ते भिन्नप्रकारस्य औसतस्य उपयोगं कर्तुं शक्नुवन्ति । संसाधनार्थं न केवलं शलाकानां औसतमूल्यानि, अपितु तेषां अन्ये केचन लक्षणानि अपि उपयोक्तुं शक्यन्ते ।
बिल विलियम्स एलिगेटर का उपयोग कैसे करें, सेटअप, ट्रेडिंग रणनीतियाँ
यथा भवन्तः जानन्ति, विपण्यं भिन्न-भिन्न-चरणयोः भवितुम् अर्हति । एवं सति न केवलं प्रवृत्तेः उपस्थितिः अभावः वा, अपितु तस्याः विकासस्य अवस्थायाः अपि गणना आवश्यकी भवति । Alligator इत्यस्य उपयोगेन निम्नलिखितपरिस्थितयः भेदयितुं शक्यन्ते ।
- यदा विपण्यं समतलस्थितौ भवति , तदा प्रश्ने सूचकं प्रविशन्ति वक्राणि परस्परं समीपे एव स्थितानि भवन्ति । अस्मिन् समये प्रयुक्तेषु प्रत्येकं औसतेन सह लक्ष्यमाणाः परिवर्तनाः न सन्ति । अस्मिन् समये भवन्तः लाभप्रदं सौदान् प्रविष्टुं न गणनीयम् ।
- मध्यमाः विचलनं कर्तुं आरभन्ते . सर्वप्रथमं द्रुत-मध्य-रेखायोः मध्ये अन्तरं वर्धमानम् अस्ति । मन्दः किञ्चित् पश्चात् प्रतिक्रियां कर्तुं आरभते। तदनन्तरं एव भवता प्रतिक्रिया न कर्तव्या। एषा व्यापारशैली केवलं तेषां कृते उपयुक्ता अस्ति येषां उच्चजोखिमव्यापारः रोचते। शेषस्य कृते यावत् अधिकं पुष्टिः न प्राप्यते तावत् प्रतीक्षितुं अधिकं लाभप्रदं भवति। यदि मगरः उद्घाट्यते, तर्हि एषः वर्धमानस्य प्रवृत्तेः सम्भाव्यं आरम्भं सूचयति, यदि अधः उद्घाट्यते, तर्हि वयं क्षीणप्रवृत्तेः विषये वदामः ।
- त्रयः अपि पङ्क्तयः लक्ष्यमाणरूपेण विचलन्ति | अस्मिन् समये वयं आत्मविश्वासयुक्तस्य आन्दोलनस्य उपस्थितेः विषये वक्तुं शक्नुमः । अधुना प्रबलप्रवृत्तेः दिशेन सह व्यापारं प्रविष्टुं उत्तमः समयः अस्ति। भविष्ये मूल्यगतिदिशा निरन्तरं भविष्यति इति अपेक्षा अस्ति।
- प्रवृत्तेः अन्तिमः चरणः तदा भवति यदा सा गतिं नष्टुं आरभते | अस्मिन् समये औसताः क्रमेण समीपं गन्तुं आरभन्ते, परस्परं च संलग्नाः भवन्ति ।
कदा प्रयोगः, केषु यन्त्रेषु, विपरीतम् च कदा न प्रयोक्तव्यः
प्रवृत्तिम् अनुसृत्य व्यापारेषु प्रवेशार्थं एलिगेटर् सूचकः उपयोगाय लाभप्रदः अस्ति। यस्मिन् काले पार्श्वप्रवृत्तिः भवति तस्मिन् काले तस्य प्रयोगः अप्रभावी भविष्यति । कस्यचित् यन्त्रेण सह कार्यं कुर्वन् व्यापारिणः शास्त्रीयमापदण्डसमूहस्य उपयोगं कर्तुं न प्रयोजनम् । सः तान् परिवर्तयितुं शक्नोति यथा उद्धरणचार्टस्य विशिष्टतां गृहीतुं शक्नोति। महत्त्वपूर्णं यत् यदा एषः सूचकः अन्यैः सह उपयुज्यते तदा तस्य प्रभावशीलता बहु अधिका भविष्यति । एतादृशं एकं उदाहरणं RSI इत्यनेन सह Alligator इत्यस्य उपयोगः अस्ति
|
स्टोचैस्टिक . https://articles.opexflow.com/analysis-methods-and-tools/stochastic-oscillator.htm बिल विलियम्स द्वारा मगरमच्छ सूचक – उपयोग कैसे करें, व्यापार रणनीति: https://youtu.be/PQna5hLgurs
पक्ष एवं विपक्ष
एलिगेटर् सूचकस्य एकः महत्त्वपूर्णः लाभः अस्ति तस्य स्थिरता । व्यापारव्यवस्थायाः निर्माणकाले तस्याः उपयोगः विविधप्रयोजनानां कृते कर्तुं शक्यते, यस्मिन् प्रवृत्तेः उपस्थितिः, बलं च निर्धारयितुं, तथैव व्यापारस्य प्रवेशनिर्गमस्थानानां चयनं च अन्तर्भवति एषः सूचकः ट्रेण्डिंग् मूवमेंट्स् इत्यत्र सम्यक् कार्यं करोति । अन्यैः सह प्रयोगः कृतः चेत् तस्य प्रभावशीलता वर्धयितुं शक्यते । एतेन व्यवहारस्य सफलप्रयोगस्य सम्भावना वर्धते । अस्य सूचकस्य उपयोगः शास्त्रीयसंस्करणे अपि च व्यापारिणा कृते समायोजनैः सह सम्भवः । अनुप्रयोगस्य प्रभावशीलता तस्मिन् अवलम्बते यत् सेटिंग्स् कियत् विचारपूर्वकं परिवर्तिताः आसन्। एलिगेटर् इत्यस्य सरलः अवगम्यते च उपयोगतर्कः अस्ति । न केवलं अनुभविनां व्यापारिणां कृते, अपितु आरम्भकानां कृते अपि उपयुक्तम् अस्ति । एलिगेटर् इत्यस्य हानिः चार्ट् मध्ये पार्श्वप्रवृत्तेः उपस्थितौ तस्य अक्षमता अस्ति ।
विभिन्न टर्मिनलों में अनुप्रयोग
विचारितः सूचकः प्रायः सर्वेषां सामान्यतमानां टर्मिनलानां कृते मानकेषु अन्यतमः भवति । चार्ट् मध्ये तस्य संस्थापनस्य प्रक्रिया उदाहरणरूपेण Metatrader प्रोग्राम् इत्यस्य उपयोगेन विचारयितुं शक्यते । एतत् कर्तुं भवद्भिः निम्नलिखितम् कर्तव्यम् ।
- प्रथमं भवद्भिः तत् यन्त्रं चयनीयं यत् भवन्तः प्रश्ने सूचकेन सह कार्यं कर्तुं योजनां कुर्वन्ति ।
- ततः, मुख्यमेनू मध्ये, यत् स्क्रीनस्य उपरि स्थितम् अस्ति, “Insert” इति विभागं चिनोतु ।
- उपमेनूतः “Indicators” इति चिनोतु । ततः, यत् सूची उद्घाट्यते, तस्मिन् “Bill Williams” इति पङ्क्तिं नुदन्तु ।
- इदानीं भवद्भिः “Alligator” इति रेखायां क्लिक् कर्तव्यम् ।
एतेन विकल्पविण्डो उद्घाट्यते । अत्र त्रीणि ट्याब्स् सन्ति। तेषु प्रथमे “Parameters” विन्यासार्थं दत्तांशं सूचयति । अत्र भवन्तः प्रयुक्तानां प्रत्येकमध्यरेखायाः कृते समुचितानि मापदण्डानि निर्दिष्टुं शक्नुवन्ति ।
- तेषां कृते चार्ट-शिफ्टस्य अवधिं परिमाणं च सूचयन्तु ।
- भवन्तः दत्तांशस्य औसतं कथं करणीयम् इति चिन्वितुं शक्नुवन्ति । अस्य कृते चत्वारः विकल्पाः उपलभ्यन्ते : सरलः औसतः, घातीयः, रेखीयभारितः, अथवा स्मूथः ।
- यद्यपि शास्त्रीयसंस्करणे कार्यं पट्टिकानां औसतमूल्यानां सह क्रियते तथापि व्यापारिणे तेषां अन्यलक्षणानाम् अपि चयनस्य अवसरः दीयते
- बारस्य उच्चनिम्नयोः योगं २ (मध्यममूल्यम् अपि उच्यते) इत्यनेन विभज्य प्राप्तं औसतमूल्यम् ।
- उद्घाटन मूल्य।
- समापन मूल्य।
- अधिकतम मान।
- न्यूनतम मान।
- विशिष्टमूल्यं यथा गण्यते । प्रथमं भवद्भिः न्यूनतमेन अधिकतमेन च समापनमूल्यं योजयितुं आवश्यकम्। तदनन्तर परिणाम को 3 से विभाजित करें।
- भारितमूल्यं गणयितुं न्यूनतमं अधिकतमं च मूल्यं योजयन्तु, समापनमूल्यं च द्विवारं योजयन्तु । परिणामः ४ इत्यनेन विभक्तः भवति ।
“Colors” ट्याब् मध्ये, भवान् प्रत्येकपङ्क्तेरपि किं प्रकारं वर्णं च उपयुज्यते इति चिन्वितुं शक्नोति । अत्र व्यापारी यदि सूचकस्य स्वरूपं परिवर्तयितुम् इच्छति तर्हि सेटिङ्ग्स् कर्तुं शक्नोति । “Display” ट्याब् सूचयति यत् कस्मिन् समये चार्ट् प्रदर्शितव्यम् । एतदर्थं पक्षिणः समुचितरेखासु स्थापयितव्याः ।