Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयः

Методы и инструменты анализа

Parabolic sar क्या है, इसका प्रयोग कैसे करें, सेटिंग्स, सूत्र, व्यापार रणनीतियाँ।विनिमयव्यापारे प्रतिभागिनः, विशेषतः व्यावसायिकविशेषज्ञाः अथवा पूर्वमेव अनुभविनो व्यापारिणः, वित्तीयमञ्चे प्रवेशार्थं समीचीनानि विजयीनि च बिन्दूनि अन्वेष्टुं कुशलाः सन्ति। परन्तु कदा कुत्र च पदात् निर्गन्तुं भवति इति प्रश्नः प्रायः विपण्यप्रवेशस्य विषयात् बहु कठिनः भवति । अस्मिन् सन्दर्भे एकः उत्तमः सहायकः विकल्पः मूल्यं समयं च सूचयति इति तान्त्रिकसाधनं भवितुम् अर्हति तथा च परवलयिकप्रणाली इति उच्यते । साधनं तस्य प्रारूपस्य कारणात् तत् इति उच्यते – वक्रं परवलयस्य अथवा वक्रसीधीरेखायाः सदृशं भवति, यस्य वर्णनं स्टॉकव्यापारी वेल्स वाइल्डर इत्यनेन स्वस्य कार्ये “New Concepts in Technical Trading Systems” इति कृतम् लेखकः स्वकार्य्ये विनिमयव्यापारप्रक्रियायां प्रयुक्तायाः अत्यन्तं परवलयात्मकप्रणाल्याः विषये वदति, अन्येषां विकल्पानां च विषये वदति ये वित्तीयविपण्यस्य तान्त्रिकविश्लेषणस्य आधारं भवन्ति
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयः

Contents
  1. परवलयिक सर तकनीकी सूचक: यन्त्रं किम्, तस्य अर्थः किम् अस्ति तथा च तस्य उपयोगाय एल्गोरिदमस्य सूत्रं किम्
  2. परवलयिक सर कैसे कार्य करता है
  3. परवलयिक प्रणाली तकनीकी सूचक का उपयोग करने का सूत्र
  4. भवतः व्यापारप्रक्रियायां Parabolic SAR इत्यस्य उपयोगः कथं भवति: SAR-आधारितव्यापारव्यवस्थापनं रणनीतयः च
  5. स्टॉक ट्रेडिंग एवं वित्तीय आलाप में परवलयिक प्रणाली का उपयोग कैसे करें
  6. स्टॉक एक्सचेंज इत्यत्र व्यापारार्थं Parabolic SAR प्रणालीं स्थापयितुं
  7. Parabolic SAR प्रणाल्याम् आधारितं व्यापारप्रणाली: कदा साधनस्य उपयोगः कर्तव्यः
  8. परवलयिक प्रणाली के लाभ एवं हानि
  9. विभिन्न टर्मिनलों में Parabolic SAR का प्रयोग
  10. MetaTrader5 व्यापार टर्मिनल में Parabolic SAR तकनीकी उपकरण का व्यावहारिक उपयोग
  11. दलालों के व्यापार तल पर एक तकनीकी उपकरण का प्रयोग करना

परवलयिक सर तकनीकी सूचक: यन्त्रं किम्, तस्य अर्थः किम् अस्ति तथा च तस्य उपयोगाय एल्गोरिदमस्य सूत्रं किम्

मूल्यमॉड्यूलं समयावधिं च सूचयति परवलयिकप्रणाल्याः भागः अस्ति इति उपकरणस्य प्रथमवारं विनिमयप्रतिभागिना “तकनीकीव्यापारप्रणालीषु नवीनसंकल्पनाः” – वेल्स वाइल्डर इति ग्रन्थे व्यावहारिकप्रकाशनानां लेखकेन च उल्लेखः कृतः २० शताब्द्याः ७० तमस्य दशकस्य अन्ते । अस्य साधनस्य अर्थः अस्ति यत् प्रवृत्तिः परिवर्तते तदा अवधिं चिन्तयितुं, एकं तत्त्वं पिधाय विपरीतम् उद्घाटयितुं । परवलयिकप्रणाल्याः निर्माता तत्क्षणमेव द्वौ समस्यां बन्दं करोति ये अधिकांशव्यापारतलयोः कृते प्रासंगिकाः सन्ति, ये प्रवृत्तिना चालिताः सन्ति: विलम्बेन विपण्यनिर्गमनसंकेताः तथा च समयं स्थगितबिन्दुपरिचयार्थं तत्त्वरूपेण विचारयितुं असमर्थता। परवलयिक सर इत्यनेन एतेषां दोषाणां समाधानं भवति यत् व्यापारस्थानस्य आरम्भस्य अनन्तरं रोबोट्, निश्चितकालस्य समाप्तेः सह, व्याप्तिम् न्यूनीकरोति,
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयः

परवलयिक सर कैसे कार्य करता है

मूल्यमॉड्यूलस्य ग्राफिकप्रतिबिम्बे प्रत्यक्षतया तकनीकीयन्त्रं चिह्नितं भवति। तस्य कार्यं क्रमेण न्यूनतां गच्छन्तीनां चलसरासरीरेखानां समुच्चये आधारितम् अस्ति । यदा कदापि मूल्यमॉड्यूलः नूतनप्रवृत्तेः निर्माणकाले मूल्यस्य शीर्षस्थानं प्राप्नोति तदा
चलसरासरीरेखाः स्वयमेव लघुः भवन्ति ।

त्वरणकारकस्य न्यूनतमं मूल्यं, 0.02 इत्यस्य बराबरं, प्रतिदिनं समानराशिना वर्धते तथा च यदि मूल्यमॉड्यूल वर्तमानप्रवृत्तिं प्रति गच्छति तर्हि अधिकतममूल्यानि अतिक्रमयति।

परवलयिक प्रणाली तकनीकी सूचक का उपयोग करने का सूत्र

तान्त्रिकसूचकस्य उपयोगाय द्वौ सूत्रौ स्तः – १.

  1. दीर्घव्यापाराणां कृते : १.

सर (i) = सार (i – 1) + त्वरण * (उच्च (i – 1) – सार (i – 1));

  1. लघुव्यापाराणां कृते : १.

सर (i) = सर (i – 1) + त्वरण * (नीच (i – 1) – सर (i – 1)). संकेतनं विचार्यताम् – १.

  • SAR (I – 1) – उद्धरण चार्ट के पूर्व तत्व पर साधन का मूल्य, जो एक निश्चित समय अवधि में मूल्य मॉड्यूल की गति को प्रदर्शित करता है;
  • ACCELERATION – त्वरण का तत्व;
  • HIGH (I – 1) – गतसमयसीमायाः मूल्यमॉड्यूलस्य अधिकतममूल्यं;
  • LOW (I – 1) – गतसमयसीमायाः मूल्यमॉड्यूलस्य न्यूनतमं मूल्यम्।

यदि उद्धरणचार्टस्य वर्तमानतत्त्वस्य मूल्यमॉड्यूलः उपभोक्तृबाजारे पूर्वस्मात् अधिकः भवति तर्हि एकस्य तकनीकीयन्त्रस्य मूल्यं वर्धते, तत् अपि विपरीतदिशि कार्यं करोति। तदतिरिक्तं त्वरणतत्त्वं दुगुणं भवति, यत् परवलयिकप्रणालीं मूल्यमॉड्यूलानि च एकत्र समीपं आनयति । सरलतया वक्तुं शक्यते यत् मूल्यमॉड्यूलस्य वृद्धेः वा पतनस्य वा दरः यथा अधिकः भवति तथा निरीक्षितस्य तकनीकीयन्त्रस्य गतिस्य दरः अधिकः भवति तकनीकीसूचकः वर्तमानप्रवृत्तेः अनुसरणं करोति यावत् सः मृतबिन्दुं भङ्गं कृत्वा दिशां परिवर्तयति। इदं निष्पद्यते यत् सूचकः विवृतं भवति, एतेन प्रवृत्तेः अन्तः विषयसम्बद्धाः अन्ये च कारकाः द्वौ अपि सूचयितुं शक्नुवन्ति।

Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयः

भवतः व्यापारप्रक्रियायां Parabolic SAR इत्यस्य उपयोगः कथं भवति: SAR-आधारितव्यापारव्यवस्थापनं रणनीतयः च

स्टॉक ट्रेडिंग एवं वित्तीय आलाप में परवलयिक प्रणाली का उपयोग कैसे करें

परवलयिकतन्त्रस्य सारः मोक्षबिन्दून् निर्धारयितुं भवति । तथापि एतस्य साधनस्य उपयोगः एतत् एव न भवति । व्यापारप्रक्रियायां PSAR इत्यस्य प्रयोगः भिन्नभिन्नरूपेण भवति । एतानि कतिचन युक्तयः अवलोकयामः।
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयःप्रथमं तथा सर्वाधिकं तार्किकं PSAR परवलयिकप्रणाल्याः स्थानानि चित्रात्मकप्रतिबिम्बस्य सापेक्षतया विपरीतपक्षे परिवर्तयितुं भवति । एतत् कारकं विपण्यविपर्ययस्य पुष्टिं करोति।

टीका! एते संकेताः, नियमतः, प्रबलविलम्बेन आगच्छन्ति, अतः ते अत्यन्तं अस्थायीसूचकाः न सन्ति, भवद्भिः पूर्णतया विश्वासः न कर्तव्यः, तेषु उत्तरदायित्वं च न स्थापयितव्यम्। व्यापारिणः प्रायः व्यापार टर्मिनल् छानने एतादृशं संकेतं तत्त्वरूपेण उपयुञ्जते ।

यस्मिन् अवधिः मूल्यमॉड्यूलः स्पष्टतया परिभाषितदिशां विना दिशां निश्चितपरिधिषु धारयति, तस्मिन् अवधिः, एतत् साधनं कार्यं न करिष्यति – यदा सशर्ताः “फ्रेम्स्” पारिताः भवन्ति, तदा परवलयिकः केचन सूचनाः जनयति, परन्तु तेषां दीर्घकालीनप्रसारणस्य कारणात्, ते कुर्वन्ति न किमपि अर्थं करोति। परवलयिकव्यवस्थायाः तत्त्वानां स्थानेन इदानीं वित्तीयविपण्यं यस्मिन् अवस्थायां वर्तते तत् अवगन्तुं शक्यते । नियमतः, प्रवृत्तिः ३ स्तरं अतिक्रमयति – आरम्भः, यदा मागः अधुना एव उद्भवितुं आरभते, मुख्यस्तरः, यदा मूल्यमॉड्यूलः सक्रियगतिः भवति, अन्तिमः च, यत्र वृद्धि / न्यूनतायाः दरः न्यूनः भवति
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयःअतः यथा वयं पूर्वं उक्तवन्तः, संकेताः छानकरूपेण उपयोक्तुं शक्यन्ते । यथा – यदि एकस्मात् बिन्दुतः अन्यस्मिन् बिन्दुपर्यन्तं मार्गः अधिकतममूल्यं प्राप्तवान् अस्ति तर्हि क्षणेन विपण्यं प्रवृत्तिस्य मुख्यपदे अस्ति तथा च तस्मिन् प्रवेशः व्यर्थः भवति

  • तत्त्वैः सह गच्छन् अपि परवलयिकव्यवस्थायाः उपयोगः कर्तुं शक्यते; चार्टे एकं तकनीकीसूचकं आकर्षयन् गतिशीलसमर्थन/प्रतिरोधरूपेण कार्यं करोति, भवान् तेषां कृते हानिः स्थगयितुं आदेशं निर्गन्तुं शक्नोति;
  • also, उपकरणस्य उपयोगः मार्गदर्शकरूपेण विपण्यक्षेत्रस्य प्रवेशद्वारे एकं विरामस्थानं स्थापयितुं शक्यते; सूचकबिन्दुओं के पीछे एक रक्षात्मक स्टॉप लॉस स्थित होता है।

प्रवृत्तिः समाप्तिसमीपे एव भवति, चित्रात्मकप्रतिबिम्बः PSAR बिन्दवः च परस्परं दूरीम् न्यूनीकरोति, अस्मिन् क्षणे भवान् स्थानं बन्दं कर्तुं शक्नोति । परवलयिक SAR सूचक: उपयोग कैसे करें, रणनीति, सेटिंग्स – https://youtu.be/_dAyaTmi0dI

स्टॉक एक्सचेंज इत्यत्र व्यापारार्थं Parabolic SAR प्रणालीं स्थापयितुं

एकं तकनीकीसूचकं स्थापयितुं त्वरणतत्त्वस्य कृते चरणं अधिकतममूल्यं च चयनं भवति । प्रणाली स्वयमेव एतानि मूल्यानि क्रमशः 0.02 तथा 0.2 इति सेट् करोति । यदि विनिमयव्यापारी मापदण्डान् परिवर्तयति तर्हि SAR मूल्यमॉड्यूलः ग्राफिकप्रतिबिम्बस्य समीपे एव भविष्यति तथा च उतार-चढावस्य प्रति अधिकं संवेदनशीलः भविष्यति।

Parabolic SAR प्रणाल्याम् आधारितं व्यापारप्रणाली: कदा साधनस्य उपयोगः कर्तव्यः

यदा मूल्यमॉड्यूलस्य सापेक्षतया तकनीकीयन्त्रस्य स्थापनं परिवर्तते तदा प्रणाल्या निर्दिष्टायां दिशि व्यापारः उद्घाटितः भवति । यदि क्रियाः विपरीतक्रमेण भवन्ति तर्हि व्यापारस्थानं निमीलितं विपर्यस्तं भवति ।
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयःअत्यन्तं लाभप्रदं स्थितिः तेषु व्यापारयन्त्रेषु सूचकस्य उपयोगः भवति यत्र मूल्यमॉड्यूलस्य शान्तगतिः संकीर्णपरिधिस्थमूल्यगतिसहितस्य पर्यायः प्रबलः भवति। संकीर्णपरिधिमध्ये मूल्यगतिकाले सूचकः मूल्यस्य यथासम्भवं समीपे समीपं गन्तुं समर्थः भवति । व्यापारिकस्थाने प्रवेशः अपि तुल्यस्वीकार्यमूल्यमॉड्यूले क्रियते ।
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयःएतत् कोऽपि रहस्यं नास्ति यत् एकं तकनीकीयन्त्रं बहुधा अलाभकारीपदानि आनयति, परन्तु माइनस् लघुः भवति। सफलतया सम्पन्नव्यापारस्थानानां लाभः सर्वाणि हानिः आच्छादयति सामान्यतया च उत्तमं परिणामं आनयति।

परवलयिक SAR सूचकः तेषु तत्त्वेषु सर्वाधिकं दुष्टं कार्यं करोति येषां मूल्यस्य अस्थिरता अल्पसमये एव भवति। अस्मिन् सति प्रणाली बहुधा मिथ्यासूचनाः प्रेषयिष्यति, येन महती हानिः भविष्यति ।

परवलयिक प्रणाली के लाभ एवं हानि

यथा अभ्यासः दर्शयति, Parabolic SAR तकनीकीसूचकस्य सामर्थ्यं दुर्बलतां च भवति। मुख्य लाभाः सन्ति- १.

  • स्पष्टतया सामान्यप्रवृत्तीः सूचयति, यत्र बृहत्कालावधिः अपि अस्ति, यस्य स्तरः एकघण्टायाः अधिकः भवति;
  • विनिमयव्यापारे आरम्भकानां अनुभविनां च सहभागिनां विषये सुलभं शिक्षितुं;
  • अन्यैः केनापि तकनीकीसूचकैः सह संयुक्तम्;
  • न आग्रही – सूचकस्य सावधानीपूर्वकं विन्यासस्य आवश्यकता नास्ति, यतः पूर्वनिर्धारितमापदण्डाः पूर्वमेव व्यवहारे उपयोक्तुं अभिप्रेताः सन्ति ।

परन्तु, प्रणाल्याः केचन दोषाः अपि सन्ति ये व्यापारिणः व्यापारदक्षतां अपि प्रभावितयन्ति:

  • सूचकः अन्यैः तान्त्रिकसाधनैः सह संयोजनेन एव उत्तमं परिणामं दर्शयति;
  • कार्यरणनीतिं विकसितुं भवद्भिः बहुकालं व्ययितव्यं भविष्यति – केवलं PSAR संकेतेषु एव विपण्यां प्रवेशः उत्तमः विकल्पः नास्ति;
  • परवलयिक SAR केवलं प्रवृत्तिविपण्ये एव प्रभावी परिणामान् दर्शयति;
  • यदा वार्ता प्रकाश्यते तदा तकनीकीयन्त्रं सक्रियं न भवति, यत् तकनीकीविश्लेषणस्य बृहत्तमः हानिः भवति; एतादृशेषु सति मौलिकविश्लेषणस्य आधारेण एल्गोरिदम्-प्रयोगस्य आश्रयः श्रेयस्करः भवति, यस्मिन् न केवलं गणितीयदत्तांशः, अपितु विविधबाह्यप्रभावककारकाणां प्रति वित्तीय-आलापस्य प्रतिक्रिया अपि अन्तर्भवति

Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयः

विभिन्न टर्मिनलों में Parabolic SAR का प्रयोग

MetaTrader5 व्यापार टर्मिनल में Parabolic SAR तकनीकी उपकरण का व्यावहारिक उपयोग

परवलयिकप्रणाली एकं मानकं प्रायः मौलिकं च साधनं अस्ति यत् MetaTrader5 व्यापारमञ्चे उपयुज्यते तथा च प्रवृत्तिशीलानाम् सूचीयां समाविष्टम् अस्ति।
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयःतकनीकीसूचकं स्थापयितुं साइट् चरणस्य अधिकतममूल्यानां च लोकप्रियसेटिंग्स् प्रदाति ।
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयः

दलालों के व्यापार तल पर एक तकनीकी उपकरण का प्रयोग करना

परवलयिक SAR उपकरण मानक मापदण्डों के साथ Binomo दलाल कम्पनी के लिए बाइनरी विकल्प टर्मिनल में शामिल है।
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयःअनेकाः दलालीकम्पनयः ये आदानप्रदानव्यापारिभ्यः, व्यापारिभ्यः, निवेशकेभ्यः च सेवां प्रदान्ति, उदाहरणार्थं, विदेशी मुद्रादलालाः अथवा एमार्केट्, मेटाट्रेडरव्यापारमञ्चे कार्यं कुर्वन्ति, यस्मिन् निरीक्षितं तकनीकीयन्त्रं समावेशितम् अस्ति नियमतः सूचकस्य सर्वत्र मानकसेटिंग्स् सन्ति ।
Parabolic sar technical indicator, तस्य अर्थः किम् अस्ति तथा च व्यापारे तस्य उपयोगः कथं करणीयःसम्पूर्णसमीक्षायाः सारांशं दत्त्वा वयं आत्मविश्वासेन वक्तुं शक्नुमः यत् परवलयिकप्रणाल्यां समाविष्टं तकनीकीयन्त्रं परवलयिक एसएआर, विनिमयव्यापारिभ्यः स्वसेवाः प्रदातुं कस्यचित् दलालस्य साइट् इत्यत्र उपयोक्तुं शक्यते। उपकरणं बहुमुखी विश्वसनीयं च भवति यदा समीचीनप्रकरणेषु उपयुज्यते, यतः एतत् स्पष्टतया प्रवृत्तेः दिशां दर्शयति तथा च भवन्तः अनुमानतः अवगन्तुं शक्नुवन्ति यत् एतत् कदा परिवर्तते इति। परन्तु मिथ्यासंकेतानां संख्यां न्यूनतमं न्यूनीकर्तुं बृहत् वित्तीयहानिः न भवेत् इति कृत्वा अन्यैः साधनैः सह परवलयिकप्रणालीसूचकस्य परवलयिक SAR इत्यस्य उपयोगः सर्वोत्तमः भवति

info
Rate author
Add a comment