Envelopes सूचकं स्थापयित्वा, व्यापारे “envelopes” इत्यस्य उपयोगः कथं करणीयः इति

Методы и инструменты анализа

लिफाफाः सूचकः – सूचकः किम् अस्ति तथा च विभिन्नेषु टर्मिनलेषु लिफाफानां अर्थः, गणनासूत्रं, अनुप्रयोगः, सेटिंग् च किम्। स्टॉकव्यापारे सफलतां प्राप्तुं व्यापारिणा निश्चितव्यापारव्यवस्थायाः उपयोगः अवश्यं करणीयः । उद्धरणपरिवर्तनसमये यादृच्छिकतायाः उच्चानुपातस्य उपस्थितेः कारणेन एतत् भवति । सः समये सूचितनिर्णयान् कर्तुं शक्नोति इति कृते स्टॉक-एक्सचेंज-मध्ये प्रायः प्रत्येकस्मिन् सम्भाव्य-स्थितौ कथं कार्यं कर्तव्यम् इति नियमाः स्वस्य कृते निर्मातव्याः Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतिव्यापारी स्वस्य कृते महतीं सूचनां प्राप्नोति, यस्य आधारेण सः अधिकतमपर्यन्तं लाभप्रदं निर्णयं कर्तव्यम् स्टॉकव्यापारस्य स्पष्टजटिलतायाः अभावेऽपि, प्रयुक्तायां प्रणाल्यां तुल्यकालिकरूपेण अल्पसंख्याकानां कारकानाम् अनुशंसाः भवेयुः:

  1. भवद्भिः एकं फ़िल्टरं निर्मातव्यं यत् भवन्तः अतिजोखिमव्यापारान् परित्यक्तुं शक्नुवन्ति ।
  2. तत्र प्रतिभूतिक्रयविक्रयं वा कर्तुं शक्यते इति स्थितिः अन्वेष्टव्या । इदं अल्पकालं यावत् स्थास्यति तथा च यः व्यापारी तस्य उपयोगं करोति सः व्यवहारे अतिरिक्तलाभान् प्राप्नुयात् इति अपेक्षा अस्ति।
  3. निर्णयनिर्माणे अनिश्चिततां निवारयति इति पुष्टिकरणं आवश्यकम्।
  4. व्यवहारस्य पारितस्य समये भवद्भिः निर्णयः करणीयः यत् कदा हानिः लाभः वा निर्गन्तुं भवति, तथैव केषु प्रकरणेषु तस्य विकासस्य अवसरः दातव्यः इति

Envelopes इति सूचकः एतेषां सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत्सह तस्य तर्कः अधिकतया सुलभतया अवगम्यते । अस्य आधारः चलसरासरीप्रयोगः
अस्ति . एतेन भवन्तः सम्पत्तिमूल्ये प्रवृत्तेः आकलनं कर्तुं शक्नुवन्ति ।

Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इति
MT5 टर्मिनले Envelopes ENV सूचकः
Envelopes द्वौ अपि पङ्क्तौ प्रदत्तं करोति, येषु एकः मध्यस्य उपरि स्थितः अस्ति, अन्यः अधः अस्ति . एवं भवन्तः तत् पट्टिकां द्रष्टुं शक्नुवन्ति यस्य अन्तः सम्पत्तिमूल्यं प्रायः सर्वदा व्यययति । मूल्यं यद्यपि उतार-चढावं करोति तथापि सर्वदा तस्य औसतमूल्यं प्रति प्रवृत्तं भवति इति विश्वासे अस्य पद्धतेः प्रयोगः आधारितः अस्ति । गणनासूत्रं प्रायः एतादृशं दृश्यते ।
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतिअस्मिन् सूचके समानकालयुक्तौ मध्यरेखाद्वयं भवति । पारम्परिकः विकल्पः सरलस्य चलसरासरीस्य उपयोगः भवति, परन्तु अन्ये विकल्पाः सामान्यतया टर्मिनलेषु उपलभ्यन्ते: भारित, घातीय अथवा सुचारु सूचकस्य सामान्यदृश्यम् :
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतिअतिरिक्तं, निश्चितसङ्ख्यायाः पट्टिकाभिः अग्रे वा पश्चात् वा परिवर्तनं निर्दिष्टुं शक्यते । भवता बैण्डविड्थ् अवश्यं निर्दिष्टव्यम् । वयं समानमात्रायां औसतात् उपरि अधः च शिफ्टस्य विषये वदामः। मूल्यस्य प्रतिशतं वा दशमांशं वा निर्धारितं भवति । अन्यः पैरामीटर् अस्ति यस्मात् औसताः गृह्यन्ते तेषां मूल्यानां सूचकः । क्लासिक विकल्पः बारस्य समापनमूल्यम् अस्ति, परन्तु अधिकतमं, न्यूनतमं वा निवेशमूल्यानि अपि उपयोक्तुं शक्नुवन्ति ।

Envelopes सूचके व्यापारः – “envelopes” इत्यस्य उपयोगः कथं भवति।

सूचकस्य उपयोगः भिन्न-भिन्न-समय-सीमासु कर्तुं शक्यते । मूल्यगतिः स्वरूपं निर्धारयितुं उन्नतप्रवृत्तिः, अधःप्रवृत्तिः वा पार्श्वगतिः वा अस्ति वा इति निर्णयः आवश्यकः । एतत् कर्तुं भवन्तः दीर्घसरासरीकालयुक्तं सूचकं निर्माय तस्य प्रवणतां पश्यितुं शक्नुवन्ति । प्रवृत्तिस्य अध्ययनस्य अन्यः उपायः अस्ति यत् दीर्घकालं यावत् लिफाफान् अवलोकयितुं शक्यते । व्यापारं प्रविष्टुं क्षणं चयनं कर्तुं सीमाभ्यः पुनरागमनं विचारयितुं शक्नुवन्ति । यथा – लघु रन आउट आफ् लेन् तथा रिटर्न बैक इति विचारः कर्तुं शक्यते । व्यापारे प्रवेशार्थं संकेतरूपेण, भवन्तः सूचकपट्टिकायाः ​​अन्तः प्रथमवारं यदा मोमबत्ती निमीलन्ति तत् क्षणं विचारयितुं शक्नुवन्ति ।

व्यवहारस्य दिक्विकल्पः प्रवृत्तिप्रकृतिं न विरुध्येत् । पार्श्व उतार-चढावैः सह उभयदिशि व्यवहारः सम्भवति । प्रवृत्तिः निर्देशिता चेत् तदनुगुणमेव प्रवर्तन्ते ।

अनुप्रयोगस्य उदाहरणम् :
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतिस्टॉप् मोमबत्तीयाः बहिः स्थापयितुं शक्यते, यत् संकेतरूपेण कार्यं करोति स्म । निर्गमनं कर्तुं शक्यते यथा प्रवृत्तिविपर्ययसमये । प्रायः प्रवृत्तिकाले उद्धरणं केन्द्रीयस्य चरमरेखायाः एकस्य च मध्ये भवति । केन्द्ररेखायाः लङ्घने लाभप्रदः निर्गमनः कर्तुं शक्यते । कार्यप्रक्रियायां सूचकस्य सम्यक् सेटिंग् महत्त्वपूर्णां भूमिकां निर्वहति । सामान्यतः प्रयुक्तस्य यन्त्रस्य विशेषतानुसारं मापदण्डाः सेट् भवन्ति । एतादृशाः सेटिङ्ग्स् न सन्ति ये संकेतानां शतप्रतिशतं ट्यूनिङ्ग् प्रदास्यन्ति । कार्यस्य कार्यक्षमता व्यापारिणः अनुभवेन ज्ञानेन च निर्धारिता भवति।

स्थापनसमये यन्त्रस्य अस्थिरतायां ध्यानं दातुं महत्त्वपूर्णम् अस्ति । यदि एतत् यथायोग्यं ध्यानं न दीयते तर्हि बहवः मिथ्यासंकेताः दृश्यन्ते ।

मिथ्या-ब्रेकआउट्-उदाहरणानि :
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतिमिथ्यासंकेतानां प्राप्तेः सम्भावनां न्यूनीकर्तुं फ़िल्टरिंग् प्रयुक्तं भवति । एतत् कर्तुं व्यापारव्यवस्थायां अन्ये सूचकाः अतिरिक्तरूपेण उपयुज्यन्ते, येन प्राप्तसंकेतस्य पुष्टिः अवश्यं भवति । यदि एतत् न भवति तर्हि व्यापारी तस्मिन् अवधानं न करोति। यदि कार्यकाले संकीर्णपट्टिका प्रयुक्ता भवति तर्हि प्रवृत्तिकाले संकेतः इष्टदिशि स्वसीमातः परं निर्गमनं भवेत् पुष्ट्यर्थं भवान्, उदाहरणार्थं, ADX सूचकस्य उपयोगं कर्तुं शक्नोति, यत् प्रवृत्तिस्य उपस्थितिं पुष्टयितुं शक्नोति । निम्नलिखितम् अस्ति envelopes तथा ADX इत्येतयोः एकत्र उपयोगस्य उदाहरणम् । Envelops तथा ADT इत्यनेन सह कार्यं कर्तुं उदाहरणम् :
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतिअस्मिन् सति व्यवहारस्य समाप्त्यर्थं संकेतः पट्टिकायां मूल्यस्य नूतनः हिट् भवितुम् अर्हति । एवं सति मोमबत्तीयाः समापनमूल्यं संकेतरूपेण उपयोक्तुं शक्यते । अनुभविनो व्यापारिणः प्रतिप्रवृत्तिव्यापारार्थं Envelops इत्यनेन सह कार्यं कर्तुं शक्नुवन्ति। अस्मिन् सति बृहत्तरसमये प्रतिप्रवृत्तिगतिः आरम्भः निर्धारितः भवति, लघुसमये च उपरि उल्लिखितनियमानुसारं गतिः विचार्यते व्यवहारे Envelopes तकनीकीसूचकस्य वर्णनं अनुप्रयोगश्च – व्यापारे “envelopes” इत्यस्य उपयोगः कथं भवति: https://youtu.be/Gz10VL01G9Y

कदा Envelopes इत्यस्य उपयोगः करणीयः – कस्मिन् वाद्ययन्त्रेषु तथा च विपरीतम्, कदा न कर्तव्यम्

यद्यपि Envelopes सूचकस्य उपयोगः सार्वत्रिकः इति विचारयितुं शक्यते तथापि केषुचित् सन्दर्भेषु तस्य उपयोगः अत्यन्तं जोखिमपूर्णः भवितुम् अर्हति । अस्य मुख्यकारणं कतिपयेषु विपण्येषु उच्चा अस्थिरता अस्ति । एवं सति मिथ्यासकारात्मकानां सम्भावना वर्धते । व्यापारिणः व्यापारदृष्टिकोणस्य अनुभवं विशेषतां च गृहीत्वा कस्यचित् विशेषस्य साधनस्य आवेदनस्य विषयः निर्णयः क्रियते। यतः Envelops इत्यत्र lag अस्ति, अतः भवतः व्यापारप्रणालीं पूरयितुं oscillator इत्यनेन सह, यथा momentum अथवा अन्येन केनचित् उपयोगी भवति ।

पक्ष एवं विपक्ष

Envelopes सूचकस्य लाभः अस्ति यत् तस्य सार्वत्रिकत्वं वर्तते। व्यापारव्यवस्थायाः सर्वेषां मुख्यतत्त्वानां कृते अन्यैः सूचकैः सह वा अस्य उपयोगः कर्तुं शक्यते । दोलकस्य उपयोगः :
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतिहानिः अस्ति यत् पश्चात्तापः भवति । सूचनाप्रक्रियायां औसतगणनायाः उपयोगः भवति इति कारणतः प्रकट्यते । भवान् एतां समस्यां न्यूनीकर्तुं शक्नोति, यथा, घातीयसरासरीप्रयोगेन अथवा स्वप्रणालीं दोलकैः पूरयित्वा । विचारिते उदाहरणे एवं प्रकारेण ते मूल्यं समतोलमूल्यात् कियत् दूरं व्यभिचरितम् इति परीक्षन्ते । यत्र व्यभिचारः अपर्याप्तं लङ्घ्यते तत्र । यत्र भवन्तः व्यापारं प्रविष्टुं शक्नुवन्ति तत्र उद्धरणं वृत्तेन चिह्नितं भवति । प्रवृत्ति व्यापारः .
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतियदि पट्टिका अतीव संकीर्णतया गृह्यते, अथवा उच्चे अस्थिरतायां गृह्यते तर्हि अस्य सूचकस्य प्रभावशीलता न्यूनीभवति । यतो हि अत्र उपरि अधः च परिवर्तनं हस्तचलितरूपेण सूचितं भवति, तस्मात् वर्तमानयन्त्रे समयसीमायां च तस्य अनुकूलनं व्यापारिणा करणीयम्, यत् कदाचित् सम्भाव्यदोषाणां स्रोतः भवितुम् अर्हति

टर्मिनल् मध्ये Envelopes सूचकं स्थापयित्वा

Envelopes इत्यस्य उपयोगाय भवद्भिः उपयुज्यमानस्य टर्मिनलस्य उपलब्धसूचकानाम् सूचीं प्रति गन्तव्यम् । प्रायः विचार्यमाणः पूर्वनिर्धारितेषु अन्यतमः भवति । इष्टं साधनं पूर्वं उद्घाटितं कृत्वा विकल्पः क्रियते । प्रक्षेपणानन्तरं विकल्पचयनार्थं विण्डो प्रदर्शितं भविष्यति । अत्र भवन्तः तानि संस्थापयितुं प्रवृत्ताः भविष्यन्ति ये व्यापारिणः आवश्यकाः सन्ति। एतेषु अन्तर्भवन्ति: पट्टिकानां मूल्यस्य गणनाय प्रयुक्तस्य औसतस्य अवधिः प्रकारश्च (अधिकवारं समापनमूल्यं उपयुज्यते), औसतात् उपरि अधः च परिवर्तनं (प्रायः मूल्यस्य प्रतिशतरूपेण), केचन कार्यक्रमाः अपि उपयुञ्जते मोमबत्तीनां संख्यां सूचयति अग्रे वा पश्चात् वा परिवर्तनम् . Metatrader मध्ये पैरामीटर्स् प्रविष्टिः :
Envelopes सूचकं स्थापयित्वा, व्यापारे "envelopes" इत्यस्य उपयोगः कथं करणीयः इतियदि आवश्यकं भवति तर्हि रेखानां वर्णं मोटाई च चिन्वितुं शक्नुवन्ति । आलेखः आवरणस्य पट्टिकायाः ​​मध्यभागं किनारेषु च दर्शयिष्यति ।

info
Rate author
Add a comment