लिफाफाः सूचकः – सूचकः किम् अस्ति तथा च विभिन्नेषु टर्मिनलेषु लिफाफानां अर्थः, गणनासूत्रं, अनुप्रयोगः, सेटिंग् च किम्। स्टॉकव्यापारे सफलतां प्राप्तुं व्यापारिणा निश्चितव्यापारव्यवस्थायाः उपयोगः अवश्यं करणीयः । उद्धरणपरिवर्तनसमये यादृच्छिकतायाः उच्चानुपातस्य उपस्थितेः कारणेन एतत् भवति । सः समये सूचितनिर्णयान् कर्तुं शक्नोति इति कृते स्टॉक-एक्सचेंज-मध्ये प्रायः प्रत्येकस्मिन् सम्भाव्य-स्थितौ कथं कार्यं कर्तव्यम् इति नियमाः स्वस्य कृते निर्मातव्याः
- भवद्भिः एकं फ़िल्टरं निर्मातव्यं यत् भवन्तः अतिजोखिमव्यापारान् परित्यक्तुं शक्नुवन्ति ।
- तत्र प्रतिभूतिक्रयविक्रयं वा कर्तुं शक्यते इति स्थितिः अन्वेष्टव्या । इदं अल्पकालं यावत् स्थास्यति तथा च यः व्यापारी तस्य उपयोगं करोति सः व्यवहारे अतिरिक्तलाभान् प्राप्नुयात् इति अपेक्षा अस्ति।
- निर्णयनिर्माणे अनिश्चिततां निवारयति इति पुष्टिकरणं आवश्यकम्।
- व्यवहारस्य पारितस्य समये भवद्भिः निर्णयः करणीयः यत् कदा हानिः लाभः वा निर्गन्तुं भवति, तथैव केषु प्रकरणेषु तस्य विकासस्य अवसरः दातव्यः इति
Envelopes इति सूचकः एतेषां सर्वेषां प्रश्नानाम् उत्तरं ददाति । तत्सह तस्य तर्कः अधिकतया सुलभतया अवगम्यते । अस्य आधारः चलसरासरीप्रयोगः
अस्ति . एतेन भवन्तः सम्पत्तिमूल्ये प्रवृत्तेः आकलनं कर्तुं शक्नुवन्ति ।
Envelopes सूचके व्यापारः – “envelopes” इत्यस्य उपयोगः कथं भवति।
सूचकस्य उपयोगः भिन्न-भिन्न-समय-सीमासु कर्तुं शक्यते । मूल्यगतिः स्वरूपं निर्धारयितुं उन्नतप्रवृत्तिः, अधःप्रवृत्तिः वा पार्श्वगतिः वा अस्ति वा इति निर्णयः आवश्यकः । एतत् कर्तुं भवन्तः दीर्घसरासरीकालयुक्तं सूचकं निर्माय तस्य प्रवणतां पश्यितुं शक्नुवन्ति । प्रवृत्तिस्य अध्ययनस्य अन्यः उपायः अस्ति यत् दीर्घकालं यावत् लिफाफान् अवलोकयितुं शक्यते । व्यापारं प्रविष्टुं क्षणं चयनं कर्तुं सीमाभ्यः पुनरागमनं विचारयितुं शक्नुवन्ति । यथा – लघु रन आउट आफ् लेन् तथा रिटर्न बैक इति विचारः कर्तुं शक्यते । व्यापारे प्रवेशार्थं संकेतरूपेण, भवन्तः सूचकपट्टिकायाः अन्तः प्रथमवारं यदा मोमबत्ती निमीलन्ति तत् क्षणं विचारयितुं शक्नुवन्ति ।
व्यवहारस्य दिक्विकल्पः प्रवृत्तिप्रकृतिं न विरुध्येत् । पार्श्व उतार-चढावैः सह उभयदिशि व्यवहारः सम्भवति । प्रवृत्तिः निर्देशिता चेत् तदनुगुणमेव प्रवर्तन्ते ।
अनुप्रयोगस्य उदाहरणम् :
स्थापनसमये यन्त्रस्य अस्थिरतायां ध्यानं दातुं महत्त्वपूर्णम् अस्ति । यदि एतत् यथायोग्यं ध्यानं न दीयते तर्हि बहवः मिथ्यासंकेताः दृश्यन्ते ।
मिथ्या-ब्रेकआउट्-उदाहरणानि :
कदा Envelopes इत्यस्य उपयोगः करणीयः – कस्मिन् वाद्ययन्त्रेषु तथा च विपरीतम्, कदा न कर्तव्यम्
यद्यपि Envelopes सूचकस्य उपयोगः सार्वत्रिकः इति विचारयितुं शक्यते तथापि केषुचित् सन्दर्भेषु तस्य उपयोगः अत्यन्तं जोखिमपूर्णः भवितुम् अर्हति । अस्य मुख्यकारणं कतिपयेषु विपण्येषु उच्चा अस्थिरता अस्ति । एवं सति मिथ्यासकारात्मकानां सम्भावना वर्धते । व्यापारिणः व्यापारदृष्टिकोणस्य अनुभवं विशेषतां च गृहीत्वा कस्यचित् विशेषस्य साधनस्य आवेदनस्य विषयः निर्णयः क्रियते। यतः Envelops इत्यत्र lag अस्ति, अतः भवतः व्यापारप्रणालीं पूरयितुं oscillator इत्यनेन सह, यथा momentum अथवा अन्येन केनचित् उपयोगी भवति ।
पक्ष एवं विपक्ष
Envelopes सूचकस्य लाभः अस्ति यत् तस्य सार्वत्रिकत्वं वर्तते। व्यापारव्यवस्थायाः सर्वेषां मुख्यतत्त्वानां कृते अन्यैः सूचकैः सह वा अस्य उपयोगः कर्तुं शक्यते । दोलकस्य उपयोगः :
टर्मिनल् मध्ये Envelopes सूचकं स्थापयित्वा
Envelopes इत्यस्य उपयोगाय भवद्भिः उपयुज्यमानस्य टर्मिनलस्य उपलब्धसूचकानाम् सूचीं प्रति गन्तव्यम् । प्रायः विचार्यमाणः पूर्वनिर्धारितेषु अन्यतमः भवति । इष्टं साधनं पूर्वं उद्घाटितं कृत्वा विकल्पः क्रियते । प्रक्षेपणानन्तरं विकल्पचयनार्थं विण्डो प्रदर्शितं भविष्यति । अत्र भवन्तः तानि संस्थापयितुं प्रवृत्ताः भविष्यन्ति ये व्यापारिणः आवश्यकाः सन्ति। एतेषु अन्तर्भवन्ति: पट्टिकानां मूल्यस्य गणनाय प्रयुक्तस्य औसतस्य अवधिः प्रकारश्च (अधिकवारं समापनमूल्यं उपयुज्यते), औसतात् उपरि अधः च परिवर्तनं (प्रायः मूल्यस्य प्रतिशतरूपेण), केचन कार्यक्रमाः अपि उपयुञ्जते मोमबत्तीनां संख्यां सूचयति अग्रे वा पश्चात् वा परिवर्तनम् . Metatrader मध्ये पैरामीटर्स् प्रविष्टिः :