लघुनिक्षेपेण कथं व्यापारः करणीयः, एतस्य लाभाः किमर्थम् इति च

Обучение трейдингу

लेखः OpexBot Telegram channel तः पोस्ट्-श्रृङ्खलायाः आधारेण निर्मितः  , लेखकस्य दृष्ट्या एआइ-मतेन च पूरितः किमर्थं लघुनिक्षेपेण व्यापारः सम्भवति, अपि च शेयरबजारे नव आगन्तुकानां कृते अपि आवश्यकः, कथं च सुरक्षिततया व्यवस्थिततया च विस्तारः करणीयः इति।

न तु आकारः महत्त्वपूर्णः, अपितु तस्य उपयोगस्य क्षमता एव ।

पितामही अपि व्यापारं कर्तुं शक्नोति

व्यापारस्य सारः अस्ति यत् भवन्तः हस्ते २-५k रूबलं कृत्वा व्यापारं कर्तुं शक्नुवन्ति। जालम् एतत् । व्यापारात् स्थिरस्य उच्चस्य च अर्जनस्य सूत्रं अस्ति यत्: बृहत् निक्षेपः + तकनीकीविश्लेषणम् इति मतम् अस्ति।

वस्तुतः सफलतायाः सूत्रम् अस्ति : लघुनिक्षेपः + तकनीकीविश्लेषणम् + व्यापारमनोविज्ञानम्।

यदि भवान् स्वस्य सर्वाणि बचतानि खाते स्थापयति तर्हि भवान् तर्कसंगतरूपेण चिन्तयित्वा प्रथमपदं ग्रहीतुं न शक्नोति। भवन्तः एकदा एव सर्वं धनं हानिः इति भयेन व्याकुलाः भविष्यन्ति, तनावः अस्माकं अर्जनं प्रभावितं करिष्यति । व्यापारे महत्त्वपूर्णाः नियमाः : १.

  1. शीतलशिरसा व्यापारं कुरुत, लोभं रागं च विना!
  2. अल्पमात्रायां % इत्यस्य अल्पवृद्ध्या च आरभत ।

कथं सम्यक् भवतः निक्षेपं % च वर्धयितुं शक्यते?

5k रूबल्स् सन्ति इति वदामः। वयं प्रथमं लक्ष्यं निर्धारितवन्तः – अस्माकं निक्षेपस्य ३०% भागं कर्तुं। यदा भवन्तः एतत् लक्ष्यं प्राप्नुवन्ति तथा च आत्मविश्वासं अनुभवन्ति तदा अग्रिमे मासे स्वस्य निक्षेपं 10k रूबलं यावत् वर्धयन्तु! तथा प्रतिमासं निक्षेपस्य ४०% भागं कर्तुं प्रयतध्वम्। निक्षेपस्य तथा% प्रगतिशीलवृद्धेः पालनेन, कतिपयेषु मासेषु भवतः प्रभावशालिनी राशिः स्थिरं आयः च भविष्यति, तनावं विना। व्यापारे एकः नियमः अस्ति यत् भवन्तः यथा यथा मन्दं गच्छन्ति तथा तथा शीघ्रं गमिष्यन्ति। अतः जगति सर्वं धनं अर्जयितुं मा प्रयतस्व अन्यथा भवतः हानिः भविष्यति । https://youtu.be/iAF324Rih50

अल्पनिक्षेपेण व्यापारः सम्भवति

वित्तीयसम्पत्त्याः विपण्यस्य व्यापारः धनं प्राप्तुं प्रलोभनात्मकः उपायः भवितुम् अर्हति । परन्तु बहवः नवीनव्यापारिणः सीमितनिक्षेपस्य समस्यायाः सम्मुखीभवन्ति । तथापि अनेकानि रणनीतयः सन्ति येन भवन्तः अल्पनिक्षेपेण व्यापारं कर्तुं शक्नुवन्ति ।

दलालस्य चयनम्

लघुनिक्षेपेण सह सफलव्यापारस्य प्रथमं सोपानं समीचीनदलालस्य चयनं भवति । केचन दलालाः न्यूनतमनिक्षेपस्य आवश्यकताः प्रददति, येन भवन्तः अल्पराशिना व्यापारं आरभुं शक्नुवन्ति । दलालस्य प्रतिष्ठां परीक्षितुं तस्य विश्वसनीयतां च सुनिश्चित्य धोखाधड़ीं परिहरितुं अपि महत्त्वपूर्णम् अस्ति ।

रणनीतिं चयनं करणम्

द्वितीयं सोपानं व्यापाररणनीतिं विकसितुं भवति। सीमितनिक्षेपस्य अभावेऽपि स्पष्टा कार्ययोजना महत्त्वपूर्णा अस्ति । अस्मिन् विपण्यविश्लेषणं व्यापाराणां प्रवेशनिर्गमस्थानानां च पहिचानं च अन्तर्भवितुं शक्नोति । रणनीतिं विकसितुं जोखिमान् न्यूनीकर्तुं लाभस्य सम्भावना वर्धयितुं च सहायकं भविष्यति।

पूंजी प्रबन्धन

तृतीयं सोपानं धनव्यवस्थापनम् अस्ति। लघुनिक्षेपेण सह व्यापारं कुर्वन् विशेषतया भवतः धनस्य तर्कसंगतरूपेण वितरणं महत्त्वपूर्णम् अस्ति । एकस्मिन् व्यापारे कुलनिक्षेपस्य २-३% अधिकं जोखिमं न कर्तव्यम् इति अनुशंसितम् । एतेन महतीं हानिः परिहरितुं, अनन्तरं कार्याणि कृते पूंजी रक्षितुं च साहाय्यं भविष्यति ।

व्यापारसमयः

चतुर्थं सोपानं भवतः व्यापारसमयस्य योजना अस्ति। अल्पनिक्षेपयुक्तानां व्यापारिणां कृते अधिकतम-अस्थिरता-तरलता-युक्तानां अवधिनां चयनं महत्त्वपूर्णम् अस्ति । एतेन परिचालनं अधिकं सफलं कर्तुं साहाय्यं भविष्यति, लाभस्य सम्भावना च वर्धते ।

अध्ययनं अध्ययनं च

अन्तिमः सोपानः भवतः त्रुटिभ्यः शिक्षितुं भवति। व्यापारे सफलतायाः एकः महत्त्वपूर्णः घटकः नित्यं स्वशिक्षणम् अस्ति । भवतः व्यापाराणां विश्लेषणं, त्रुटयः चिन्वन्तु, तेभ्यः शिक्षितुं च महत्त्वपूर्णम् अस्ति। एतेन भवतः रणनीतिः सुदृढा भविष्यति, अधिकं सफलः व्यापारी च भवितुम् अर्हति । अल्पनिक्षेपेण सह व्यापारः आव्हानात्मकः भवितुम् अर्हति, परन्तु असम्भवः न । समीचीनपद्धत्या, रणनीत्या, धनप्रबन्धनेन च प्रत्येकः व्यापारी सफलतां प्राप्तुं शक्नोति। वित्तीयसम्पत्त्याः विपण्यस्य व्यापारे समयः, परिश्रमः, अनुशासनं च आवश्यकं भवति, परन्तु अन्ततः धनस्य वृद्धिः, वित्तीयस्वतन्त्रता च भवितुम् अर्हति ।

info
Rate author
Add a comment