विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापार

Торговые роботы

अन्तर्राष्ट्रीयवित्तीयविनिमय FOREX इत्यत्र व्यापारः रूसीव्यापारिभ्यः विश्वस्य बृहत्तमे तरलविपण्ये निवेशस्य अवसरं प्रदाति। यदि निवेशकः न केवलं स्टॉक एक्सचेंजस्य स्थितिं नियन्त्रयितुं समर्थः भवति, अपितु स्वस्य मनोवैज्ञानिकस्थितिम् अपि नियन्त्रयितुं समर्थः भवति तर्हि विश्वस्य FOREX इत्यस्मिन् विविधवित्तीयसाधनयोः निःशुल्कपूञ्जीनिवेशः सुलभः भवति। निवेशं आरभ्यतुं व्यापारिणः मुद्रायुग्मानां विषये अपि अवगमनं आवश्यकं भवति, यत् द्वयोः मुद्रायोः मूल्ययोः अनुपातः भवति विनिमयव्यापारे आरम्भकानां कृते अपि च विश्वे FOREX तथा क्रिप्टो विनिमययोः व्यावसायिकनिवेशकानां कृते व्यापाररोबोट्रूपेण सॉफ्टवेयरस्य महत् व्यावहारिकं महत्त्वं वर्तते। अस्य मुख्यं कार्यं भवतः व्यापारस्य विकल्पस्य च अनुबन्धानां पूर्वनिर्दिष्टानां सर्वेषां मापदण्डानां संग्रहणं विश्लेषणं च भवति। अस्य मूल्याङ्कनस्य प्रयोजनम् अस्ति सर्वेषां मुद्रायुग्मानां आधारेण सूचितवित्तीयनिर्णयानां कृते व्यापारिणां सहायतां कर्तुं ये सम्भाव्यतया उत्तमं लाभं आनेतुं शक्नुवन्ति। विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारसॉफ्टवेयरस्य मुख्यः लाभः अस्ति यत् एकवारं विन्यस्तं जातं चेत्, एतत् स्वतन्त्रतया कस्यचित् अन्तर्राष्ट्रीयव्यापारिणा सह वा विना वा कार्यं करोति । अस्य अर्थः अस्ति यत् व्यापारः न केवलं मुख्यकार्यरूपेण चयनं कर्तुं शक्यते, अपितु छात्राणां कृते अंशकालिककार्यस्य कृते अपि, विश्वविद्यालये अध्ययनं कृत्वा, तत्सहकालं स्टॉक-एक्सचेंज-मध्ये उचितं धनं अर्जयितुं च शक्यते

Contents
  1. व्यापारिकः बोट् किमर्थम् अस्ति ?
  2. रोबोट व्यापार रोबोट के लाभ एवं नुकसान
  3. वित्तीयविपण्ये व्यापारार्थं व्यापारिकरोबोट् कथं चयनीयम्
  4. चीनदेशे व्यापारार्थं TOP 11 सर्वोत्तमव्यापाररोबोट्
  5. टिकरोन् स्वचालितव्यापाररोबोट् विकसितुं बहुकार्यात्मकं मञ्चम् अस्ति
  6. Mudrex स्वचालितव्यापारस्य निवेशस्य च बॉट् इत्यस्य रणनीतिकमञ्चः अस्ति
  7. RevenueBot इति सर्वाधिकं विश्वसनीयं क्रिप्टोबॉट् अस्ति
  8. Traality स्वचालितनिवेशबॉट् इत्यस्य उपयोगेन स्वचालितव्यापारस्य आदानप्रदानम् अस्ति
  9. Cryptorg इति आरम्भकानां व्यावसायिकानां च कृते एकं सार्वत्रिकं मञ्चम् अस्ति
  10. Coinrule आरम्भिकव्यापारिणां कृते बहुकार्यात्मकं मुक्तमञ्चम् अस्ति
  11. क्वाडेन्सी एकः सुलभः मञ्चः अस्ति यः विविधव्यापाररणनीतयः निवेशविभागस्य सम्पूर्णविश्लेषणं च प्रदाति
  12. क्रिप्टोहीरो द्रुततरं कुशलं च व्यापारार्थं सुलभं मोबाईल एप्लिकेशनम् अस्ति
  13. WiseBanyan एकः अभिनवः रोबोट् परामर्शदाता अस्ति
  14. M1 Finance चीनीय-शेयर-एक्सचेंज-मध्ये व्यापारार्थं सार्वत्रिकः सुलभः च स्वचालित-रोबोट्-सल्लाहकारः अस्ति
  15. जिग्नाली सर्वोत्तमः मेघबॉट् अस्ति

व्यापारिकः बोट् किमर्थम् अस्ति ?

रोबोटिककृत्रिमबुद्धिः स्टॉकव्यापारे आरम्भकानां कृते महान् अस्ति तथा च व्यापारिणां कृते येषां बहुकालः नास्ति, परन्तु ये एतत् क्षेत्रं ज्ञात्वा अर्जनं आरभतुम् इच्छन्ति।
येषां विनिमयस्य उपरि तुल्यकालिकं न्यूनं लाभं भवति तेषां कृते अपि व्यापारिकः रोबोट् उपयोगी भविष्यति, परन्तु तस्य वृद्धिः कथमपि न सम्भवति अस्मिन् सन्दर्भे निवेशदलालानां सेवां ग्रहीतुं अपेक्षया रोबोट्-प्रणालीं संयोजयितुं श्रेयस्करम् अस्ति ये स्वस्य “शतप्रतिशतम्” रणनीतयः कृते उच्चदलाली-आयोगं गृह्णन्ति अन्यत् कारणं यत् भवन्तः रोबोट् सल्लाहकारं ग्रहीतुं अर्हन्ति तत् भवतः व्यक्तिगतरूपेण परिभाषितनिवेशरणनीत्याः अभावः, भवतः विक्रयात् लाभं वर्धयितुं इच्छा च

रोबोट व्यापार रोबोट के लाभ एवं नुकसान

रोबोट्-सेवानां उपयोगं कुर्वन्तः व्यापारिनः टिप्पणीं कुर्वन्ति यत् –

  • प्रदत्तसेवानां कृते लघु आयोगशुल्कं;
  • अधिकांश सिद्ध-बॉट्-मध्ये धन-पुञ्जी अन्तर्राष्ट्रीय-स्तरस्य विश्वसनीय-विनिमय-व्यापारित-निवेश-कोषेषु निवेशिता भवति, अतः लाभ-हानि-जोखिमः शून्य-पर्यन्तं न्यूनीकृतः भवति
  • न्यून न्यूनतम निक्षेप आवश्यक;
  • रोबोट् व्यापारिणः निवेशविभागस्य वित्तीयविपण्यस्य स्थितिं च विश्लेषयति, सर्वेषां परिवर्तनानां सूचनां ददाति।

“जालानि” इति विषये अत्र ते यथा, –

  • केषुचित् रोबोट्-प्रणालीषु कठोर-रणनीतयः सन्ति येषां आवश्यकता भवति चेत् रणनीतिं परिवर्तयितुं न शक्नुवन्ति;
  • अद्यत्वे व्यापारिकरोबोट्-इत्येतत् पर्याप्तं स्वचालितं न भवति यत् व्यापारिणः सर्वाणि लक्ष्याणि इच्छानि च गृहीतुं शक्नुवन्ति;
  • अन्तर्राष्ट्रीयविपण्ये निवेशस्य कार्यस्य च विषये कोऽपि सल्लाहः नास्ति।


विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारव्यापार रोबोट [ / कैप्शन]

वित्तीयविपण्ये व्यापारार्थं व्यापारिकरोबोट् कथं चयनीयम्

अत्र कतिपये महत्त्वपूर्णाः परिभाषामापदण्डाः सन्ति ये भवन्तं सक्षमं रोबोट्-सल्लाहकारं चयनं कर्तुं शक्नुवन्ति:

  1. रणनीतयः यत् व्यवस्था यथार्थरूपेण अनुवादयितुं अनुमन्यते।
  2. रोबोट् स्वचालितीकरणस्य सुगमता व्यापारिणः कृते कार्यस्वतन्त्रता च। एतत् सेटिङ्ग्स् मध्ये प्रवर्तते, येषां केचन पैरामीटर्स् निवेशकेन विन्यस्तुं शक्यन्ते, केचन च स्वयमेव बोट् द्वारा सेट् भवन्ति ।
  3. सरल एवं स्पष्ट उपकरण . केचन रोबोट्-प्रणाल्याः मूषकस्य द्विवारं क्लिक् कृत्वा आरभ्यतुं शक्यन्ते, अन्येषु तु विशेषप्रोग्रामिंग-कौशलस्य आवश्यकता भवति ।
  4. वित्तीयमञ्चैः सह संगतता . अधिकांशः लोकप्रियव्यापाररोबोट् सुप्रसिद्धैः वित्तीयमञ्चैः सह संवादं करोति । यदि भवान् व्यापारार्थं अल्पज्ञातं आदानप्रदानं चिनोति तर्हि अस्मिन् पक्षे ध्यानं ददातु ।
  5. विपण्यां प्रतिष्ठा दीर्घायुः च . रोबोट् इत्यस्य विषये एव पठन्तु, कियत्कालं यावत् सः विपण्यां अस्ति, उपयोक्तारः तस्य विषये किं चिन्तयन्ति, तस्य सेवां ग्रहीतुं योग्यः अस्ति वा इति विषये पूर्वमेव पठन्तु।
  6. व्ययः . केषाञ्चन रोबोट्-व्यापार-बॉट्-इत्यस्य एकवारं वा पुनरावर्तनीयं वा भुक्तिः आवश्यकी भवति, अन्ये निःशुल्काः सन्ति किन्तु प्रत्येकं व्यापारे आयोगं गृह्णन्ति ।
  7. प्रणाली सुरक्षा एवं विश्वसनीयता . पूर्वमेव सुनिश्चितं कुर्वन्तु यत् विकासकाः यस्य सुरक्षायाः विषये वदन्ति तत् वास्तवतः गारण्टीकृतम् अस्ति। चयनितस्थलस्य विषये समीक्षां पठितुं पर्याप्तं भविष्यति। एतत् महत्त्वपूर्णम्, यतः औपचारिकरूपेण सा एव भवतः धनं प्रबन्धयिष्यति।

https://youtu.be/bdVa9Hj4fd8 को शत शत नमन

चीनदेशे व्यापारार्थं TOP 11 सर्वोत्तमव्यापाररोबोट्

अस्मिन् रेटिंग्-मध्ये वयं चीनी-विकासकैः विकसित-उत्तम-रोबोट्-इत्येतत् सम्यक् विचारयिष्यामः, ये आत्मविश्वासेन अन्तर्राष्ट्रीय-वित्तीय-विदेशी-विदेश-विपण्ये क्रिप्टो-विनिमय-मध्ये च, चीन-देशे अन्येषु व्यापार-मञ्चेषु च प्रक्षेप्य कार्यं कर्तुं शक्नुवन्ति |.

टिकरोन् स्वचालितव्यापाररोबोट् विकसितुं बहुकार्यात्मकं मञ्चम् अस्ति

टिकरन् केवलं रोबोट् न, अपितु एकः मञ्चः अस्ति यस्मिन् बहुसंख्यायां व्यापारसाधनाः सन्ति, यस्य कार्यक्षमता विविधस्रोताभ्यां विनिमयव्यापारिभिः उपयुज्यमानैः उन्नतकृत्रिमबुद्धिप्रौद्योगिकीभिः सह निहितः अस्ति
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारटिकेरोन् इत्यत्र स्वतन्त्रविशेषज्ञैः सह मिलित्वा ते कृत्रिमबुद्धियुक्तान् स्वचालितनिवेशदलालान् निर्मितवन्तः ये क्रयविक्रय-आदेशान् स्वीकुर्वन्ति, संसाधयन्ति, प्रतिक्रियां ददति च मञ्चे कृत्रिमबुद्धिसल्लाहकारानाम् विकासाय विन्यासयोग्यस्य तंत्रिकाजालस्य एकः निश्चितः समुच्चयः अस्ति ये केवलं व्यापाररणनीतिभिः एल्गोरिदमैः च सह कार्यं कुर्वन्ति विनिमयव्यापारिणां मध्ये मञ्चे सर्वाधिकं लोकप्रियं साधनं वास्तविकसमयस्य टेम्पलेट् – RTP Cryptos अस्ति । ते वित्तीयसाधनानाम् चयनस्य प्रबन्धनपद्धतीनां च न्यूनतमकानूनीप्रतिबन्धैः सह निवेशकोषैः सह अत्यन्तं प्रबलतया प्रतिस्पर्धां कर्तुं सम्भवं कुर्वन्ति, शीघ्रं प्रतिरूपान् संसाधितुं ये क्रिप्टोमुद्रामूल्यैः प्रदर्शिताः भवन्ति।अपि च, Tickeron इत्यत्र निर्मिताः रोबोट्,

टीका! एते अन्ये च मापदण्डाः विनिमयप्रतिभागिनः तस्य लक्ष्याणां व्यापाररणनीत्याः च विवेकेन निर्धारिताः भवन्ति।

टिकेरोनस्य लाभाः : १.

  • निःशुल्क परीक्षण अवधि;
  • सरल कार्यक्षमता;
  • द्रुत मंच गति।

दोषाः : १.

  • सर्वेषां साधनानां पूर्णप्रवेशयुक्तं Pro संस्करणं क्रेतुं उपयोक्त्रा प्रतिवर्षं स्वस्य व्यक्तिगतलेखस्य शेषभागे ३९ अमेरिकीडॉलर् (प्रायः २९०० रूसीरूबल) अवश्यं स्थापयितव्यम्
  • मञ्चस्य अन्तरफलकं पूर्णतया आङ्ग्लभाषायां अस्ति।

Mudrex स्वचालितव्यापारस्य निवेशस्य च बॉट् इत्यस्य रणनीतिकमञ्चः अस्ति

अयं मञ्चः आदान-प्रदान-प्रतिभागिभ्यः निवेश-रणनीतयः प्रदाति यत् स्थिर-आयं प्रदास्यति, तथा च आरम्भकाः अनुभवि-व्यापारिणः च तान् उपयोक्तुं शक्नुवन्ति |. उपयोक्त्रे रोबोट् इत्यस्य मैन्युअल् रूपेण नियन्त्रणं कर्तुं न प्रयोजनम् – क्रिप्टोमुद्राविनिमययोः द्रुततरं कुशलं च कार्यं कर्तुं सर्वोत्तमैः क्रिप्टोव्यापारविशेषज्ञैः स्वचालितं भवति
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारतदतिरिक्तं, Mudrex एकं सुविधाजनकव्यापाररणनीतिनिर्मातृणां उपयोगेन स्वस्य स्वचालितनिवेशदलालं विकसितुं प्रस्तावति।

टीका! उपयोक्तुः प्रोग्रामिंगभाषाः ज्ञातुं, व्यापारिकबॉट्-विकासस्य अवगमनं च कर्तुं आवश्यकता नास्ति
। निर्माता एल्गोरिदमिकसमूहानां समुच्चयं समावेशयति, येषु रणनीतिकविभागाः सूचकाः च सन्ति, ये तदनन्तरं प्रयुक्तैः मञ्चैः सह सम्बद्धाः भवन्ति

कार्यक्रमः सामान्यतया निःशुल्कः भवति तथापि उपयोक्ता एल्गोरिदम् इत्यस्मिन् निवेशं कुर्वन् निश्चितशुल्कं दातव्यम् । न केवलं तस्मिन्, अपितु अन्येषु स्टॉकेषु अपि निवेशं कर्तुं शक्नुवन्ति । मुड्रेक्स इत्येतत् सुलभं यत् विनिमयव्यापारे प्रतिभागी एपिआइ प्रोग्राम् अन्तरफलकस्य उपयोगेन स्वस्य प्रियं वा प्रयुक्तं वा आदानप्रदानं तस्मिन् संयोजयितुं शक्नोति। मुड्रेक्स के लाभः १.

  • मञ्चस्य तस्य साधनानां च उपयोगः सर्वथा निःशुल्कः अस्ति;
  • एपिआइ कुञ्जीम् उपयुज्य प्रयुक्तं आदानप्रदानं संयोजयितुं क्षमता;
  • स्वचालित रोबोट निर्माण हेतु सुविधाजनक एवं सरल निर्माता।

दोषाः : १.

  • मञ्चः प्रायः दुर्घटितः भवति, यस्य कारणात् कदाचित् कार्यं स्थगितम् भवति;
  • अन्तरफलकं पूर्णतया आङ्ग्लभाषायां अस्ति।

Mudrex का प्रयोग कैसे करें: https://youtu.be/8_DTDRzCFcs

RevenueBot इति सर्वाधिकं विश्वसनीयं क्रिप्टोबॉट् अस्ति

RevenueBot इति एकः व्यापारिकः रोबोट् अस्ति यस्य मेघभण्डारणं निर्मितम् अस्ति । लाभं वर्धयितुं बहुषु क्रिप्टोमुद्राविनिमयस्थानेषु विश्वसनीयनिवेशरणनीतिं निर्मातुं च अस्य उपयोगः भवति । मार्टिन्गेल्-रणनीत्यानुसारं प्रणाली स्वचालितं भवति, व्यापारः च घण्टायाः परितः क्रियते ।
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारसेवा उपयोक्तृणां कृते निःशुल्कं भवति, प्रत्येकस्य वित्तीयव्यवहारस्य प्रतिशतरूपेण केवलं लघु भुक्तिः गृह्यते। RevenueBot इत्येतत् Forex, Binance, Exmo इत्यादिभिः लोकप्रियव्यापारमञ्चैः सह संगतम् अस्ति ।
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारRevenueBot इत्यस्य लाभाः : १.

  • सदस्यताशुल्कं नास्ति;
  • विश्वसनीयता सुरक्षा च – सर्वा पूंजी मेघभण्डारणं प्रति स्थानान्तरिता तत्रैव संगृह्यते, न तु रोबोट् इत्यनेन एव;
  • एकदा एव अनेकमुद्रायुग्मेषु व्यापारं कर्तुं शक्नुवन्ति;
  • व्यापारिकरोबोट् रूसीभाषायां प्रोग्रामितः अस्ति;
  • सुलभ कार्यक्षमता एवं सहज नियंत्रण।

दोषाः : १.

  • यदि व्यापारी आरम्भकः अस्ति तथा च सः रणनीत्याः सारं न गृह्णाति तर्हि सः महत्त्वपूर्णहानिः गन्तुं शक्नोति;
  • प्रायः प्रणाली विफलं भवति, येन भवन्तः पूर्णतया कार्यं कर्तुं स्वं त्यक्तुं न शक्नुवन्ति ।

विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापार

Traality स्वचालितनिवेशबॉट् इत्यस्य उपयोगेन स्वचालितव्यापारस्य आदानप्रदानम् अस्ति

Trality – एषः कार्यक्रमः आरम्भकानां अनुभविनां च व्यापारिणां कृते उपयुक्तः अस्ति ये स्वचालितव्यापारप्रणालीनां उपयोगेन पूंजी विकसितुं निवेशयितुं च शक्नुवन्ति।

टीका! विनिमयव्यापारक्षेत्रे केचन नवीनव्यापारिणः, अनुभविनो प्रतिभागिनः च आश्चर्यचकिताः सन्ति यत् लाभं संग्रहयितुं किमर्थं न शक्यते, शून्यं प्रति प्रवृत्तिः भवति, अथवा न्यूनतां प्रति अपि प्रवृत्तिः भवति। रहस्यं तु अस्ति यत् प्रायः उपयोक्तारः बोलीप्रक्रियायाः प्रति भावनात्मकरूपेण पक्षपातपूर्णाः भवन्ति ।

विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारअस्य कारणात् एव विकासकाः अवधारणां निर्माय कस्यापि स्तरस्य विनिमयव्यापारिणां कृते उपयुक्तं Traality इति कल्पितवन्तः । समर्पिते मोबाईल-अनुप्रयोगे केवलं कतिपयैः क्लिक्-करणैः उपयोक्तारः अनुभविभिः व्यावसायिकैः विकसित-निवेश-व्यापार-रोबोट्-मध्ये निवेशं कर्तुं शक्नुवन्ति । वाक्यविन्यासरूपेण सरलस्य पायथन् प्रोग्रामिंगभाषायाः उपयोगस्य कारणात् तथा च Traality मञ्चे सुलभव्यापाररोबोटनिर्मातृणां कारणात् प्रत्येकं ग्राहकः स्वचालितदलालानां उपयोगेन व्यापारात् लाभं प्राप्नुयात् उपर्युक्तानां सर्वेषां सारांशं दत्त्वा वयं निष्कर्षं निकासयितुं शक्नुमः यत् बहुकार्यात्मकः Traality मञ्चः कस्यापि स्तरस्य व्यापारिणां कृते उपयुक्तः अस्ति ये दैनन्दिनकार्यं न त्यक्त्वा एल्गोरिदमिकव्यापारे धनं कर्तुम् इच्छन्ति। ट्रालिटी कार्यक्रमे अनेके शुल्काः सन्ति : १.

  1. “प्यादा” – मुक्त। अन्तर्भवति : १.
    • लेनदेनस्य संख्या – ५,००० यूरो कृते;
    • न्यूनतम टिक-अन्तराल – 60 मी;
    • आभासी कृत्रिम बुद्धि – 1;
    • लॉग् मध्ये कार्याणां इतिहासस्य अभिलेखाः – 7 दिवसान् यावत् संगृह्यन्ते;
    • परीक्षणानि असीमितानि सन्ति।
  2. “शूरवीर” – 834 रूबल मासिक। अन्तर्भवति : १.
    • लेनदेनस्य संख्या – २५,००० यूरो कृते;
    • न्यूनतम टिक-अन्तराल – 60m;
    • आभासी कृत्रिम बुद्धि – 2;
    • लॉग् मध्ये लेनदेनस्य इतिहासस्य अभिलेखाः – १४ दिवसान् यावत् संगृह्यन्ते;
    • परीक्षणानि असीमितानि सन्ति।
  3. “रूक” – 3336 रूबल प्रति माह। अन्तर्भवति : १.
    • लेनदेनस्य संख्या – २५०,००० यूरो कृते;
    • न्यूनतम टिक-अन्तराल – 5m;
    • आभासी कृत्रिम बुद्धि – 5;
    • पत्रिकायां कार्याणां इतिहासस्य अभिलेखाः – षड्मासान् यावत् संगृह्यन्ते;
    • परीक्षणानि असीमितानि सन्ति।
  4. “रानी” – 5000 रूबल प्रति माह। अन्तर्भवति : १.
    • व्यवहारसङ्ख्या असीमिता भवति;
    • न्यूनतम टिक-अन्तराल – 1m;
    • आभासी कृत्रिम बुद्धि – 10;
    • लॉग् मध्ये कार्याणां इतिहासस्य अभिलेखाः – सदा रक्षिताः भवन्ति;
    • परीक्षणानि असीमितानि सन्ति।

ट्रलिटी के लाभः १.

  • पूर्णकार्यक्षमतायुक्तं मूलसंस्करणं निःशुल्कम् अस्ति;
  • बहूनां शुल्कानां;
  • सार्वभौमिकम् ।

दोषाः : १.

  • जटिल कार्यक्षमता;
  • interface in English;
  • न तु एकवारं भुक्तिः ।

Cryptorg इति आरम्भकानां व्यावसायिकानां च कृते एकं सार्वत्रिकं मञ्चम् अस्ति

Cryptorg इति एकः प्रणालीमञ्चः अस्ति यः भवन्तं एकत्रैव बहूनां व्यापारिकरोबोट्-सक्षमीकरणं कर्तुं शक्नोति । तेषां संख्या केवलं वित्तीयविपण्ये मुद्रायुग्मानां संख्यायाः कारणेन एव सीमितं भवति । केचन रोबोटिकनिवेशबॉट् एपिआइ मार्गेण संयोजितुं शक्यन्ते ।
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारयदि कस्यचित् व्यापारिणः प्रोग्रामरस्य कौशलं नास्ति तर्हि भवान् अन्तःनिर्मितरणनीतयः उपयुज्य तेषु रोबोट् स्वचालितं कर्तुं शक्नोति, अथवा प्रणाल्यां स्थापयित्वा स्वस्य प्रोग्रामं कर्तुं शक्नोति अस्य मञ्चस्य मुख्यविशेषता एकः गपशपः अस्ति यस्मिन् आदानप्रदानव्यापारप्रतिभागिनः अनुभवस्य मूल्यवान् सल्लाहस्य च आदानप्रदानं कुर्वन्ति। क्रिप्टोमुद्रा के लाभः १.

  • मञ्चस्य अन्तरफलकं रूसीभाषायां निर्मितम् अस्ति;
  • भवान् एकदा एव अनेकानाम् रोबोट्-सल्लाहकारानाम् उपयोगं कर्तुं शक्नोति;
  • गपशपेन सह सामाजिकजालम्;
  • भवन्तः अन्तःनिर्मितरणनीतयोः उपयोगं कर्तुं शक्नुवन्ति तथा च व्यापारिकरोबोट् मध्ये स्वकीयं स्थापयितुं शक्नुवन्ति।

दोषाः : १.

  • अल्पसंख्याकाः आदानप्रदानानि अस्य मञ्चस्य समर्थनं कुर्वन्ति;
  • complex interface – तस्य ज्ञातुं समयः स्यात्।

Coinrule आरम्भिकव्यापारिणां कृते बहुकार्यात्मकं मुक्तमञ्चम् अस्ति

इदं मञ्चं विनिमयव्यापारिणां वित्तीयसाधनानाम् चयनस्य प्रबन्धनपद्धतीनां च चयनस्य न्यूनतमकानूनीप्रतिबन्धैः सह अस्मिन् क्षेत्रे अनुभविनां विशेषज्ञैः निवेशकोषैः च सह दृढतया प्रतिस्पर्धां कर्तुं शक्नोति। उपयोक्त्रे विशेषसङ्केतानां निर्माणं न करणीयम्, तथा च सेवा यथासम्भवं सरलतया उपयोक्तुं भवति – स्वचालितव्यवहारं सेट् कुर्वन्तु तथा च विपण्यां सम्पत्तिवृद्धिं न त्यजन्तु, फसन्तः भवन्ति।
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारCoinrule शीघ्रं स्टॉक संकेतान् सूचकान् च एकत्रयति येन भवान् प्रभावीरूपेण पूंजी आवंटयितुं शक्नोति, तथा च एकस्मिन् समये व्यापारिणं स्वचालितप्रणाल्यां पूर्णं नियन्त्रणं ददाति। तदतिरिक्तं, मञ्चः आरम्भकव्यापारिणां कृते उपयुक्तः अस्ति ये निवेशस्य क्षेत्रं अवगन्तुं अधुना एव आरब्धाः सन्ति। अत्र भवान् Coinrule द्वारा समर्थितानां प्रयुक्तानां आदानप्रदानानां कृते स्वचालितव्यापारकार्यं प्रेषयितुं शक्नोति: FOREX, Binance, Coinbase Pro, इत्यादयः
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारतकनीकीकार्यक्रमे विशेषगुप्तशब्दानां वा निष्कासनप्रमाणपत्रस्य वा आवश्यकता नास्ति। सेटिंग्स् मध्ये मापदण्डान् परिवर्तयितुं व्यवस्थितं च कर्तुं शक्यते, यत् नूतन-एल्गोरिदम्-आधारितं भवति, वित्तीय-बाजारस्य वर्तमान-स्थितौ अनुरूपम् Coinrule के फायदे : 1 .

  • Coinrule इत्यस्य उपयोगः पूर्णतया निःशुल्कः अस्ति;
  • मञ्चे कार्यं कृत्वा विशेषसाधनानाम् उपयोगेन प्रोग्रामिङ्ग, कोडिंग् अथवा गुप्तसङ्केतेषु ज्ञानस्य आवश्यकता नास्ति;
  • सरलं सुलभं च कार्यक्षमता, यत् सर्वे सहजतया चिन्तयितुं शक्नुवन्ति;
  • आरम्भकानां कृते उपयुक्तम्;
  • लोकप्रियवित्तीयविनिमयस्य बहूनां संख्यायाः सङ्गतम् .

दोषाः : १.

  • Coinrule मञ्चः केवलं आङ्ग्लभाषायां एव कार्यं करोति।

क्वाडेन्सी एकः सुलभः मञ्चः अस्ति यः विविधव्यापाररणनीतयः निवेशविभागस्य सम्पूर्णविश्लेषणं च प्रदाति

Quadency क्रिप्टोमुद्राणां पोर्टफोलियो प्रबन्धनार्थं एकः सेवा अस्ति या डिजिटलवित्तीयसम्पत्त्याः विपण्यं एकस्मिन् सुविधाजनकं सरलं च अन्तरफलके संयोजयति अनुभवस्य कस्यापि स्तरस्य निवेशकानां कृते: अनुभविनां व्यावसायिकानां नौसिखियाव्यापारिणां च कृते। साइट्-ग्राहकाः स्वव्यक्तिगत-खाते पञ्जीकरणानन्तरं प्रणाली-सहायकानां निःशुल्क-लघु-स्वचालित-व्यापार-रणनीतयः प्राप्तुं शक्नुवन्ति ।
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारसेवा प्रत्येकं रुचिं वर्णं च कृते विविधानि व्यापाररणनीतयः प्रदाति, मानकप्रणालीबॉटतः जटिलरणनीतयः यावत्। क्वाडेन्सी मञ्चे व्यक्तिगतं खातं निर्माय व्यापारिणः निवेशकाः च तस्मात् पूर्वं प्रयुक्तेषु आदानप्रदानेषु कार्यं निरन्तरं कर्तुं शक्नुवन्ति, डिजिटलवित्तीयसम्पत्तयः अनुसरणं कृत्वा संग्रहीतुं शक्नुवन्ति। व्यापारिणः निवेश-विभागस्य सम्पूर्णं विश्लेषणम् अपि उपलभ्यते । साइट् 4 वर्षपूर्वं न्यूयॉर्कक्षेत्रे स्थापिता आसीत् तथा च अनुभविनां व्यावसायिकानां विशालः दलः अस्ति ये मुख्यालयात् अनेककार्यालयात् च तस्य प्रबन्धनं कुर्वन्ति। क्वाडन्सी के लाभः १.

  • सीमितसाधनसमूहयुक्तं परीक्षणसंस्करणं निःशुल्कम् अस्ति;
  • विभिन्नव्यापाररणनीतयः बहूनां संख्या;
  • निवेश पोर्टफोलियो का सम्पूर्ण विश्लेषण।

दोषाः : १.

  • असुविधाजनकः अन्तरफलकः : सर्वाणि श्रेणयः अराजकरीत्या वितरिताः सन्ति, येन शीघ्रं कुशलतया च कार्यं कर्तुं कठिनं भवति;
  • the Quadency platform केवलं आङ्ग्लभाषायां एव कार्यं करोति।

क्रिप्टोहीरो द्रुततरं कुशलं च व्यापारार्थं सुलभं मोबाईल एप्लिकेशनम् अस्ति

CryptoHero इति एकः निःशुल्कः मोबाईल-अनुप्रयोगः अस्ति यः भवन्तं स्वयन्त्रात् एव स्वयमेव व्यापार-सञ्चालनं आरभ्यतुं शक्नोति। कार्यक्रमस्य कोडिंग्, फलतः च प्रोग्रामिंग कौशलस्य आवश्यकता नास्ति । स्वचालितव्यापार-बॉट्-मञ्चे 24/7 बिटकॉइन-सहितस्य सर्वाधिक-लोकप्रिय-क्रिप्टोमुद्राभिः सह लेनदेनं कुर्वन्तु । अनुप्रयोगस्य मुख्यविशेषताः सन्ति- १.

  1. व्यक्तिगत खाते पञ्जीकरणप्रक्रिया पूर्णं कृत्वा, एकः व्यापारविनिमयप्रतिभागी API कोडस्य उपयोगेन CryptoHero इत्यनेन सह कस्यापि व्यापारमञ्चेन सह सम्बद्धं कर्तुं शक्नोति यस्मिन् वित्तीयव्यवहारः क्रियते।
  2. निवेश-विभागे निहितं विपणन-रणनीतिः: वर्तमान-स्थितेः शीघ्रं कुशलतया च विश्लेषणं कर्तुं क्रिप्टो-व्यापारस्य मापदण्डान् नियन्त्रयितुं वा अनुप्रयोगे एव स्थानान्तरयितुं वा।
  3. पूर्वनिर्धारितसङ्केतानां तकनीकीसंयोजनम् : एकेन सह व्यापारं आरभ्य अन्येन सह कोडस्य उपयोगं विना समाप्तं भवति ।
  4. सुविधाजनकं कुशलं च परीक्षणम् : ऐतिहासिकदत्तांशस्य आधारेण विकसितं वा क्रीतं वा स्वचालितनिवेशदलालं प्रकटयितुं पूर्वं प्रयतस्व।
  5. प्रतिभूतिषु सुरक्षितव्यापारः : हानिस्य जोखिमं विना वर्चुअल् खाते परीक्षणं आरभत।

सेवायाः अनेकाः शुल्कयोजनाः सन्ति : १.

  1. एकमासपर्यन्तं परीक्षणसंस्करणं निःशुल्कम् अस्ति।
  2. प्रीमियम योजना – $ 9.99 (737 रूसी रूबल) प्रति माह या $ 94.99 (7015 रूसी रूबल) प्रति वर्ष से।

क्रिप्टोहीरो इत्यस्य लाभाः : १.

  • एकमासपर्यन्तं निःशुल्कपरीक्षणम्;
  • एपिआइ मार्गेण स्वस्य प्रियव्यापारमञ्चं मोबाईल-अनुप्रयोगेन सह संयोजयितुं क्षमता।

दोषाः : १.

  • मोबाईल-अनुप्रयोगः प्रायः विकासस्य / दोषनिराकरणस्य अधीनः भवति, अतः कदाचित् विफलताः भवन्ति तथा च व्यापारी व्यक्तिगत-खाते न प्रविशति;
  • मञ्चस्य पूर्णकार्यक्षमतायाः उपयोगाय भवद्भिः प्रीमियमसंस्करणं क्रेतव्यम्;
  • क्रिप्टोहीरो केवलं आङ्ग्लभाषायां एव कार्यं करोति ।

WiseBanyan एकः अभिनवः रोबोट् परामर्शदाता अस्ति

WiseBanyan एकः नूतनपीढीयाः रोबोट् सल्लाहकारः अस्ति तथा च चीनीयविपण्ये सर्वोत्तमप्रणालीगतनिवेशदलालेषु अन्यतमः अस्ति। ग्राहकाः रोबोटस्य मुख्यलाभानां नामकरणं कुर्वन्ति यत् निःशुल्कप्रबन्धनम् अस्ति तथा च १ अमेरिकीडॉलरस्य न्यूनतमं न्यूनतमं निक्षेपं भवति, यत् रूसीरूबलरूपेण ७४ रूबलम् अस्ति
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारबुद्धिमान बन्यान के लाभ : १.

  • सेवाप्रबन्धनं निःशुल्कं भवति, न्यूनतमं निक्षेपं च रोबोट् सर्वेषां कृते सुलभं करोति;
  • रोबोट् निवेशविभागस्य विश्लेषणं कृत्वा तस्य समायोजनं करोति।

दोषाः : १.

  • गहनतरसेवानां कृते, यथा करसङ्ग्रहः, अतिरिक्तशुल्कं गृह्यते;
  • खाता केवलं द्वयोः प्रारूपयोः निर्मातुं शक्यते : व्यक्तिगतलेखाः सेवानिवृत्तिलेखाः च ।

M1 Finance चीनीय-शेयर-एक्सचेंज-मध्ये व्यापारार्थं सार्वत्रिकः सुलभः च स्वचालित-रोबोट्-सल्लाहकारः अस्ति

M1 Finance सबसे सुविधाजनक एवं व्यावहारिक निवेश खाता प्रणाली सलाहकार है, जो अनुकूलन स्तर पर निर्मित है जो एक व्यापारी निवेश पोर्टफोलियो बनाते समय प्राप्त करता है।
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारसेवा सर्वथा निःशुल्कम् अस्ति। अस्य कृते प्रीमियमसेवानां कृते प्रारम्भिकशुल्कस्य, निक्षेपस्य, अतिरिक्तशुल्कस्य च आवश्यकता नास्ति । इयं बहुमुखीत्वं व्यावहारिकता च मोबाईल-अनुप्रयोगे अपि विस्तारिता अस्ति, यस्मिन् रोबोट्-विकासकाः पीसी-संस्करणस्य समानं कार्यक्षमतां कृतवन्तः
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारM1 Finance इत्यस्य लाभाः : १.

  • M1 Finance robotic trading bot व्यापारीभ्यः प्रीमियमसेवानां कृते वा वित्तीयव्यवहारस्य वा कृते किमपि अतिरिक्तशुल्कं न गृह्णाति;
  • व्यक्तिगत सार्वभौमिक निवेश पोर्टफोलियो संग्रहण संभव बनाता है।

दोषाः : १.

  • रोबोट् इत्यस्य करहानिसङ्ग्रहणस्य सेवा नास्ति;
  • जटिलः अन्तरफलकः यस्य विश्लेषणार्थं समयः स्यात् ।

जिग्नाली सर्वोत्तमः मेघबॉट् अस्ति

जिग्नाली इति मेघसेवायाम् आधारितं मञ्चम् अस्ति, यत्र सर्वाणि धनराशिः संगृह्यन्ते । पूर्वं डाउनलोड् विना ब्राउजर् मार्गेण सेवायाः सह कार्यं कर्तुं शक्नुवन्ति।
विदेशी मुद्रा, क्रिप्टो विनिमय पर चीनी शेयर बाजार पर व्यापार के लिए रोबोट व्यापारSignaly के लाभः १.

  • सेवा पूर्णतया निःशुल्कं भवति, किमपि कृते आयोगं अतिरिक्तं भुक्तिं च न गृह्णाति;
  • प्रभावी व्यापार एल्गोरिदम् इत्यस्य उपयोगः भवति;
  • धनं मेघे संगृह्यते, न तु मञ्चे एव, तेषां रक्षणं अधिकतमम्।

दोषाः : १.

  • अल्पसंख्याकानां क्रिप्टोमुद्राविनिमयानाम् समर्थनं करोति;
  • अधिकांशं साधनं अस्मिन् क्षणे उपलब्धं नास्ति, यतः मञ्चः विकासाधीनः अस्ति ।

अद्यत्वे विनिमयव्यापारे प्रतिभागिनः एतत् तथ्यं सहितुं न प्रयोजनं यत् लाभं वर्धयितुं प्रथमं भवद्भिः एकस्य रोबोटस्य कृते दातव्यं यः व्यापारस्य स्वचालितीकरणे सहायकः भविष्यति, ततः तस्य सेवानां कृते च। भवद्भिः अपि स्वतन्त्रतया दलालस्य सेवानां आश्रयं गृहीत्वा निवेश-विभागं निर्मातुं न प्रयोजनम् । व्यापार रोबोट् सस्तो भवति, भवान् प्रायः निःशुल्कसेवाः प्राप्नुयात्, तेषां स्वचालिताः विश्वसनीयाः च रणनीतयः वित्तीयविपण्ये नूतनव्यापारिणां वा अनुभविनां विनिमयव्यापारिणां वा धनहानिम् न करिष्यन्ति।

info
Rate author
Add a comment