Binance इत्यत्र व्यापारार्थं Bitsgap trading bot – सेटअपः समीक्षा च

Торговые роботы

Binance इत्यत्र व्यापारार्थं Bitsgap bot इत्यस्य सफलप्रयोगाय bitsgap bot इत्यस्य विशेषताः, संयोजनं तथा च सेटअपः । व्यापारव्यवस्थायाः विकासेन स्वचालितव्यापारव्यवस्था अधिकाधिकं लोकप्रियं
भवति | अस्य मुख्यं लक्ष्यं व्यापारिणः पीसी-समीपे वास्तवतः घण्टायाः परितः भवितुं आवश्यकतायाः निवृत्तिः अस्ति । बिट्सगैप् इति तेषु संसाधनेषु अन्यतमम् अस्ति ।

Binance इत्यत्र व्यापारार्थं Bitsgap trading bot - सेटअपः समीक्षा च
बाइनेंस पर व्यापार के लिए बिट्सगैप बॉट मॉडल

वायदायां स्वचालितव्यापारार्थं Bitsgap Bot इत्यस्य उपयोगस्य नियमाः

प्रस्तुतं Bitsgap मञ्चं विशेषज्ञविकासस्य परिणामः आसीत्, यत् अस्मान् Binance आदानप्रदाने वायदाव्यापारं कर्तुं स्वचालितसमाधानं प्रस्तुतुं शक्नोति स्म। रूसीभाषिभिः उपयोक्तृभिः उपयोगस्य आकर्षणं विस्तारयितुं Bitsgap com मञ्चः अपि रूसीभाषायां प्रस्तावितः अस्ति । परीक्षणं सम्पन्नं कृत्वा, संसाधनं उपयोक्तृभ्यः यथासम्भवं मुक्तं जातम्, यत् प्रयुक्तानां एल्गोरिदमिकव्यापारव्यापाररणनीतयः महत्त्वपूर्णतया विस्तारयितुं साहाय्यं कृतवान् प्रस्ततुत बॉट ने प्रासंगिक रणनीततयों को एकत्रित की है जो आपको वायदा बाजार पर लाभ प्राप्त करने की अनुमति देती है, स्पॉट मार्केट्स Classik, Spot का उपयोग करके। दत्तांशः bitsgap com इति साइट् इत्यत्र सूचितः अस्ति । पतनं वर्धनं च इति द्वयोः रणनीतियोः प्रयोगे बोट् इत्यस्य उपयोगः समानरूपेण सुलभः भवति ।
Binance इत्यत्र व्यापारार्थं Bitsgap trading bot - सेटअपः समीक्षा च

बोट् इत्यस्य किं किं विशेषताः सन्ति

भवान् स्वयमेव व्यापारिकं बॉट् सुविधापूर्वकं प्रारम्भं कर्तुं शक्नोति तथा च आरम्भकस्य कृते अपि सुलभम् अस्ति। सफलप्रयोगस्य सम्भावनानां कृते एकः महत्त्वपूर्णः शर्तः लाभजननार्थं प्रारम्भिकरणनीत्या सह प्रारम्भिकपरिभाषा अस्ति। मूल्यस्य ऊर्ध्वगतिस्य योजनायां दीर्घरणनीतिः प्रयुक्ता भवति । मूल्येषु पतने धनं प्राप्तुं Short रणनीतिः उपयुज्यते । बोट् इत्यस्य कार्यप्रदर्शनसूचकस्य उपयोगः सुलभः अस्ति । एतादृशे सति लाभसूचकः मुख्यः भवति ।
Binance इत्यत्र व्यापारार्थं Bitsgap trading bot - सेटअपः समीक्षा च वायदाविपण्ये Binance exchange इत्यत्र सफलव्यापारार्थं बोट् इत्यस्य उपयोगः भवति । बॉट् इत्यस्य उपयोगं कृत्वा रणनीतिं चयनं कर्तुं समीचीनदृष्टिकोणेन सह निष्क्रिय-आयं प्राप्तुं मार्गः अस्ति । तस्मिन् एव काले वायदाव्यापारं कुर्वन् उपयोक्तृभ्यः मार्जिनस्य विकल्पद्वयं भवति – पृथक्कृतः, पारः च । विकल्पः स्वतन्त्रतया निर्धारितः भवति, जोखिमानां अपेक्षितस्तरस्य आधारेण । उपयोक्त्रे उपलब्धस्य कुलमार्जिनशेषस्य स्तरः अपि महत्त्वपूर्णां भूमिकां निर्वहति । मार्जिनगुणेषु निम्नलिखितभेदाः लक्ष्यन्ते ।

  1. Cross margin -इत्यस्य प्रयोगे सर्वेषां मुक्तस्थानानां मध्ये संतुलनस्य उपयोगः भवति, यत् परिसमापनस्य जोखिमं परिहरति, दुष्परिणामः सर्वेषां स्थितिनां बन्दीकरणस्य जोखिमः भवति, एतादृशे परिस्थितौ सर्वाणि स्थानानि बन्दं भवन्ति तथा च मार्जिनशेषं पूर्णतया नष्टं भवति
  2. एकस्य व्यक्तिगतमार्जिनस्थानस्य कृते प्रतिस्थानं स्वकीयं मार्जिनं प्रयुक्तं भवति। क्षीण होने पर परिसमाप्त हो जाता है। प्रत्येकं स्थानस्य कृते आवश्यके सति आयतनं हस्तचलितरूपेण न्यूनीकरोति वा वर्धयति वा । केषुचित् सन्दर्भेषु मुद्रापत्रस्य आकारस्य द्विगुणीकरणं सम्भवति ।

स्वचालित अनुगमन के साथ Stop Loss क्या है

एतस्याः रणनीत्याः उपयोगेन भवन्तः व्यापारस्य लाभप्रदतां महत्त्वपूर्णतया वर्धयितुं शक्नुवन्ति। पञ्जीकरणार्थं भवद्भिः केवलं मुखपृष्ठपट्टिकायाः ​​उपरि दक्षिणकोणे स्थितं विशेषं Sing In बटनं सक्रियं कर्तव्यम् । खाता मेलद्वारा वा गूगल अथवा फेसबुक् इत्यत्र खातानां माध्यमेन मैन्युअल् रूपेण निर्मितं भवति। एतेषां खातानां माध्यमेन पञ्जीकरणं सुलभं अधिकं च किफायती भवति। व्यापारमञ्चेषु प्रवेशं प्राप्तुं केवलं द्वौ क्लिक् एव पर्याप्तम् । Binance इत्यत्र व्यापारार्थं Bitsgap trading bot - सेटअपः समीक्षा च प्रथमं सोपानं खातास्थापनं पूर्णं करणीयम् । एतत् कर्तुं भवद्भिः प्रतिशतरूपेण लाभस्य प्रतिबिम्बेन सह प्रमाणपत्राणां समावेशः चयनीयः, आदेशपरिवर्तनस्य विषये सूचना क्रियते, तथा च तकनीकीसमर्थनप्रतिनिधिनां कृते अभिगमनस्य अनुमतिः दीयते यदा स्वयमेव कस्यापि तान्त्रिकसमस्यायाः सामना कर्तुं न शक्यते तदा एतादृशानां परिस्थितीनां समाधानार्थं एतत् सुलभम् अस्ति । योजना प्रवर्तते, यत् वर्तमानयोजनायाः विषये दत्तांशं संग्रहीतुं शक्नोति तथा च योजनां प्रतिस्थापयितुं शक्यते। सुरक्षाविधिः गुप्तशब्दपरिवर्तनं, द्विकारकप्रमाणीकरणसम्बद्धतां, खाते अन्तिमप्रवेशानां विषये सूचनां प्रदाति । अत्र बिलिंग् हिस्ट्री मोड अपि अस्ति, यः निक्षेपाणां निष्कासनस्य च इतिहासस्य उत्तरदायी भवति ।
Binance इत्यत्र व्यापारार्थं Bitsgap trading bot - सेटअपः समीक्षा च Stop Loss चलति स्वयमेव प्रवृत्तिम् अनुसरति च। प्रथमस्य Take Profit आदेशस्य बन्दीकरणानन्तरं परिवर्तनं भवति। तस्मिन् एव काले Bitsgap bot सार्वभौमिकव्यापारमञ्चानां श्रेणीयां अन्तर्भवति, येन क्रिप्टोमुद्राविनिमये संचालितलेखानां सफलतया एकस्मिन् समग्रे आनेतुं शक्यते एतादृशे परिस्थितौ Bitsgap bot इत्यनेन आदेशप्रकाराः लाभप्रदविकल्पाः च शीघ्रं ज्ञातुं शक्यन्ते । २५ तः अधिकानि लोकप्रियविपण्यस्थानानि समर्थितानि सन्ति । सहित जैसे Binance, Coinbase Pro, Poloniex. उपयोक्तृभ्यः उपलभ्यमानाः सेवाः अत्र सन्ति : १.

  1. व्यापारार्थं बॉट्स् इत्यस्य स्वचालितनिर्माणं, स्वचालितविधाने क्रयणविक्रयणार्थं स्थापना, चयनितरणनीत्यानुसारं उपयुज्यते।
  2. बाजारस्य स्वचालितनिरीक्षणार्थं संकेतानां अनुप्रयोगः, समये एव कुशलतया च आवश्यकनिर्णयान् कर्तुं सहायकः।
  3. व्यापारस्य अवसरानां उपयोगः येषु स्टॉप-आर्डरस्य निर्माणं भवति, सीमा, अपि च प्रकरणे यदा ते विशिष्टेन आदान-प्रदानेन समर्थिताः न सन्ति, लाभं अधिकतमं कर्तुं, बिट्सगैप-बॉटः बाइन्स्-उपरि व्यापारं कुर्वन् स्मार्ट-व्यापार-कार्यस्य उपयोगं करोति
  4. दराः मध्यस्थताः भवन्ति, येन भवन्तः अनेकानाम् क्रिप्टो-विनिमयानाम् मध्ये मूल्य-अन्तरस्य लाभं प्राप्नुवन्ति ।
  5. “लाइव” पोर्टफोलियो प्रबन्धनं प्रदत्तं भवति, यत् पोर्टफोलियो मध्ये सर्वेषां मुद्राणां विषये सूचनानां निष्कासनस्य लाभं प्राप्तुं शक्नोति।

कार्यं कुर्वन् क्रिप्टो विनिमयकुंजीनां उपयोगः भवति । ते भवन्तं उपयोक्तुः पक्षतः आदेशान् निर्मातुं शक्नुवन्ति । रूसीभाषायां Bitsgap मञ्चः पूर्णतया उद्घाटितः इति सुलभम्।

पंजीकरण एवं खाता सेटअप करना

Binance इत्यत्र व्यापारार्थं Bitsgap trading bot - सेटअपः समीक्षा च सेटिंग् आधिकारिकजालस्थले पृष्ठे क्रियते। सर्वाणि कर्माणि सहजज्ञानयुक्तानि भवन्ति। bot विकल्पानां उपयोगाय https bitsgap com bot इत्यत्र गमनम् । प्रथमे चरणे बोट् इत्यस्य आधारसेवादरस्य उपयोगः भवति । तस्य मूल्यं साइट् मध्ये सूचितं भवति तथा च संसाधनस्य उपयोगस्य प्रथमसप्ताहद्वयं यावत् वैधम् अस्ति।

आदान-प्रदानानां संयोजनस्य प्रक्रिया

Bitsgap इत्यस्य आधिकारिकजालस्थले गत्वा आगन्तुकः क्रिप्टोमुद्राविनिमयस्थानानि संयोजयितुं शक्नोति । प्रायः सर्वेषु प्रमुखस्थलेषु सम्बद्धम्। तेषु प्रत्येकं उपयोक्तृभ्यः एपिआइ कुञ्जीः प्रदातुं सज्जः अस्ति । पृथक् पृथक्, संभावनासु, बिट्सगैप् मध्यस्थतां प्रकाशयितुं आवश्यकम् अस्ति । एतत् सम्भवं जातम् यतः क्रिप्टोमुद्राणां उच्चप्रौद्योगिकीमुद्रारूपेण मान्यतां प्राप्तवती यत् निपटनेषु पूर्णतया उपयोक्तुं शक्यते। मञ्चाः अधिकतमतीव्रतायां प्रायः ४-५ वर्षपूर्वं कार्यं कर्तुं आरब्धवन्तः । साइट्-स्थानानां लाभः अस्ति यत् एकस्मिन् शीर्षके व्यापारिणां एकीकरणम् अस्ति । एतेन क्रिप्टोमुद्रा-विभागस्य प्रबन्धनस्य प्रक्रिया सरली भवति । तस्मिन् एव काले bitsgap holding इत्येतत् अद्यत्वे एकः आशाजनकः मञ्चः इति मान्यतां प्राप्नोति । सम्प्रति उपयोक्तृभ्यः त्रीणि शुल्कयोजनानि उपलभ्यन्ते । तेषां संयोगेन मुद्राणां सफलधारणं सम्भवति, प्रबलतमक्षमतायुक्ता, येन भवन्तः सर्वाधिकं लाभप्रदं विक्रयणं क्रयणं च कर्तुं शक्नुवन्ति। उपलब्धमूल्यनिर्धारणयोजनासु अन्तर्भवन्ति : १.

  1. मूलभूतम् – मानकविशेषतानां पूर्णपरिधिं उपयोक्तुं शक्नोति, यस्मिन् द्वौ व्यापारिकौ बॉटौ अस्ति तथा च $ 25,000 पर्यन्तं सीमा अस्ति ।
  2. उन्नत – $100,000 यावत् व्यापारसीमायां वृद्धिः 8 व्यापारिकबोट्-प्रयोगः च अस्ति ।
  3. PRO कारोबारे सीमां वर्धयति तथा च सीमितं नास्ति, 15 व्यापारिकबॉट् यावत् उपयोगः सम्भवति, मञ्चस्य सर्वाणि कार्याणि प्रयुक्तानि भवन्ति।

Binance इत्यत्र व्यापारार्थं Bitsgap trading bot - सेटअपः समीक्षा च मध्यस्थता कार्यस्य उपयोगेन मूल्यान्तरस्य कारणेन सम्पत्तिप्रयोगात् लाभप्राप्तेः नियन्त्रणं भवति विशेषतः विभिन्नेषु देशेषु कार्यं कुर्वन्तः बॉट् इत्यस्य उपयोगे एतत् सत्यम् अस्ति । बोट् इत्यस्य एकं विशेषता अस्ति यत् अनेकैः आदानप्रदानैः सह एकस्मात् विण्डोतः पञ्जीकरणानन्तरं सफलकार्यस्य सम्भावना अस्ति । एतेन संक्रमणकाले प्रत्येकं समये पञ्जीकरणप्रक्रियायाः माध्यमेन गन्तुं आवश्यकता न भवति । अद्यत्वे अयं मञ्चः एकः आशाजनकः इति मान्यताप्राप्तः अस्ति । अस्य कारणात् बहवः व्यापारिनः न्यूनातिन्यूनं प्रथमे न्यूनतमपरीक्षणविधाने तत् संस्थापयितुं रोचन्ते । Bitsgap स्वचालित व्यापार बॉट्स – सुविधाएँ, सेटअप, कनेक्शन एवं प्रतिक्रिया: https://youtu.be/TwrcEhKytcE

मञ्चस्य लाभाः हानिश्च

बाजारविश्लेषकाः दर्शयन्ति यत् bitsgap com एकः तुल्यकालिकः युवा संसाधनः अस्ति, यस्य स्थापना एस्टोनियादेशस्य विशेषज्ञैः २०१७ तमे वर्षे कृतः । निर्मातृणां मुख्यं लक्ष्यं एकस्य सार्वभौमिकमञ्चस्य निर्माणम् आसीत् यत् एक-विराम-विधाने अनावश्यकं अतिरिक्त-संक्रमणं विना अनेक-स्थलेषु एकत्रैव व्यापारं कर्तुं शक्नोति इदानीं एकं विशेषता अस्ति यत् प्रायः २० वैश्विकक्रिप्टो आदानप्रदानेषु एकत्रैव व्यापारान् निष्पादयितुं इच्छा अस्ति। तस्मिन् एव काले, लाभेषु व्यापारिणां कृते पूर्णतया स्वतन्त्रतया व्यापारं कर्तुं तथा च रोबोट्-प्रयोगेन स्वयमेव साइट्-उपयोगं परिवर्तयितुं क्षमता अपि अन्तर्भवति सफलप्रयोगाय, Binance इत्यत्र व्यापारार्थं bitsgap bot इत्येतत् सम्यक् कथं सेट् करणीयम् इति अवगन्तुं महत्त्वपूर्णम् अस्ति । सर्वे विकल्पाः सेटिङ्ग्स् च मुख्यपृष्ठे सूचिताः सन्ति । तदनन्तरं चयनितव्यापारशैल्यां भिन्नकार्यं कर्तुं आवश्यकतां च अवलम्ब्य भिन्न-भिन्न-बॉट्-सम्बद्धं सेट् भवति । सम्प्रति, Bitsgap bot उपयोक्तृभ्यः साइट्-उपयोगस्य निम्नलिखित-लाभान् प्रदाति ।

  • क्रिप्टोमुद्राभिः सह ६०० तः अधिकानि युग्मानि, सम्पत्तिनां अत्यन्तं विस्तृतां श्रेणीं दर्शयन्ति;
  • उपयोक्तृणां कृते, अनेकशुल्कयोजनानां संचालनं सुलभं भवति, अपि च, स्वतन्त्रं स्विचिंगं प्रदत्तं भवति, यदि आवश्यकं भवति तर्हि, सहायतार्थं तकनीकीसमर्थनसेवानां प्रतिनिधिभिः सह सम्पर्कं कर्तुं शक्यते, शुल्कस्य उपयोगाय एकवारं भुक्तिं कृत्वा यावत् ६ मासाः, शुल्कस्य व्ययः न्यूनीकृतः भवति;
  • लेनदेनस्य अतिरिक्तव्यापारआयोगाः अतिरिक्तनिधिनिक्षेपणार्थं शुल्कं च नास्ति;
  • अतिरिक्त-आयोगं विना बोट्-व्यापारः क्रियते;
  • एकीकरणं सर्वैः प्रमुखैः क्रिप्टो-विनिमयैः सह क्रियते;
  • नूतनस्य उपयोक्तुः कृते परीक्षणस्य ७ दिवसेषु शुल्कस्य परीक्षणसंस्करणं सत्यापनम् विना उद्घाटितम् अस्ति;
  • कार्यात्मक व्यापार मंच TradingView के आधार पर कार्यात्मक है।

तस्मिन् एव काले उपयोक्तारः प्रस्तुतस्य नूतनस्य बोट् इत्यस्य दोषान् अपि भेदयन्ति । एतेषु अन्तर्भवन्ति- १.

  • उत्तोलनेन सह व्यापारस्य सम्भावनानां अभावः;
  • साइट् इत्यस्य वर्तमाननियामकात् आधिकारिकं अनुज्ञापत्रं नास्ति;
  • साइट् मध्ये ऑनलाइन सन्दर्भ साइट् नास्ति तथा च सन्दर्भ सम्पर्क दूरभाषसङ्ख्यायाः विषये सूचना नास्ति।

https://articles.opexflow.com/trading-bots/dlya-torgovli-na-birzhe.htm तस्मिन् एव काले उपयोक्तृसमीक्षाः संसाधनस्य उपयोगस्य लाभस्य पुष्टिं कुर्वन्ति । ते सक्रियप्रयोक्तृभिः संसाधनस्य उपयोगस्य सफलतां चिह्नयन्ति। तस्मिन् एव काले, मञ्चे निष्क्रियव्यापारिभिः संसाधनस्य क्षमतायाः उपयोगः भवति ये स्वकार्यं रोबोट्-भ्यः प्रत्याययितुं रोचन्ते, व्यापारे स्वचालित-विधायाः उपयोगं च कुर्वन्ति

info
Rate author
Add a comment