व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास

Софт и программы для трейдинга

कम्पनीशेयर, प्रतिभूति,
वायदा , बाण्ड् इत्यादीनां व्यापारः अतीव लोकप्रियः अभवत् । बृहत् वित्तीयबैङ्काः व्यापारिणां कृते सॉफ्टवेयरविकासकाः च
दीर्घकालात् सज्जव्यापार-अनुप्रयोगानाम् विकासं कुर्वन्ति . परन्तु केवलं व्यापारमञ्चस्य डाउनलोड् करणं पर्याप्तं नास्ति। सौदान् सफलतया बन्दं कर्तुं लाभे गन्तुं च चार्ट्स् अवगन्तुं, प्रवृत्तिनिर्माणं कर्तुं, आदेशपुस्तकानां विश्लेषणं कर्तुं च शक्नुवन्ति इति महत्त्वपूर्णम्। अतः सरलव्यापारार्थं निर्मिताः लोकप्रियाः साधनानि प्रमुखाणि सन्ति । एतेषु एकस्य विषये अद्य चर्चा भविष्यति। WebQuick trading terminal इत्यस्य समीपतः अवलोकयामः ।

WebQUIK किम् – ब्राउजर् व्यापारार्थं व्यापार टर्मिनलस्य विशेषताः

WebQUIK इति आधुनिकव्यापार-टर्मिनल् अस्ति यत् ब्राउजर्-माध्यमेन कार्यं कर्तुं विनिर्मितम् अस्ति । एतत् सॉफ्टवेयरं भिन्नं यत् विशेषकार्यक्रमानाम् उपयोगं विना प्रतिभूतिभिः सह शीघ्रव्यवहारं कर्तुं शक्नोति । गृहे पीसी भवति, असीमित-अन्तर्जाल-प्रवेशः च पर्याप्तम् । व्यापार टर्मिनल सर्वेषां लोकप्रियानाम् ब्राउजर् कृते अनुकूलितम् अस्ति। व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास Webquik विकासस्य इतिहासः १९९० तमे दशके आरब्धः । ततः पूर्वं प्रथमस्य साइबेरिया-विनिमयस्य आधारेण चुबैस्-अनोखिन्-योः नेतृत्वे सर्वकारीय-बाण्ड्-व्यापारार्थं प्रथमस्य क्षेत्रीय-इलेक्ट्रॉनिक-मञ्चस्य निर्माणे विकासकाः भागं गृहीतवन्तः विकासकालः ३ वर्षाणि भवति । एषा परियोजना अत्यन्तं सफला अभवत्, “हस्तं पूरयितुं” च अनुमतिं दत्तवती । तदनन्तरं सेवानिर्माणार्थं सॉफ्टवेयरविकासानां उपयोगः कृतः । परियोजनादलेन स्वक्रियाकलापं पूर्णतया परिवर्त्य विनिमयव्यापारस्य दूरस्थप्रवेशार्थं प्रणाल्याः विकासः आरब्धः । अस्मात् पूर्वं व्यापारिणः निरन्तरं हानिम् अनुभवन्ति स्म, तेषां क्षमता अधिकतमं विकसितुं न शक्नुवन्ति स्म । आदानप्रदानानां स्वामिनः स्वकीयान् दूरस्थप्रवेशकार्यक्रमान् विकसितुं प्रयतन्ते स्म, परन्तु सर्वे प्रयासाः व्यर्थाः अभवन् – राज्ये तकनीकीविशेषज्ञानाम् स्तरः अतीव न्यूनः आसीत् एतेन एव सुप्रसिद्धा Quickly Updatable Information Kit प्रणाली अथवा संक्षेपेण QUIK इति प्रादुर्भूतम् । https://articles.opexflow.com/software-trading/torgovyj-terminal-quik.htm बीटा-परीक्षणात् जन-उपभोक्तृ-बाजारं प्रति अन्तिम-निर्गमनं २०१० तमे वर्षे अस्ति । व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास इत्यस्मिन् चार्टिङ्ग् क्षेत्रं WebQUIK इत्यनेन सरलव्यापारदृश्यीकरणार्थं सारणीः चार्ट् च निर्मातुं शक्यते । अपि च, विस्तरेण टर्मिनलस्य कार्यक्षमता उपयोक्त्रे निम्नलिखितविशेषताः प्रदाति ।

  1. अनुप्रयोगानाम् प्रवेशार्थं विण्डो रचयन्तु ।
  2. अपने निवेश पोर्टफोलियो को नियंत्रित करें।
  3. प्रतिभूतियों एवं धन के लिए सीमा संचालन निर्धारित करें।

अवधानम्‌! कार्यक्रमस्य नवीनतमसंस्करणेन प्रवृत्तिनिर्माणस्य क्षमता, तथैव तकनीकीविश्लेषणार्थं सज्जसूचकानाम् उपयोगस्य क्षमता च योजिताः।

व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
चार्ट्स् उपरि आरोपितानि तकनीकीविश्लेषणार्थं सूचकाः
सॉफ्टवेयरस्य स्थिरसञ्चालनार्थं न्यूनतमहार्डवेयर आवश्यकताः:

  1. प्रोसेसरः Intel Pentium 4.2 GHz अथवा उच्चतरः ।
  2. RAM न्यूनातिन्यूनं 1 GB।
  3. प्रोग्रामस्य बैकअप प्रतिलिपानि निर्मातुं न्यूनातिन्यूनं २ GB हार्ड डिस्क स्थानम् ।
  4. कोऽपि प्रचालनतन्त्रम् – Linux/Windows/MacOS ।
  5. कोऽपि आधुनिकः अन्तर्जाल ब्राउज़रः – ओपेरा, गूगल क्रोम, मोजिला, फायरफॉक्स, सफारी।
  6. अन्तर्जालप्रदातृणां असीमितप्रवेशः सम्पर्कः च।

WebQUICK इत्यस्य विशिष्टानि विशेषतानि : १.

  1. पोर्ट्-स्थापनस्य विन्यासस्य च आवश्यकता नास्ति ।
  2. अन्तरफलकं बहुकार्यात्मकं भवति तथा च ऑनलाइनव्यापारस्य कृते सम्पूर्णा प्रणाली अस्ति।
  3. स्वयमेव सर्वाणि पूर्वनिर्धारितसेटिंग्स् उपयोक्तृमापदण्डानि च स्मरति ।
  4. दुर्बलयन्त्राणां कृते, एतत् भवन्तं व्यक्तिगतं अद्यतनान्तरं निर्मातुं शक्नोति ।
  5. अस्मिन् अन्तः निर्मितं सुरक्षाप्रौद्योगिकी अस्ति – SSL एन्क्रिप्शनम् ।
व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास

कार्यवातावरणस्य स्थापनात् पूर्वं ब्राउजर् सेटिङ्ग्स् मध्ये पॉप-अप विण्डोस् इत्यस्य उपस्थितिः अनुमन्यते, अपवादेषु सेवास्थलं अपि योजयितुं आवश्यकम्

पूर्वनिर्धारितरूपेण, Home ट्याब् उद्घाटितम् अस्ति । नूतनं ट्याब् निर्मातुं मुख्यमेनूबारमध्ये “+” बटन् नुदन्तु । प्रत्येकं ट्याब् स्वकीया संख्या नाम च भवति । अन्तरफलके अनुमताः ट्याब्स् संख्या पञ्च अस्ति । प्रणाल्याः मुख्यकार्यं प्राप्तुं भवद्भिः कार्यक्रमस्य मुख्यमेनू गन्तुं आवश्यकम् । वामभागे “वर्तमानव्यापाराः”, “चार्ट”, “आदेशाः”, “विराम आदेशाः”, “सौदाः”, “सुरक्षासीमाः”, “धनसीमाः”, “ग्राहकलेखानां सीमाः”, “ग्राहकस्य उपरि स्थितिः” इति ट्याब्स् सन्ति accounts”, “Portfolio”, “News”, “मुद्रायुग्मानि” इति । प्रत्येकं मेनू-वस्तु वाममूषकस्य बटनं नुत्वा आह्वयते ।

व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
ब्राउज़रे वेबक्विक अन्तरफलक

WebQUICK कार्यवातावरणं स्थापयितुं पदे पदे निर्देशाः

  1. भविष्ये भवन्तः येषां प्रतिभूतिषु अनुसरणं, क्रयणं, विक्रयणं च कर्तुं गच्छन्ति तत् चयनं कृत्वा स्थापनां आरभत। तेषां सावधानीपूर्वकं चयनेन आरभ्यत इति अत्यन्तं अनुशंसितम्। यथा, मास्को एक्सचेंज, फिनम्, रुस्बोण्ड्स् इत्यादीनां प्रतिष्ठितसंसाधनानाम् उपयोगं कुर्वन्तु (निःशुल्कपञ्जीकरणस्य आवश्यकता अस्ति)। व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
  2. व्यक्तिगत उपयोगाय एकं वा अधिकं वा कागदसूचीं रचयन्तु। प्लस् चिह्नं नुदन्तु । यस्मिन् विण्डो दृश्यते तस्मिन् भवन्तः कागदस्य नाम प्रविष्टव्यम् । व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
  3. स्क्रीनस्य मध्ये कार्यरतविण्डोः रचयन्तु । एतत् कर्तुं स्क्रीनस्य उपरि दक्षिणभागे प्लस् चिह्नयुक्तं चिह्नं नुदन्तु । प्रथमे चरणे “वर्तमानव्यापाराः”, “चार्टः”, “आदेशाः”, “सौदाः”, “सौदाः”, “सुरक्षासीमाः”, “नगदसीमाः” तथा “ग्राहक-पोर्टफोलियो” इति विण्डोः चयनं कर्तुं अनुशंसितम् अस्ति शेषं क्रमेण योज्यते ।
    व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
    WebQuik इत्यस्मिन् टर्मिनले स्क्रीनस्य मध्ये कार्यविण्डोः कथं निर्मातव्याः
  4. विण्डोज स्थापयन्तु। उपर्युक्तेषु प्रत्येकेषु विण्डोषु अग्रे कार्ये उपयोगी भविष्यन्ति इति स्तम्भानां चयनं आवश्यकम् ।
  5. भवन्तः यत् व्यापारं कर्तुं गच्छन्ति तस्मात् व्यक्तिगतसूचिकातः तासां प्रतिभूतीनां प्रदर्शनं स्थापयन्तु।
  6. प्रोग्रामस्य उपरि वामकोणे स्थितं फ्लॉपी डिस्क चिह्नं नुत्वा सेटिङ्ग्स् रक्षन्तु ।
  7. दलाली खाते धनं स्थानान्तरयन्तु तथा व्यापारं आरभत।

WebQuik टर्मिनल् मध्ये व्यापारप्रक्रिया

व्यापारप्रक्रिया द्वयोः चरणयोः विभक्तः भवति – प्रतिभूतिक्रयविक्रयणम् । क्रय-आदेशं निर्मातुं भवद्भिः प्रसारित-तर्जनी-मध्य-अङ्गुलीभिः सह हस्ततलरूपेण चिह्नं नुदन्तु । चिह्नं स्क्रीनस्य उपरि वामकोणे, तथैव Current Trades विण्डो इत्यस्य विपरीतभागे स्थितम् अस्ति ।
व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास क्लिक् कृत्वा एप्लिकेशन् विण्डो उद्घाट्यते । यत् कागदं चयनितम् आसीत् तत् स्वयमेव “Name” पङ्क्तौ प्रतिस्थाप्यते । आवेदनपत्रे प्रतिभूतिसङ्ख्यां निर्दिशन्तु, यस्य मूल्येन भवन्तः कागदं क्रेतुं गच्छन्ति इति निर्दिशन्तु। भागस्य मूल्यं सर्वदा तेषु मौद्रिक-एककेषु सूचितं भवति ये कम्पनीद्वारा एव नामाङ्किताः आसन्, बन्धनानां मूल्यं च मुद्रामूल्यस्य प्रतिशतरूपेण सूचितं भवति सर्वाणि वर्तमानमूल्यानि अन्यव्यापारिणां आदेशानां संख्या च काचमध्ये द्रष्टव्याः।
व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास

भवान् कस्य प्रकारस्य अनुप्रयोगस्य चयनं कृतवान् इति सावधानीपूर्वकं पश्यन्तु। अन्यथा अत्यधिकमूल्येन कागदक्रयणे, अथवा अल्पमूल्येन विक्रयणे दोषः भविष्यति ।

आदेशं दत्तस्य अनन्तरं प्रणाली आदेशपुस्तके धनराशिः, कागदानि, मूल्यानि च परीक्षितुं आरभेत। यदि काचस्य मध्ये मूलनिर्दिष्टात् न्यूनेन वा समानमूल्येन वा आदेशाः सन्ति तर्हि स्थापितः आदेशः संसाधितः भविष्यति । तेषां अभावे अनुप्रयोगः काचस्य अन्तः पतित्वा तत्रैव तिष्ठति यावत् काचस्य अन्तः सर्वाधिकं उपयुक्तः प्रस्तावः न दृश्यते। सर्वेषां अनुप्रयोगानाम् प्रक्रियायाः प्रगतिः “Orders” तथा “Deals” इति विभागे नियन्त्रयितुं शक्यते । प्रथमे विण्डो मध्ये भवन्तः निवृत्त्य पुनः आवेदनं कर्तुं शक्नुवन्ति । WebQuik टर्मिनलस्य संस्थापनस्य, विन्यासस्य, प्रबन्धनस्य च पूर्णनिर्देशाः लिङ्कात् डाउनलोड् कर्तुं शक्यन्ते:
WebQuik Manual WEB QUIK Training: https://youtu.be/YA1XOf0IDiM

VTB तथा Sberbank के उदाहरण पर लोकप्रिय दलाल पर WEB QUIK टर्मिनल स्थापित करने की प्रक्रिया

वीटीबी प्रणाल्यां स्थापनायाः सिद्धान्तः

https://webquik.vtb.ru/ इति लिङ्कद्वारा VTB Webquik प्रति गच्छन्तु

व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
VTB Webquik मध्ये प्रवेशं कुर्वन्तु
स्वस्य व्यक्तिगतरूपेण टर्मिनल् निर्मातुं account, select point “व्यापार प्रणालियों के टर्मिनल”. अस्मिन् खण्डे “Create New” इत्यत्र क्लिक् कृत्वा WebQUICK इति निर्दिशन्तु । अग्रिमे विण्डो मध्ये “Simple electronic signature” इति पुष्टिकरणविधिं निर्दिश्य “Submit order” इत्यत्र क्लिक् कुर्वन्तु । १ निमेषस्य अन्तः एसएमएस रूपेण निर्देशः, “इलेक्ट्रॉनिक हस्ताक्षर” इत्यस्मात् गुप्तशब्दः च दूरभाषे प्रेषितः भविष्यति।
व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास प्रणाल्यां प्रवेशार्थं प्रवेशः “व्यापारप्रणालीनां टर्मिनल्स्” इति विभागे प्रतिबिम्बितः भवति, गुप्तशब्दः विशेषे एसएमएससन्देशे आगच्छति।

अवधानम्‌! प्रथमप्रवेशसमये भवन्तः स्वगुप्तशब्दं परिवर्तयन्तु इति अनुशंसितम् ।

स्बेर्बैङ्क् प्रणाल्यां स्थापना

स्बेर्बैङ्क् इत्यत्र अन्तर्जालव्यापारः भिन्नः अस्ति यत् बैंकग्राहकः द्विकारकप्रमाणीकरणस्य उपयोगं कृत्वा स्वगृहसङ्गणके सॉफ्टवेयरं संस्थापयितुं शक्नोति । चरण दर चरण संस्थापन एल्गोरिदम:

  1. https://www.sberbank.ru/ru/person/investments/broker_service/quik?tab=install इति स्बेर्बैङ्क्-जालस्थले गच्छन्तु
  2. “मञ्चस्य विषये” इति विभागं चिनोतु ।
  3. “Download QUIK” बटन दबाएँ। कार्यक्रमस्य समाप्तस्य वितरणसङ्कुलस्य डाउनलोड् आरभ्यते। व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
  4. Sberbank Investor एप् डाउनलोड् कुर्वन्तु अथवा https://webquik.sberbank.ru इति ईमेल-पतेः गच्छन्तु
  5. WebQUICK इत्यस्य अनजिप् कृत्वा इन्स्टॉल कुर्वन्तु। प्रणाल्यां प्रविष्टुं प्रवेशः निवेशकस्य व्यक्तिगतसङ्केतः अस्ति, यः अनुप्रयोगे अथवा उपरि लिङ्के वा प्राप्यते ।
  6. यदा भवान् प्रथमवारं प्रवेशं करोति तदा भवान् एकं गुप्तशब्दं प्रविष्टव्यं यत् खातं उद्घाटयति समये स्वयमेव SMS मार्गेण प्रेष्यते। Sberbank Investor अनुप्रयोगे “Get password” इति बटनं नुत्वा पासवर्ड रीसेट् आह्वयते ।
  7. एकं गुप्तशब्दं सेट् कुर्वन्तु। मूलभूताः आवश्यकताः – दीर्घता ८ वर्णात् अधिका भवितुमर्हति, गुप्तशब्दे लैटिनवर्णमालायाः अरबीसंख्याः, लघु-बृहत्-अक्षराणि च भवितुमर्हन्ति व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास
  8. द्विकारकप्रमाणीकरणार्थं एकवारं SMS गुप्तशब्दं प्रविशतु।

कार्यक्रमः प्रचलति, गन्तुं सज्जः च अस्ति।

अवधानम्‌! कठिनतानां सन्दर्भे कृपया ग्राहकसमर्थनसेवायां 8 800 555 55 51 इत्यत्र सम्पर्कं कुर्वन्तु विशेषज्ञाः व्यक्तिगतपरामर्शं प्रदास्यन्ति तथा च व्यापारमञ्चे प्रवेशं कर्तुं भवतः सहायतां करिष्यन्ति।

Webquik Sberbank – जालपुटे व्यापारार्थं टर्मिनलस्य संस्थापनं, संयोजनं, विन्यासः च: https://youtu.be/Vp-vcc7y0tw

WebQuik API – संयोजन एवं विन्यास

एपिआइ – अनुप्रयोग प्रोग्रामिंग अन्तरफलक या अनुप्रयोग प्रोग्रामिंग अन्तरफलक। एतत् एकस्य सङ्गणकप्रोग्रामस्य अन्येन सह संचालनार्थं विशिष्टनियमानां एल्गोरिदम् च समुच्चयः अस्ति । एपिआइ द्वौ अनुप्रयोगौ संयोजयति । एतत् आवश्यकम्, यथा, दत्तांशस्थापनार्थम् । दुर्भाग्येन QUIK इत्यनेन सह संयोजितुं पूर्णरूपेण एपिआइ नास्ति । अस्य अर्थः अस्ति यत् “जादू” पुस्तकालयः नास्ति, यस्य उपयोगेन भवन्तः कार्यक्रमात् दत्तांशं डाउनलोड् कर्तुं शक्नुवन्ति तथा च तत्क्षणमेव तस्य माध्यमेन अनुरोधं प्रेषयितुं शक्नुवन्ति । तथापि, अन्ये कार्यपरिहाराः सन्ति, अपि च अधिकविशेषतः DDE + TRANS2QUIK.dll + Qple + over9000Table = Quik Api बण्डल् । सरलशब्देषु एपिआइ प्रोग्राम् इत्यनेन सह संयोजयितुं भवद्भिः अवश्यमेव :

  1. अनुप्रयोगे स्वस्य DDE सर्वरं उत्थापयन्तु।
  2. WebQUIK इत्यस्य विकासे प्रयुक्ता Qple भाषा कथं कार्यं करोति इति अवगच्छन्तु तथा च कैण्डल् सरणीं सारणीषु अन्येषु च आँकडेषु परिवर्तयितुं स्क्रिप्ट् रचयन्तु यत् स्वयमेव आदेशान् निर्मातुं आवश्यकं भविष्यति।
  3. प्रायः १० सारणीः रचयन्तु येषां उपयोगेन दत्तांशस्य डाउनलोड् करणीयम् ।
  4. TRANS2QUIK.dll पुस्तकालयं परियोजनायां संलग्नं कुर्वन्तु तथा च तस्य माध्यमेन अनुप्रयोगाः कथं निर्मातव्याः इति ज्ञातव्यम्।

व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास Quik इत्यस्य मुख्यः दोषः अस्ति यत् प्रोग्रामर-कृते अतीव असुविधाजनकम् अस्ति । भाषां ज्ञातुं बहुकालं भवति । विकासकस्थले सामान्यतया स्वीकृतदस्तावेजानां अभावः अस्ति तथा च सरलस्रोतसङ्केतेन सह लाइव् उदाहरणानि सन्ति येषां उपयोगेन स्वस्य रोबोट् लिखितुं शक्यते स्म । तदतिरिक्तं TRANS2QUIK पुस्तकालयः प्रौद्योगिकीदृष्ट्या १० वर्षपूर्वं पुरातनः अस्ति, वर्णनं पङ्गुः अस्ति, तथैव सॉफ्टवेयरविकासस्य पद्धतयः अपि। आधिकारिकजालस्थले समर्थनकर्मचारिणः मौनेन शिरः न्यस्य पुस्तिका पठितुं प्रेषयन्ति। यदि भवान् एपिआइ-बन्धनं कर्तुं प्रबन्धयति चेदपि, अन्त्यफलं कार्यक्षमतया अतीव सीमितं भविष्यति – रोबोट् केषाञ्चन प्रकाराणां आदेशान् दातुं न शक्नोति, उदाहरणार्थं, विपण्यमूल्ये स्थगितम्। अन्यः उपायः अस्ति, यः SmartCom 3.0.1 इत्यस्य आधारेण अस्ति । पुस्तकालये विस्तृतं वर्णनं भवति, तानि एव “डमरीयुक्तानि नृत्यानि” न सन्ति।
व्यापार टर्मिनल WebQUIK: सुविधाएँ, स्थापना, विन्यास कार्यान्वयनस्य सुगमता परिणामस्य सीमां बहुधा प्रभावितं करोति। WebQUICK API इत्यस्य संयोजने प्रायः २ तः १० वारं यावत् औसतेन विरामः, संयोजनहानिः च भवति । न सर्वदा सर्वदा संचारस्य हानिः कृत्वा संयोजनं पुनः स्थापयितुं शक्यते । अनुप्रयोगाः सर्वरे स्थानान्तरिताः भवन्ति चेत् वाष्पीकरणं कर्तुं शक्नुवन्ति तथा च एतत् बहुधा भवति । सर्वरः कस्मिन् अपि क्षणे “मरणं” कर्तुं शक्नोति तथा च कोऽपि क्रिया केवलं तस्य पतनं त्वरितं करिष्यति। अतः, वयं ऑनलाइनव्यापारार्थं विनिर्मितस्य WebQuick सॉफ्टवेयरस्य स्थापनायाः मुख्यानि सूक्ष्मतानि सूक्ष्मताश्च विचारितवन्तः। परन्तु व्यवहारस्य सफलता सञ्चितव्यावहारिककौशलक्षमतायां च निर्भरं भवति इति न विस्मरन्तु । अतः वयं भवतः आगामिव्यापारवृत्ते शुभकामनाम् अस्मत्!

info
Rate author
Add a comment