कम्पनीशेयर, प्रतिभूति,
वायदा , बाण्ड् इत्यादीनां व्यापारः अतीव लोकप्रियः अभवत् । बृहत् वित्तीयबैङ्काः व्यापारिणां कृते सॉफ्टवेयरविकासकाः च
दीर्घकालात् सज्जव्यापार-अनुप्रयोगानाम् विकासं कुर्वन्ति . परन्तु केवलं व्यापारमञ्चस्य डाउनलोड् करणं पर्याप्तं नास्ति। सौदान् सफलतया बन्दं कर्तुं लाभे गन्तुं च चार्ट्स् अवगन्तुं, प्रवृत्तिनिर्माणं कर्तुं, आदेशपुस्तकानां विश्लेषणं कर्तुं च शक्नुवन्ति इति महत्त्वपूर्णम्। अतः सरलव्यापारार्थं निर्मिताः लोकप्रियाः साधनानि प्रमुखाणि सन्ति । एतेषु एकस्य विषये अद्य चर्चा भविष्यति। WebQuick trading terminal इत्यस्य समीपतः अवलोकयामः ।
- WebQUIK किम् – ब्राउजर् व्यापारार्थं व्यापार टर्मिनलस्य विशेषताः
- WebQUICK इत्यस्य डाउनलोड् करणम्, संस्थापनं, विन्यासः च
- सॉफ्टवेयर स्थापना का सामान्य सिद्धान्त
- WebQUIK व्यापार टर्मिनल स्थापित करना
- WebQUICK कार्यवातावरणं स्थापयितुं पदे पदे निर्देशाः
- WebQuik टर्मिनल् मध्ये व्यापारप्रक्रिया
- VTB तथा Sberbank के उदाहरण पर लोकप्रिय दलाल पर WEB QUIK टर्मिनल स्थापित करने की प्रक्रिया
- वीटीबी प्रणाल्यां स्थापनायाः सिद्धान्तः
- स्बेर्बैङ्क् प्रणाल्यां स्थापना
- WebQuik API – संयोजन एवं विन्यास
WebQUIK किम् – ब्राउजर् व्यापारार्थं व्यापार टर्मिनलस्य विशेषताः
WebQUIK इति आधुनिकव्यापार-टर्मिनल् अस्ति यत् ब्राउजर्-माध्यमेन कार्यं कर्तुं विनिर्मितम् अस्ति । एतत् सॉफ्टवेयरं भिन्नं यत् विशेषकार्यक्रमानाम् उपयोगं विना प्रतिभूतिभिः सह शीघ्रव्यवहारं कर्तुं शक्नोति । गृहे पीसी भवति, असीमित-अन्तर्जाल-प्रवेशः च पर्याप्तम् । व्यापार टर्मिनल सर्वेषां लोकप्रियानाम् ब्राउजर् कृते अनुकूलितम् अस्ति।
- अनुप्रयोगानाम् प्रवेशार्थं विण्डो रचयन्तु ।
- अपने निवेश पोर्टफोलियो को नियंत्रित करें।
- प्रतिभूतियों एवं धन के लिए सीमा संचालन निर्धारित करें।
अवधानम्! कार्यक्रमस्य नवीनतमसंस्करणेन प्रवृत्तिनिर्माणस्य क्षमता, तथैव तकनीकीविश्लेषणार्थं सज्जसूचकानाम् उपयोगस्य क्षमता च योजिताः।
- प्रोसेसरः Intel Pentium 4.2 GHz अथवा उच्चतरः ।
- RAM न्यूनातिन्यूनं 1 GB।
- प्रोग्रामस्य बैकअप प्रतिलिपानि निर्मातुं न्यूनातिन्यूनं २ GB हार्ड डिस्क स्थानम् ।
- कोऽपि प्रचालनतन्त्रम् – Linux/Windows/MacOS ।
- कोऽपि आधुनिकः अन्तर्जाल ब्राउज़रः – ओपेरा, गूगल क्रोम, मोजिला, फायरफॉक्स, सफारी।
- अन्तर्जालप्रदातृणां असीमितप्रवेशः सम्पर्कः च।
WebQUICK इत्यस्य विशिष्टानि विशेषतानि : १.
- पोर्ट्-स्थापनस्य विन्यासस्य च आवश्यकता नास्ति ।
- अन्तरफलकं बहुकार्यात्मकं भवति तथा च ऑनलाइनव्यापारस्य कृते सम्पूर्णा प्रणाली अस्ति।
- स्वयमेव सर्वाणि पूर्वनिर्धारितसेटिंग्स् उपयोक्तृमापदण्डानि च स्मरति ।
- दुर्बलयन्त्राणां कृते, एतत् भवन्तं व्यक्तिगतं अद्यतनान्तरं निर्मातुं शक्नोति ।
- अस्मिन् अन्तः निर्मितं सुरक्षाप्रौद्योगिकी अस्ति – SSL एन्क्रिप्शनम् ।

कार्यवातावरणस्य स्थापनात् पूर्वं ब्राउजर् सेटिङ्ग्स् मध्ये पॉप-अप विण्डोस् इत्यस्य उपस्थितिः अनुमन्यते, अपवादेषु सेवास्थलं अपि योजयितुं आवश्यकम्
पूर्वनिर्धारितरूपेण, Home ट्याब् उद्घाटितम् अस्ति । नूतनं ट्याब् निर्मातुं मुख्यमेनूबारमध्ये “+” बटन् नुदन्तु । प्रत्येकं ट्याब् स्वकीया संख्या नाम च भवति । अन्तरफलके अनुमताः ट्याब्स् संख्या पञ्च अस्ति । प्रणाल्याः मुख्यकार्यं प्राप्तुं भवद्भिः कार्यक्रमस्य मुख्यमेनू गन्तुं आवश्यकम् । वामभागे “वर्तमानव्यापाराः”, “चार्ट”, “आदेशाः”, “विराम आदेशाः”, “सौदाः”, “सुरक्षासीमाः”, “धनसीमाः”, “ग्राहकलेखानां सीमाः”, “ग्राहकस्य उपरि स्थितिः” इति ट्याब्स् सन्ति accounts”, “Portfolio”, “News”, “मुद्रायुग्मानि” इति । प्रत्येकं मेनू-वस्तु वाममूषकस्य बटनं नुत्वा आह्वयते ।
WebQUICK कार्यवातावरणं स्थापयितुं पदे पदे निर्देशाः
- भविष्ये भवन्तः येषां प्रतिभूतिषु अनुसरणं, क्रयणं, विक्रयणं च कर्तुं गच्छन्ति तत् चयनं कृत्वा स्थापनां आरभत। तेषां सावधानीपूर्वकं चयनेन आरभ्यत इति अत्यन्तं अनुशंसितम्। यथा, मास्को एक्सचेंज, फिनम्, रुस्बोण्ड्स् इत्यादीनां प्रतिष्ठितसंसाधनानाम् उपयोगं कुर्वन्तु (निःशुल्कपञ्जीकरणस्य आवश्यकता अस्ति)।
- व्यक्तिगत उपयोगाय एकं वा अधिकं वा कागदसूचीं रचयन्तु। प्लस् चिह्नं नुदन्तु । यस्मिन् विण्डो दृश्यते तस्मिन् भवन्तः कागदस्य नाम प्रविष्टव्यम् ।
- स्क्रीनस्य मध्ये कार्यरतविण्डोः रचयन्तु । एतत् कर्तुं स्क्रीनस्य उपरि दक्षिणभागे प्लस् चिह्नयुक्तं चिह्नं नुदन्तु । प्रथमे चरणे “वर्तमानव्यापाराः”, “चार्टः”, “आदेशाः”, “सौदाः”, “सौदाः”, “सुरक्षासीमाः”, “नगदसीमाः” तथा “ग्राहक-पोर्टफोलियो” इति विण्डोः चयनं कर्तुं अनुशंसितम् अस्ति शेषं क्रमेण योज्यते ।
WebQuik इत्यस्मिन् टर्मिनले स्क्रीनस्य मध्ये कार्यविण्डोः कथं निर्मातव्याः - विण्डोज स्थापयन्तु। उपर्युक्तेषु प्रत्येकेषु विण्डोषु अग्रे कार्ये उपयोगी भविष्यन्ति इति स्तम्भानां चयनं आवश्यकम् ।
- भवन्तः यत् व्यापारं कर्तुं गच्छन्ति तस्मात् व्यक्तिगतसूचिकातः तासां प्रतिभूतीनां प्रदर्शनं स्थापयन्तु।
- प्रोग्रामस्य उपरि वामकोणे स्थितं फ्लॉपी डिस्क चिह्नं नुत्वा सेटिङ्ग्स् रक्षन्तु ।
- दलाली खाते धनं स्थानान्तरयन्तु तथा व्यापारं आरभत।
WebQuik टर्मिनल् मध्ये व्यापारप्रक्रिया
व्यापारप्रक्रिया द्वयोः चरणयोः विभक्तः भवति – प्रतिभूतिक्रयविक्रयणम् । क्रय-आदेशं निर्मातुं भवद्भिः प्रसारित-तर्जनी-मध्य-अङ्गुलीभिः सह हस्ततलरूपेण चिह्नं नुदन्तु । चिह्नं स्क्रीनस्य उपरि वामकोणे, तथैव Current Trades विण्डो इत्यस्य विपरीतभागे स्थितम् अस्ति ।
भवान् कस्य प्रकारस्य अनुप्रयोगस्य चयनं कृतवान् इति सावधानीपूर्वकं पश्यन्तु। अन्यथा अत्यधिकमूल्येन कागदक्रयणे, अथवा अल्पमूल्येन विक्रयणे दोषः भविष्यति ।
आदेशं दत्तस्य अनन्तरं प्रणाली आदेशपुस्तके धनराशिः, कागदानि, मूल्यानि च परीक्षितुं आरभेत। यदि काचस्य मध्ये मूलनिर्दिष्टात् न्यूनेन वा समानमूल्येन वा आदेशाः सन्ति तर्हि स्थापितः आदेशः संसाधितः भविष्यति । तेषां अभावे अनुप्रयोगः काचस्य अन्तः पतित्वा तत्रैव तिष्ठति यावत् काचस्य अन्तः सर्वाधिकं उपयुक्तः प्रस्तावः न दृश्यते। सर्वेषां अनुप्रयोगानाम् प्रक्रियायाः प्रगतिः “Orders” तथा “Deals” इति विभागे नियन्त्रयितुं शक्यते । प्रथमे विण्डो मध्ये भवन्तः निवृत्त्य पुनः आवेदनं कर्तुं शक्नुवन्ति । WebQuik टर्मिनलस्य संस्थापनस्य, विन्यासस्य, प्रबन्धनस्य च पूर्णनिर्देशाः लिङ्कात् डाउनलोड् कर्तुं शक्यन्ते:
WebQuik Manual WEB QUIK Training: https://youtu.be/YA1XOf0IDiM
VTB तथा Sberbank के उदाहरण पर लोकप्रिय दलाल पर WEB QUIK टर्मिनल स्थापित करने की प्रक्रिया
वीटीबी प्रणाल्यां स्थापनायाः सिद्धान्तः
https://webquik.vtb.ru/ इति लिङ्कद्वारा VTB Webquik प्रति गच्छन्तु
अवधानम्! प्रथमप्रवेशसमये भवन्तः स्वगुप्तशब्दं परिवर्तयन्तु इति अनुशंसितम् ।
स्बेर्बैङ्क् प्रणाल्यां स्थापना
स्बेर्बैङ्क् इत्यत्र अन्तर्जालव्यापारः भिन्नः अस्ति यत् बैंकग्राहकः द्विकारकप्रमाणीकरणस्य उपयोगं कृत्वा स्वगृहसङ्गणके सॉफ्टवेयरं संस्थापयितुं शक्नोति । चरण दर चरण संस्थापन एल्गोरिदम:
- https://www.sberbank.ru/ru/person/investments/broker_service/quik?tab=install इति स्बेर्बैङ्क्-जालस्थले गच्छन्तु
- “मञ्चस्य विषये” इति विभागं चिनोतु ।
- “Download QUIK” बटन दबाएँ। कार्यक्रमस्य समाप्तस्य वितरणसङ्कुलस्य डाउनलोड् आरभ्यते।
- Sberbank Investor एप् डाउनलोड् कुर्वन्तु अथवा https://webquik.sberbank.ru इति ईमेल-पतेः गच्छन्तु
- WebQUICK इत्यस्य अनजिप् कृत्वा इन्स्टॉल कुर्वन्तु। प्रणाल्यां प्रविष्टुं प्रवेशः निवेशकस्य व्यक्तिगतसङ्केतः अस्ति, यः अनुप्रयोगे अथवा उपरि लिङ्के वा प्राप्यते ।
- यदा भवान् प्रथमवारं प्रवेशं करोति तदा भवान् एकं गुप्तशब्दं प्रविष्टव्यं यत् खातं उद्घाटयति समये स्वयमेव SMS मार्गेण प्रेष्यते। Sberbank Investor अनुप्रयोगे “Get password” इति बटनं नुत्वा पासवर्ड रीसेट् आह्वयते ।
- एकं गुप्तशब्दं सेट् कुर्वन्तु। मूलभूताः आवश्यकताः – दीर्घता ८ वर्णात् अधिका भवितुमर्हति, गुप्तशब्दे लैटिनवर्णमालायाः अरबीसंख्याः, लघु-बृहत्-अक्षराणि च भवितुमर्हन्ति
- द्विकारकप्रमाणीकरणार्थं एकवारं SMS गुप्तशब्दं प्रविशतु।
कार्यक्रमः प्रचलति, गन्तुं सज्जः च अस्ति।
अवधानम्! कठिनतानां सन्दर्भे कृपया ग्राहकसमर्थनसेवायां 8 800 555 55 51 इत्यत्र सम्पर्कं कुर्वन्तु विशेषज्ञाः व्यक्तिगतपरामर्शं प्रदास्यन्ति तथा च व्यापारमञ्चे प्रवेशं कर्तुं भवतः सहायतां करिष्यन्ति।
Webquik Sberbank – जालपुटे व्यापारार्थं टर्मिनलस्य संस्थापनं, संयोजनं, विन्यासः च: https://youtu.be/Vp-vcc7y0tw
WebQuik API – संयोजन एवं विन्यास
एपिआइ – अनुप्रयोग प्रोग्रामिंग अन्तरफलक या अनुप्रयोग प्रोग्रामिंग अन्तरफलक। एतत् एकस्य सङ्गणकप्रोग्रामस्य अन्येन सह संचालनार्थं विशिष्टनियमानां एल्गोरिदम् च समुच्चयः अस्ति । एपिआइ द्वौ अनुप्रयोगौ संयोजयति । एतत् आवश्यकम्, यथा, दत्तांशस्थापनार्थम् । दुर्भाग्येन QUIK इत्यनेन सह संयोजितुं पूर्णरूपेण एपिआइ नास्ति । अस्य अर्थः अस्ति यत् “जादू” पुस्तकालयः नास्ति, यस्य उपयोगेन भवन्तः कार्यक्रमात् दत्तांशं डाउनलोड् कर्तुं शक्नुवन्ति तथा च तत्क्षणमेव तस्य माध्यमेन अनुरोधं प्रेषयितुं शक्नुवन्ति । तथापि, अन्ये कार्यपरिहाराः सन्ति, अपि च अधिकविशेषतः DDE + TRANS2QUIK.dll + Qple + over9000Table = Quik Api बण्डल् । सरलशब्देषु एपिआइ प्रोग्राम् इत्यनेन सह संयोजयितुं भवद्भिः अवश्यमेव :
- अनुप्रयोगे स्वस्य DDE सर्वरं उत्थापयन्तु।
- WebQUIK इत्यस्य विकासे प्रयुक्ता Qple भाषा कथं कार्यं करोति इति अवगच्छन्तु तथा च कैण्डल् सरणीं सारणीषु अन्येषु च आँकडेषु परिवर्तयितुं स्क्रिप्ट् रचयन्तु यत् स्वयमेव आदेशान् निर्मातुं आवश्यकं भविष्यति।
- प्रायः १० सारणीः रचयन्तु येषां उपयोगेन दत्तांशस्य डाउनलोड् करणीयम् ।
- TRANS2QUIK.dll पुस्तकालयं परियोजनायां संलग्नं कुर्वन्तु तथा च तस्य माध्यमेन अनुप्रयोगाः कथं निर्मातव्याः इति ज्ञातव्यम्।