EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क

Софт и программы для трейдинга

EXANTE एकः निवेशकम्पनी अस्ति या ग्राहकानाम् बृहत्तमेषु अन्तर्राष्ट्रीयवित्तीयबाजारेषु प्रवेशं प्रदाति। सा स्वस्य व्यापार-टर्मिनलस्य विकासिका अस्ति, यस्य उपयोगः नवीनव्यापारिभिः व्यावसायिकैः च प्रभावीरूपेण भवति । कम्पनी निरन्तरं विकासं कुर्वती अस्ति तथा च प्रतिस्पर्धात्मकदराणि निर्वाहयन् पूर्णविपण्यकवरेजस्य कृते प्रयतते।

EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क
बाजार कवरेज निरन्तर विस्तार हो रहा है

EXANTE मञ्चस्य विशेषताः

EXANTE मञ्चः विश्वस्य बृहत्तमेषु शेयर-विनिमय-स्थानेषु सूचीकृतानां ३०,००० तः अधिकानां वित्तीय-उपकरणानाम् अभिगमनं प्रदाति । अस्मिन् बहवः उपयोगिनो साधनानि सन्ति, सहजज्ञानयुक्तं च अन्तरफलकम् अस्ति, येन व्यापारः सरलः आरामदायकः च भवति । EXANTE व्यापारव्यवस्थायाः मुख्यविशेषताः : १.

  • बृहत्तमेषु शेयरविपण्येषु प्रवेशं प्रदत्तवान्;
  • टर्मिनलस्य अनुकूलसंरचना आरम्भकानां व्यावसायिकानां च कृते उपयुक्ता भवति;
  • कार्यक्रमः अनेकसंस्करणेषु कार्यान्वितः अस्ति, incl. सङ्गणकानां चलयन्त्राणां च प्रचालनतन्त्राणां कृते ।

https://exante.eu/en/#open-an-account इति लिङ्क् उपयुज्य खातं उद्घाटयितुं शक्नुवन्ति
EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क

व्यापार टर्मिनल का उपयोग करते हुए

EXANTE व्यापारमञ्चः मॉड्यूलसिद्धान्तानुसारं संगठितः अस्ति, येषु प्रत्येकं विशिष्टं कार्यं करोति । अनेन अन्त्यं सार्वत्रिकं भवति । आवश्यकानि खिडकानि उद्घाट्य पुनः व्यवस्थित्यै व्यापारी कस्यापि समस्यायाः समाधानार्थं कार्यक्षमतां प्रदाति ।
EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क व्यापारिक-टर्मिनल् निम्नलिखित-उपकरणानाम् उपयोगाय अवसरं प्रदाति ।

  1. 30 सहस्राधिकवित्तीयसाधनानाम् मध्ये बुद्धिमान् अन्वेषणप्रणाली . प्रोग्राम् इन्टरफेस् इत्यस्य वामस्तम्भे स्थितस्य मॉड्यूल् इत्यस्य उपयोगेन एतत् कार्यान्वितं भवति । सम्पत्तिं अन्वेष्टुं तस्य नामस्य प्रथमवर्णानि पङ्क्तौ प्रविश्य पतत्सूचौ भवतः आवश्यकं वर्णं चिनोतु ।
  2. द्रुत समयसूची प्रबन्धन . सम्पत्तिस्य मूल्यस्य गतिशीलतां द्रष्टुं, तत् “Tools” मॉड्यूलतः केन्द्रीयविण्डो मध्ये कर्षितं भवति । यदा भवान् ग्राफ् इत्यस्य परिधिमध्ये दक्षिणं माउस् बटन् नुदति तदा एकः ड्रॉप्-डाउन सूची दृश्यते यस्मिन् भवान् सेटिङ्ग् प्रकारस्य चयनं करोति । यथा – भवन्तः समयान्तरं परिवर्तयितुं, सूचकाः प्रयोक्तुं शक्नुवन्ति इत्यादि ।
  3. ग्राफिक उपकरण . व्यापारिणः रेखाचित्रणार्थं वस्तुषु प्रवेशं प्राप्नोति: रेखाः, ज्यामितीयाः आकृतयः, वर्णमालाचिह्नानि इत्यादयः एतेषां साधनानां कृते नियन्त्रणपटलं चयनितसम्पत्त्याः चार्टस्य उपरि स्थितम् अस्ति।
  4. उद्धरणों की सूची . वृद्धि क्षय सूचकों के साथ प्रस्तुत। वामस्तम्भात् आवश्यकानि साधनानि कर्षयित्वा भवतः विवेकेन सूचीं निर्मातुं शक्यते ।
  5. विकल्प सारणी . मॉड्यूल कॉल एण्ड पुट विकल्पानां सूचीं प्रदर्शयति, अनुबन्धनिष्पादनव्ययम्, ग्रीकविषमताम्। तत्र मूल्य-छिद्रकं वर्तते यत् वर्तमानस्थानानि चयनं कर्तुं शक्नोति, यस्य मापदण्डाः चयनित-रणनीत्याः अनुरूपाः सन्ति ।

EXANTE टर्मिनलस्य विषये अवशिष्टानि समीक्षाणि सूचयन्ति यत् टर्मिनलेन सह कार्यं कर्तुं अतीव सुलभम् अस्ति। प्रस्तुतानि साधनानि प्रायः सर्वाणि ग्राहकानाम् आवश्यकतानि आच्छादयन्ति। भवान् भिन्न-भिन्न-मञ्चानां कृते EXANTE-व्यापार-टर्मिनल् डाउनलोड् कर्तुं शक्नोति https://exante.eu/ru/downloads/:
EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क

लेनदेन

टर्मिनल् लेनदेनं कर्तुं २ उपायान् प्रदाति: द्रुतम् मानकं च आदेशम् । प्रथमं मॉड्यूले कार्यान्वितं भवति, यत् प्रोग्राम् उद्घाटने दक्षिणस्तम्भे लोड् भवति । यदि तत्र नास्ति, अथवा भवान् मानकविण्डो प्रारम्भं कर्तुम् इच्छति तर्हि मुख्यमेनू मध्ये “Trade” इति द्रव्यं गत्वा समुचितपङ्क्तिं चिनोतु । आदेशं दातुं पूर्वं सूचीतः मॉड्यूलविण्डो मध्ये वित्तीययन्त्रं कर्षितं भवति । ततः राशिं सूचयित्वा Sell Market (Sell) अथवा Buy Market (Buy) इत्यत्र क्लिक् कुर्वन्तु । साथ ही, Join Bid तथा Join Offer बटन का उपयोग कर एक व्यापारी को क्रमशः प्रस्ताव या पूछ मूल्य पर किसी संपत्ति को बेचने के लिए सीमा आदेश देने का अवसर होता है।
EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क मानकमॉड्यूले सौदान् कुर्वन्, भवान् उन्नतसेटिंग्स् उपयोक्तुं शक्नोति: आदेशनिष्पादनस्य प्रकारं अवधिं च, सम्पत्तिस्य राशिं, समापनमूल्यं च सेट् कुर्वन्तु
EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क मञ्चे “Basket” मॉड्यूल् अस्ति, यत्र भवान् एकस्मिन् समये अनेकयन्त्राणां आदेशं दातुं शक्नोति । मुख्यमेनू इत्यस्य “Trade” इति द्रव्यस्य उपयोगेन उद्घाटयितुं शक्यते । विण्डो उद्घाट्य चयनितवित्तीययन्त्राणि तस्मिन् कर्षन्ति, येषु प्रत्येकं मापदण्डं नियुक्तं भवति । ततः “Place” इति बटन् नुत्वा स्वनिर्णयं पुष्टिं कुर्वन्तु ।
EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क

EXANTE पर एल्गोरिदमिक व्यापार

Algorithmic trading , यत् अद्य अधिकाधिकं लोकप्रियं भवति, प्रोग्रामिंग कौशलं विना आरम्भकानां
कृते कठिनं वा असम्भवं वा प्रतीयते . तथापि EXANTE इत्यत्र एकं साधनं अस्ति यत् सरल-एक्सेल-मैक्रो-रूपेण शीघ्रं बॉट्-निर्माणं कर्तुं शक्नोति । एल्गोरिदमिकव्यापारप्रदानाय माइक्रोसॉफ्ट एक्सेल इति कार्यक्रमः मञ्चस्य निर्मातृभिः कारणेन चयनितः । एतत् भवन्तं COM-सङ्गतप्रोग्रामिंगभाषायाः उपयोगं कर्तुं शक्नोति, incl. अत्यन्तं सुलभं ज्ञातुं Visual Basic for Applications (VBA) इति । तस्य वाक्यविन्यासे कोऽपि व्यक्तिः शीघ्रमेव निपुणः भविष्यति । EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क Excel इत्यनेन सह व्यापारं आरभ्यतुं व्यापारिणा EXANTE ATP एकीकरणमॉड्यूलं डाउनलोड् कर्तव्यम् । एतत् अद्यतनं भवन्तं यन्त्राणां, उद्धरणानाम्, आदेशानां च विषये आँकडान् प्राप्तुं शक्नोति। उपयोगस्य निर्देशाः exante.eu इत्यत्र प्रकाशिते Excel Integration Guide इत्यस्मिन् दत्ताः सन्ति (इयं EXANTE इत्यस्य आधिकारिकजालस्थलम् अस्ति, exante.ru पोर्टल् इत्यनेन सह भ्रमितुं न अर्हति)। EXANTE टर्मिनलेन सह कार्यं कथं करणीयम् : https://youtu.be/P-HGCg1rTAs

EXANTE दलाल टैरिफ

EXANTE दलाल के पास खाता खोलकर जमा करने के बाद तुरंत व्यापार आरम्भ कर सकते हैं। एतत् कर्तुं व्यापारी साइट् मध्ये पञ्जीकरणं कृत्वा निवासस्थाने स्वपरिचयं सिद्धयन्तः आवश्यकदस्तावेजान् अपलोड् करोति तथा च निवासस्थाने पञ्जीकरणस्य पुष्टिं करोति। https://exante.eu/trade/auth इत्यत्र EXANTE व्यक्तिगत खाते प्रवेशं कुर्वन्तु:
EXANTE मंच: दलाली सेवा, टर्मिनल, शुल्क

EXANTE इत्यनेन सह कार्यं कर्तुं न्यूनतमं निक्षेपः १०,००० यूरो भवति ।

कम्पनीयाः अन्तः आयोगशुल्कस्य २ प्रकाराः सन्ति – आदानप्रदानं सेवा च । प्रथमाः चयनितस्य शेयर-विनिमयस्य नीतेः उपरि निर्भराः भवन्ति, द्वितीयाः ग्राहकस्य आदेश-प्रदानस्य वा अन्य-क्रियाणां वा समये दलालेन नियुक्ताः शुल्कं च गृहीताः भवन्ति विनिमयशुल्कं आदानप्रदानेन निर्धारितं भवति तथा च कालान्तरेण परिवर्तयितुं शक्नोति। मुख्यस्थलेषु शुल्कस्य राशिः सारणीयां प्रस्तुता अस्ति।

विनिमयः मानम्‌
अमेरिकन स्टॉक एक्सचेंज (AMEX) . $ 0.02 प्रति शेयर
न्यूयॉर्क स्टॉक एक्सचेंज ( NYSE ) . $ 0.02 प्रति शेयर
नास्डैक इति $ 0.02 प्रति शेयर
मास्को विनिमय ( MOEX ) . ०.०१% ९.
लण्डन् स्टॉक एक्सचेंज (LSE) . ०.०५% ९.
टोक्यो स्टॉक एक्सचेंज (TSE/TYO) . ०.०१% ९.

अन्येषु आदानप्रदानेषु शुल्कं ०.१% यावत् भवितुम् अर्हति । EXTANCE खातेः भवितुं शुल्कं न गृह्णाति तथापि अन्येषां कतिपयानां प्रकाराणां आयोगानां निर्धारणं करोति । तेषु केषाञ्चन मूल्यं नियतं भवति, शेषाः प्रायः परिस्थित्यानुसारं परिवर्तन्ते । तत्सह शुल्कं इष्टतमं मन्यते ।

शुल्क वस्तु मानम्‌ विगुप्तीकरणम्
निवृत्तिः $ 30 / € 30 / £ 30 प्रति लेनदेन निवृत्तिसमये आरोपितः। तटस्य आधारेण किञ्चित् अधिकं भवेत्
लघु स्थानों को रखना लेनदेन राशि के 12% अत्यधिक तरल स्टॉक के लिए उपयुक्त। कठिन-प्राप्त-सम्पत्त्याः कृते उच्चतरं भवति, अनुरोधेन च गणितं भवति
आदेशों का मैनुअल निष्पादन €९० इति ऑनलाइन उपलब्धानां वाद्ययन्त्राणां ध्वनि (दूरभाष) व्यापारार्थं शुल्कं गृहीतम्
रात्रौ व्यापारः चर इति बाजारस्थितिषु निर्भरं भवति तथा च निवेशकस्य व्यक्तिगतलेखे सूचिताः भवन्ति
व्यापारी की निष्क्रियता €50 प्रतिमासं निम्नलिखित शर्तों को पूरा करने वाले खाताओं पर लागू होता है:
  • विगत ६ मासेषु लेनदेनं न कृतम्;
  • सर्वे आदेशाः निमीलिताः सन्ति;
  • €5000 के नीचे शेष
नकारात्मक संतुलन चर इति खातेः मुद्रायाः उपरि निर्भरं भवति तथा च व्यक्तिगतलेखे प्रकाशितं भवति
बन्धन भण्डारण प्रतिवर्षं ०.३% भवति रात्रौ शुल्कस्य समानं शुल्कं गृहीतम्

EXANTE दलाल जमा पुनर्भरण, एक ग्राहक के विभिन्न खाताओं के बीच स्थानांतरण, मार्जिन व्यापार के लिए कमीशन नहीं लेता है। FIX API तथा HTTP API प्रोटोकॉलद्वारा संयोजनं निःशुल्कं प्रदत्तं भवति

HTTP API भवन्तं सुरुचिपूर्णं, द्रुतं वित्तीय-अनुप्रयोगं निर्मातुं शक्नोति ये बृहत् परिमाणेन आँकडानां उपयोगं कुर्वन्ति । तस्य पक्षे चयनं कृत्वा सर्वेषां EXANTE यन्त्राणां विषये विस्तृतसूचनाः प्राप्तुं अवसरः प्राप्यते तथा च उद्धरण-इतिहासः। FIX API इति वित्तीयसूचनानाम् आदानप्रदानार्थं एकः प्रोटोकॉलः अस्ति । EXANTE FIX Protocol ver इत्यस्य पूर्णसंस्करणं समर्थयति । ४.४, यत् प्रतिभूतिव्यापारे उद्योगमानकरूपेण मान्यतां प्राप्नोति । न्यूनविलम्बतासंयोजनानां जटिलसेटिंग्स् च कृते एतत् अनुशंसितम् अस्ति । संयोजनानि केवलं तेषां व्यापारिणां कृते उपयोक्तुं शक्यन्ते येषां निक्षेपराशिः न्यूनातिन्यूनं €50,000 (अथवा अन्यमुद्रायां समकक्षम्) भवति । सम्भवतः, नवीनव्यापारिणः आयोगशुल्कस्य प्रकारेण राशियाश्च भ्रमिताः भविष्यन्ति। परन्तु EXANTE इत्यस्य ग्राहकाः अधिकतया पर्याप्तवित्तीयपृष्ठपोषणयुक्ताः उन्नतनिवेशकाः सन्ति । लाभेषु दलालस्य अनुज्ञापत्रस्य उपस्थितिः, विदेशीयसम्पत्त्याः व्यापारस्य क्षमता, धनस्य सुलभतया निष्कासनं च भवति वर्षेषु कम्पनी केवलं सेवायां सुधारं कृतवती अस्ति । वित्तीयसाधनानाम् संख्यायां महती विस्तारः अभवत्, केचन कार्यस्थितयः सरलाः कृताः, टर्मिनले नूतनानि उपयोगीकार्याणि योजितानि सन्ति।

info
Rate author
Add a comment