सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनल

Софт и программы для трейдинга

मुक्तस्रोतव्यापार टर्मिनल् – वयं सम्यक् किं वदामः ? प्रत्येकस्य स्टॉकव्यापारिणः निवेशकस्य वा कृते व्यापारिकटर्मिनलस्य उपयोगः
अत्यावश्यकः अस्ति । तस्य साहाय्येन सः चयनितयन्त्राणां उद्धरणानाम् विषये शीघ्रमेव सूचनां प्राप्नोति, स्वस्य
दलालाय आदेशान् ददाति , व्यापारनिर्णयान् कर्तुं आवश्यकान् विविधान् सूचकान् प्रयोजयति। सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनलयस्य कृते स्रोतसङ्केतः प्रदत्तः अस्ति सः कार्यक्रमः प्राप्तः चेत्, प्रभावीव्यापारविषये भवतः स्वविचारैः अनुरूपं आवश्यकं परिवर्तनं कर्तुं शक्यते एतादृशः अनुप्रयोगः व्यापारिणां, दलालानां, तथैव एतादृशानां कार्यक्रमानां विकासकानां कृते उपयोगी भविष्यति। प्रस्तावितानां टर्मिनलानां निर्माणकाले ते अत्यन्तं आधुनिकानाम् आवश्यकतानां पूर्तिं कुर्वन्तः ऑपरेशन एल्गोरिदम् कार्यान्वयन्ति । स्वतन्त्रकार्यं कृत्वा एतत् स्तरं प्राप्तुं कठिनं भवति, परन्तु भवन्तः समाप्तं अनुप्रयोगं केवलं तस्मिन् आवश्यकं परिवर्तनं कृत्वा एव उपयोक्तुं शक्नुवन्ति । यदा कश्चन व्यापारी चिन्वितुं इच्छति यत् सः कस्मिन् टर्मिनले कार्यं कर्तव्यम् अस्ति तदा सः निम्नलिखितपरिस्थितीनां सामना कर्तुं शक्नोति।

  1. यदि कश्चन व्यापारी कस्यचित् दलालस्य कृते कार्यं करोति तर्हि अस्मिन् सन्दर्भे विशिष्ट-टर्मिनल-प्रयोगः प्रायः पूर्वनिर्धारितः भवति । वस्तुतः ये उपलब्धाः सन्ति तानि तस्य उपयोगं कर्तव्यं भविष्यति।
  2. केषुचित् सन्दर्भेषु सः सशुल्क-मुक्त-ड्राइव-विकल्पयोः मध्ये चयनं कर्तुं शक्नोति । प्रथमे सति कार्यक्रमस्य क्रयणं वा भाडेन वा बहु महत् भवितुम् अर्हति । यदि मुक्तस्रोत-टर्मिनल्-इत्यस्य उपयोगेन संयोजितुं शक्यते तर्हि तस्मिन् उपलब्धानां कार्याणां अवसरानां अध्ययनं करणीयम्, एतस्य आधारेण च स्व-इच्छा-परिस्थितीनां तौलनानन्तरं विकल्पं कुर्वन्तु

मुक्तसॉफ्टवेयरेन सह कार्यं कृत्वा
भवान् तस्य अतिरिक्तविशेषतानां लाभं ग्रहीतुं शक्नोति, परन्तु एतदर्थं समुचितव्यावसायिकस्तरस्य आवश्यकता वर्तते ।

व्यापार टर्मिनलों के पक्ष एवं विपक्ष

मुक्तस्रोतव्यापार- अनुप्रयोगानाम् उपयोगेन
उपयोक्तृभ्यः महत्त्वपूर्णाः लाभाः प्राप्यन्ते । व्यापारिणां कृते महत्त्वपूर्णानि निम्नलिखितरूपेण सन्ति।

  1. कार्यक्रमं निःशुल्कं प्राप्तुं संभावना।
  2. प्रश्ने व्यापार-अनुज्ञापत्रस्य उपयोगं कुर्वन् भवान् स्रोत-सङ्केतेन परिचितः भवितुम् अर्हति तथा च कार्य-अल्गोरिदम्-सम्बद्धानां प्रभावशीलतां सत्यापयितुं शक्नोति ।
  3. स्रोतसङ्केते स्वयमेव सुधारं कर्तुं शक्यते ।
  4. उपयोक्तुः आवश्यकतानुसारं डिजाइनं कृतं व्यापारमञ्चं आदेशयति समये भवद्भिः महतीं राशिं दातव्या । टर्मिनलस्य स्वसुधारं कृत्वा भवान् स्वयमेव एतत् कार्यं कर्तुं शक्नोति अथवा विशेषज्ञं नियोक्तुं शक्नोति, यत् सस्तो भविष्यति।
  5. व्यापारिणः कार्यं कर्तुं विस्तृतानि कार्याणि प्रदाति ।
  6. सामान्यतया, एतादृशी भाषा प्रदत्ता भवति यस्मिन् व्यापारी स्वसूचकाः वा व्यापाररणनीतयः वा निर्मातुम् अर्हति ।
  7. तत्परसमाधानं अन्तिमरूपेण निर्धारयन्ते सति टर्मिनलस्य विकासे बाधां जनयितुं कोऽपि जोखिमः नास्ति ।

सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनलएतादृशैः टर्मिनलैः सह कार्यं कुर्वन् भवान् निम्नलिखितदोषान् प्राप्नुयात् ।

  1. कार्यक्रमं निःशुल्कं प्राप्तुं शक्यते इति तथ्यस्य अभावेऽपि तथापि तस्य सहीकरणं, परिवर्तनं परिवर्तनं च कृत्वा, विन्यस्तं च कर्तव्यं भविष्यति । एतेन भवन्तः व्यावसायिकेन सह सम्पर्कं कर्तुं शक्नुवन्ति।
  2. स्वस्य सूचकानाम् लेखनार्थं अन्तःनिर्मितभाषायाः उपयोगेन प्रोग्रामिंग् विषये व्यावसायिकदृष्टिकोणस्य आवश्यकता वर्तते । अतः एतादृशं कार्यं कर्तुं विशेषज्ञं आकर्षयितुं वा समुचितं प्रशिक्षणं वा आवश्यकम् ।

उच्चगुणवत्तायुक्तस्य टर्मिनलस्य उपस्थितिः भवतः व्यापारव्यवस्थायाः विकासे कार्यं कर्तुं आवश्यकतां न निवारयति।

उत्तमस्य टर्मिनलस्य क्षमता काः सन्ति

उपयुक्तं सॉफ्टवेयर समाधानं चयनं कुर्वन् भवद्भिः कस्यचित् विकासस्य गुणवत्तायाः विषये विचारः करणीयः । अधिकं वस्तुनिष्ठतया मूल्याङ्कनार्थं निम्नलिखितविशेषतासु ध्यानं दातव्यम् ।

  1. टर्मिनलस्य कार्यस्य एकः महत्त्वपूर्णः भागः विनिमयात् उद्धरणानाम् आवागमनस्य विषये सूचनायाः स्थानान्तरणं भवति तथा च भवतः दलालाय आदेशान् निर्गन्तुं क्षमता अस्ति सामान्यतया, अस्य प्रयोजनाय दलाल एपिआइ अथवा लिङ्क एपिआइ उपयुज्यते . गुणवत्तापूर्णानि टर्मिनलानि एतादृशरीत्या कर्तव्यानि यत् ते सर्वाधिकसामान्य एपिआइ-सहितं कार्यं कर्तुं शक्नुवन्ति ।
  2. व्यापारदत्तांशस्य तृतीयपक्षेभ्यः रक्षणस्य आवश्यकता वर्तते . प्रायः एतदर्थम् अन्तर्जालमाध्यमेन प्रसारिता सूचना सुरक्षितरूपेण गुप्तरूपेण भवति ।
  3. अनुप्रयोगस्य कार्यक्षमतायाः विषये ध्यानं दातुं महत्त्वपूर्णम् अस्ति . अत्र निम्नलिखितम् अविफलतया प्रदातव्यम् : उद्धरणचार्टस्य प्रदर्शनं, तकनीकीविश्लेषणसाधनानाम् उपयोगस्य क्षमता, लेनदेनस्य समापनस्य सम्भावना, इत्यादीनि बहुविधानि
  4. If there is a built-in programming language , एतेन व्यापारी स्वकीयसूचकानाम् अथवा सूक्ष्म-समायोजनव्यापाररणनीतयः निर्मातुं उपयोगं च कर्तुं क्षमता ददाति।
  5. सरलेन सहजतया च अन्तरफलकेन सह कार्यक्रमस्य उपयोगः व्यापारिणः कृते अधिकं लाभप्रदः भवति | स्टॉक एक्सचेंज इत्यत्र कार्यं कुर्वन् सः टर्मिनलस्य निपुणतायाः तान्त्रिककठिनताभिः न विचलितः भवेत् ।
  6. आवश्यकं यत् अनुप्रयोगः प्रणालीसंसाधनानाम् अमाङ्गनिकः भवेत् तथा च शीघ्रं कार्यं करोति | उत्तमं स्थिरता भवन्तं विफलतां विना कार्यं कर्तुं शक्नोति।

एकं ओपन सोर्स टर्मिनल् कोडेन सह आगच्छति । कार्ये टर्मिनलस्य शिक्षणस्य प्रयासं न्यूनीकर्तुं पर्याप्तं स्पष्टं भवेत् इति महत्त्वपूर्णम्।

मुक्तस्रोतसङ्केतसहितव्यापारटर्मिनलानां विपण्यस्य अवलोकनम्

व्यापारार्थं एतादृशाः कार्यक्रमाः अनेकाः प्रकाराः सन्ति । तेषु केचन पूर्णव्यापारस्थानकानि सन्ति, अन्ये तु स्वकार्यस्य भागं एव कुर्वन्ति । तेषु प्रसिद्धतमानां वर्णनं निम्नलिखितम् अस्ति ।

म४

Modulus FE इत्यस्मात् एतत् मञ्चं व्यापारिभिः, दलालैः, विकासकैः च उपयोगाय अभिप्रेतम् अस्ति । पूर्वं बहुकार्यात्मकं कार्य टर्मिनलं प्राप्नोति, उत्तरं ग्राहकैः सह कार्यं कर्तुं मञ्चं प्राप्नोति, तृतीयः ग्राहकस्य आदेशेषु सॉफ्टवेयर-सङ्कुलस्य अनुरक्षणेन वा अग्रे विकासेन वा सम्बद्धं कार्यं कर्तुं शक्नोति
सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनलएतत् मञ्चं प्राप्य व्यापारी तस्य निम्नलिखितविशेषतानां उपयोगं कर्तुं शक्नोति ।

  1. यदि आवश्यकं भवति तर्हि सः कार्यक्रमस्य कार्यक्षमतां पूरयितुं वा तस्य अन्तरफलकं समीचीनरीत्या परिवर्तयितुं वा स्वकीयं विकासं कर्तुं शक्नोति ।
  2. पोर्टफोलियो-मूल्यं शीघ्रं ज्ञातुं अवसरः अस्ति ।
  3. अत्र भवान् तान्त्रिकविश्लेषणस्य मानकपद्धतीनां उपयोगं कर्तुं शक्नोति तथा च भवान् स्वविवेकेन नूतनानि योजयितुं शक्नोति।
  4. प्रोग्रामिंग् सूचकानाम् सल्लाहकारानाञ्च कृते अन्तर्निर्मितः स्क्रिप्टिङ्ग् भाषा अस्ति । यतः टर्मिनलस्य स्रोतः उपलब्धः अस्ति, तस्मात् तस्य विस्तारः अन्येन वा प्रतिस्थापयितुं शक्यते, यस्य क्षमता उपयोक्त्रे अधिका सुविधाजनकाः भवन्ति ।
  5. चयनितयन्त्राणां उद्धरणानाम् चार्ट्स् वास्तविकसमये प्रदर्शयन्।
  6. ऐतिहासिकपरिणामेषु भवान् स्वव्यापारपद्धतीनां परीक्षणं कर्तुं शक्नोति।
  7. आधुनिकगुप्तीकरणपद्धतीनां उपयोगेन उपयोक्तृदत्तांशः सुसंरक्षितः भवति ।
  8. अग्रे विश्लेषणार्थं प्रत्यक्षतया एक्सेल स्प्रेडशीट् मध्ये आँकडानां स्थानान्तरणं कर्तुं शक्यते।
  9. कार्यक्रमे तंत्रिकाजालैः सह कार्यं कर्तुं अन्तः निर्मिताः साधनानि सन्ति ये आँकडाविश्लेषणस्य निर्णयनिर्माणस्य च कार्यक्षमतां विस्तारयन्ति ।

मुक्तस्रोतसङ्केतः उपयोक्तारं व्यापार-टर्मिनलस्य संचालनं पूर्णतया नियन्त्रयितुं शक्नोति । कार्यक्रमः एतादृशरीत्या लिखितः यत् सः द्रुतं चालयति, अल्पानि प्रणालीसंसाधनानाम् उपभोगं करोति च । चयनितदलालात् दत्तांशं प्राप्तुं भवान् मानक एपिआइ इत्यस्य उपयोगं कर्तुं शक्नोति । इदं व्यापारमञ्चं पूर्णतया निःशुल्कं नास्ति, परन्तु स्वविकसितस्य, किरायेण गृहीतस्य वा क्रीतस्य वा व्यापारस्थानकस्य तुलने अस्य मूल्यं बहु न्यूनम् अस्ति । M4 इति ग्राहकैः १५ वर्षाणाम् अधिककालं यावत् सक्रियरूपेण उपयोगः कृतः अस्ति, तस्य लोकप्रियता च सुयोग्यता अस्ति ।

स्मार्टएक्स

ITinvest इत्यनेन पूर्वं स्वस्य डिजाइनस्य SmartTrade टर्मिनल् प्रकाशितम् अस्ति । कालान्तरे एतत् अप्रचलितं जातम्, नूतनलक्ष्यरूपेण च मॉड्यूलस् एफई इत्यस्य M4 इत्यस्य आधारेण नूतनं व्यापारस्थानकं निर्मातुं निर्णयः कृतः । नवीनतमं उत्पादं मुक्तस्रोतः अस्ति तथा च आवश्यकतानुसारं परिवर्तनं कर्तुं शक्यते।
सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनलकम्पनी पूर्ववर्षेषु महत्त्वपूर्णः अनुभवः सञ्चितः अस्ति, यत् नूतने टर्मिनले कार्यान्वितुं योजना आसीत् । मुक्तस्रोतपरियोजना गोर्डागो इति ग्राफिक्स् कोरस्य आधाररूपेण उपयुज्यते स्म, यत् बहुधा अन्तिमरूपेण निर्धारितम् अस्ति । आलेखानां प्रदर्शनं यथाशक्ति शीघ्रं कृतम् अस्ति। अन्यत् मुक्तस्रोतप्रकल्पः SourceGrid इति विविधसारणीनां अद्यतनीकरणाय उपयुज्यते स्म । फलतः बृहत् आयतनयुक्तानां सारणीनां अद्यतनीकरणं परिमाणस्य द्वयोः क्रमयोः त्वरितम् अभवत् । एतत् टर्मिनल् भवन्तं विविधव्यापारमञ्चेषु समानान्तरेण कार्यं कर्तुं शक्नोति। तस्मिन् एव काले तेषु प्रत्येकस्य कृते व्यापारी पृथक् व्यापारिकलेखस्य उपयोगं कर्तुं शक्नोति अथवा एकेन सह कार्यं कर्तुं शक्नोति यत् तस्य सर्वाणि आवश्यकतानि संयोजयति । टर्मिनल् कार्यार्थं सर्वाणि मूलभूतविशेषतानि प्रदाति । परन्तु अतिरिक्तरूपेण एड्-ऑन्स् इत्यस्य साहाय्येन तस्य कार्यक्षमता विस्तारिता भवति ।

  1. एकः व्यापारिकः रोबोट् निर्माता यः TradeScript स्क्रिप्टिङ्ग् भाषायाः उपयोगेन तेषां निर्माणं सुलभं करोति।
  2. विकल्पव्यापारार्थं विनिर्मितम् एकं संकुलम्।
  3. कृतस्य आवेदनस्य आयुः सूचयितुं परिवर्तनम्।
  4. उद्धरणं प्रदर्शयितुं अतिरिक्तविण्डो-प्रयोगस्य क्षमता ।

SmartX टर्मिनलस्य अवलोकनम्: https://youtu.be/dBJdcwuWm4I पूर्वं संस्थापनार्थं dll विस्तारयुक्तां समुचितसञ्चिकां डाउनलोड् कृत्वा विशिष्टनिर्देशिकायां प्रतिलिपिं कर्तुं आवश्यकम् आसीत् भविष्ये स्वचालितविधाने संस्थापनस्य सम्भावना निर्मितवती । अनेकनिरीक्षकाणां एकत्रैव उपयोगेन सह व्यापारं सुनिश्चित्य कार्यं कृतम् अस्ति। अनेकलेखानां कृते अनुप्रयोगाः सन्ति चेत्, तेषां मध्ये परिवर्तनं न कृत्वा एकत्रैव नियन्त्रयितुं शक्यते । टर्मिनले पृथक् खण्डः अस्ति यः जोखिमप्रबन्धनं प्रदाति । यदि उपयोक्त्रा निर्धारितनियमानां उल्लङ्घनं भवति तर्हि लेनदेनस्य आदेशानां प्रेषणं अवरुद्धं करोति, लेनदेनस्य समाप्तेः अनन्तरं जोखिम-सीमित-आदेशान् अपि निष्पादयति

अन्ये व्यापारमञ्चाः

अन्ये अपि मुक्तस्रोतव्यापारसॉफ्टवेयराः अपि उपलभ्यन्ते । अत्यन्तं प्रसिद्धाः सन्ति- १.

  1. एआईओट्रेड् इति पूर्वं हुमाई ट्रेडर प्लेटफॉर्म इति उच्यते स्म । इदं जावा प्रोग्रामिंग भाषायां लिखितम् अस्ति । व्यापारमञ्चस्य विषये सूचना https://sourceforge.net/projects/humaitrader/ इत्यत्र उपलभ्यते । एप्लिकेशनं शेयर बाजारे तकनीकी विश्लेषणं कर्तुं मञ्चम् अस्ति। एतत् प्लगिन्स् इत्यस्य साहाय्येन कार्यक्षमतायाः विस्तारस्य व्यवस्थां करोति ।सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनल
  2. Merchant of Venice इति बहुकार्यात्मकं व्यापारमञ्चम् अस्ति । अस्मिन् तकनीकीविश्लेषणार्थं, स्टॉकस्य पोर्टफोलियो सह कार्यं कर्तुं, लेनदेनस्य निष्पादनार्थं साधनानि समाविष्टानि सन्ति । विविधानि रिपोर्टिंग्-प्रपत्राणि निर्मातुं अपि अन्तः निर्मिताः कार्याणि सन्ति । परियोजनास्थलं http://mov.sourceforge.net/ इत्यत्र उपलभ्यते ।सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनल
  3. JbookTrader एक पूर्णतया कार्यात्मक व्यापार मंच है। तस्य साहाय्येन भवान् विविधविनिमयसम्पत्त्या सह कार्यं कर्तुं शक्नोति। एतत् तान्त्रिकविश्लेषणसाधनं, लेनदेनं निष्पादयितुं क्षमता च प्रदाति । अत्र एकः निर्मितः प्रोग्रामिंगभाषा अस्ति यस्मिन् भवान् स्वकीयं रणनीतिं कार्यान्वितुं शक्नोति । चयनितकालखण्डे ऐतिहासिकदत्तांशैः तस्य परीक्षणं कर्तुं शक्यते ।

सर्वश्रेष्ठ मुक्त स्रोत व्यापार टर्मिनलमुक्तस्रोतव्यापारमञ्चानां उपयोगेन स्वस्य सॉफ्टवेयरविकासस्य वा क्रयणस्य वा व्ययः रक्षितः भवति । अस्मिन् सति व्यापारी सामान्यतया पूर्णतया टर्मिनल् प्राप्नोति, यस्य उपयोगः न केवलं तत्क्षणं कर्तुं शक्यते, अपितु कार्यक्षमतायाः विस्तारार्थं स्वविवेकेन परिवर्तनं अपि कर्तुं शक्यते  

info
Rate author
Add a comment