मुक्तस्रोतव्यापार टर्मिनल् – वयं सम्यक् किं वदामः ? प्रत्येकस्य स्टॉकव्यापारिणः निवेशकस्य वा कृते व्यापारिकटर्मिनलस्य उपयोगः
अत्यावश्यकः अस्ति । तस्य साहाय्येन सः चयनितयन्त्राणां उद्धरणानाम् विषये शीघ्रमेव सूचनां प्राप्नोति, स्वस्य
दलालाय आदेशान् ददाति , व्यापारनिर्णयान् कर्तुं आवश्यकान् विविधान् सूचकान् प्रयोजयति।
- यदि कश्चन व्यापारी कस्यचित् दलालस्य कृते कार्यं करोति तर्हि अस्मिन् सन्दर्भे विशिष्ट-टर्मिनल-प्रयोगः प्रायः पूर्वनिर्धारितः भवति । वस्तुतः ये उपलब्धाः सन्ति तानि तस्य उपयोगं कर्तव्यं भविष्यति।
- केषुचित् सन्दर्भेषु सः सशुल्क-मुक्त-ड्राइव-विकल्पयोः मध्ये चयनं कर्तुं शक्नोति । प्रथमे सति कार्यक्रमस्य क्रयणं वा भाडेन वा बहु महत् भवितुम् अर्हति । यदि मुक्तस्रोत-टर्मिनल्-इत्यस्य उपयोगेन संयोजितुं शक्यते तर्हि तस्मिन् उपलब्धानां कार्याणां अवसरानां अध्ययनं करणीयम्, एतस्य आधारेण च स्व-इच्छा-परिस्थितीनां तौलनानन्तरं विकल्पं कुर्वन्तु
मुक्तसॉफ्टवेयरेन सह कार्यं कृत्वा
भवान् तस्य अतिरिक्तविशेषतानां लाभं ग्रहीतुं शक्नोति, परन्तु एतदर्थं समुचितव्यावसायिकस्तरस्य आवश्यकता वर्तते ।
व्यापार टर्मिनलों के पक्ष एवं विपक्ष
मुक्तस्रोतव्यापार- अनुप्रयोगानाम् उपयोगेन
उपयोक्तृभ्यः महत्त्वपूर्णाः लाभाः प्राप्यन्ते । व्यापारिणां कृते महत्त्वपूर्णानि निम्नलिखितरूपेण सन्ति।
- कार्यक्रमं निःशुल्कं प्राप्तुं संभावना।
- प्रश्ने व्यापार-अनुज्ञापत्रस्य उपयोगं कुर्वन् भवान् स्रोत-सङ्केतेन परिचितः भवितुम् अर्हति तथा च कार्य-अल्गोरिदम्-सम्बद्धानां प्रभावशीलतां सत्यापयितुं शक्नोति ।
- स्रोतसङ्केते स्वयमेव सुधारं कर्तुं शक्यते ।
- उपयोक्तुः आवश्यकतानुसारं डिजाइनं कृतं व्यापारमञ्चं आदेशयति समये भवद्भिः महतीं राशिं दातव्या । टर्मिनलस्य स्वसुधारं कृत्वा भवान् स्वयमेव एतत् कार्यं कर्तुं शक्नोति अथवा विशेषज्ञं नियोक्तुं शक्नोति, यत् सस्तो भविष्यति।
- व्यापारिणः कार्यं कर्तुं विस्तृतानि कार्याणि प्रदाति ।
- सामान्यतया, एतादृशी भाषा प्रदत्ता भवति यस्मिन् व्यापारी स्वसूचकाः वा व्यापाररणनीतयः वा निर्मातुम् अर्हति ।
- तत्परसमाधानं अन्तिमरूपेण निर्धारयन्ते सति टर्मिनलस्य विकासे बाधां जनयितुं कोऽपि जोखिमः नास्ति ।
- कार्यक्रमं निःशुल्कं प्राप्तुं शक्यते इति तथ्यस्य अभावेऽपि तथापि तस्य सहीकरणं, परिवर्तनं परिवर्तनं च कृत्वा, विन्यस्तं च कर्तव्यं भविष्यति । एतेन भवन्तः व्यावसायिकेन सह सम्पर्कं कर्तुं शक्नुवन्ति।
- स्वस्य सूचकानाम् लेखनार्थं अन्तःनिर्मितभाषायाः उपयोगेन प्रोग्रामिंग् विषये व्यावसायिकदृष्टिकोणस्य आवश्यकता वर्तते । अतः एतादृशं कार्यं कर्तुं विशेषज्ञं आकर्षयितुं वा समुचितं प्रशिक्षणं वा आवश्यकम् ।
उच्चगुणवत्तायुक्तस्य टर्मिनलस्य उपस्थितिः भवतः व्यापारव्यवस्थायाः विकासे कार्यं कर्तुं आवश्यकतां न निवारयति।
उत्तमस्य टर्मिनलस्य क्षमता काः सन्ति
उपयुक्तं सॉफ्टवेयर समाधानं चयनं कुर्वन् भवद्भिः कस्यचित् विकासस्य गुणवत्तायाः विषये विचारः करणीयः । अधिकं वस्तुनिष्ठतया मूल्याङ्कनार्थं निम्नलिखितविशेषतासु ध्यानं दातव्यम् ।
- टर्मिनलस्य कार्यस्य एकः महत्त्वपूर्णः भागः विनिमयात् उद्धरणानाम् आवागमनस्य विषये सूचनायाः स्थानान्तरणं भवति तथा च भवतः दलालाय आदेशान् निर्गन्तुं क्षमता अस्ति सामान्यतया, अस्य प्रयोजनाय दलाल एपिआइ अथवा लिङ्क एपिआइ उपयुज्यते . गुणवत्तापूर्णानि टर्मिनलानि एतादृशरीत्या कर्तव्यानि यत् ते सर्वाधिकसामान्य एपिआइ-सहितं कार्यं कर्तुं शक्नुवन्ति ।
- व्यापारदत्तांशस्य तृतीयपक्षेभ्यः रक्षणस्य आवश्यकता वर्तते . प्रायः एतदर्थम् अन्तर्जालमाध्यमेन प्रसारिता सूचना सुरक्षितरूपेण गुप्तरूपेण भवति ।
- अनुप्रयोगस्य कार्यक्षमतायाः विषये ध्यानं दातुं महत्त्वपूर्णम् अस्ति . अत्र निम्नलिखितम् अविफलतया प्रदातव्यम् : उद्धरणचार्टस्य प्रदर्शनं, तकनीकीविश्लेषणसाधनानाम् उपयोगस्य क्षमता, लेनदेनस्य समापनस्य सम्भावना, इत्यादीनि बहुविधानि
- If there is a built-in programming language , एतेन व्यापारी स्वकीयसूचकानाम् अथवा सूक्ष्म-समायोजनव्यापाररणनीतयः निर्मातुं उपयोगं च कर्तुं क्षमता ददाति।
- सरलेन सहजतया च अन्तरफलकेन सह कार्यक्रमस्य उपयोगः व्यापारिणः कृते अधिकं लाभप्रदः भवति | स्टॉक एक्सचेंज इत्यत्र कार्यं कुर्वन् सः टर्मिनलस्य निपुणतायाः तान्त्रिककठिनताभिः न विचलितः भवेत् ।
- आवश्यकं यत् अनुप्रयोगः प्रणालीसंसाधनानाम् अमाङ्गनिकः भवेत् तथा च शीघ्रं कार्यं करोति | उत्तमं स्थिरता भवन्तं विफलतां विना कार्यं कर्तुं शक्नोति।
एकं ओपन सोर्स टर्मिनल् कोडेन सह आगच्छति । कार्ये टर्मिनलस्य शिक्षणस्य प्रयासं न्यूनीकर्तुं पर्याप्तं स्पष्टं भवेत् इति महत्त्वपूर्णम्।
मुक्तस्रोतसङ्केतसहितव्यापारटर्मिनलानां विपण्यस्य अवलोकनम्
व्यापारार्थं एतादृशाः कार्यक्रमाः अनेकाः प्रकाराः सन्ति । तेषु केचन पूर्णव्यापारस्थानकानि सन्ति, अन्ये तु स्वकार्यस्य भागं एव कुर्वन्ति । तेषु प्रसिद्धतमानां वर्णनं निम्नलिखितम् अस्ति ।
म४
Modulus FE इत्यस्मात् एतत् मञ्चं व्यापारिभिः, दलालैः, विकासकैः च उपयोगाय अभिप्रेतम् अस्ति । पूर्वं बहुकार्यात्मकं कार्य टर्मिनलं प्राप्नोति, उत्तरं ग्राहकैः सह कार्यं कर्तुं मञ्चं प्राप्नोति, तृतीयः ग्राहकस्य आदेशेषु सॉफ्टवेयर-सङ्कुलस्य अनुरक्षणेन वा अग्रे विकासेन वा सम्बद्धं कार्यं कर्तुं शक्नोति
- यदि आवश्यकं भवति तर्हि सः कार्यक्रमस्य कार्यक्षमतां पूरयितुं वा तस्य अन्तरफलकं समीचीनरीत्या परिवर्तयितुं वा स्वकीयं विकासं कर्तुं शक्नोति ।
- पोर्टफोलियो-मूल्यं शीघ्रं ज्ञातुं अवसरः अस्ति ।
- अत्र भवान् तान्त्रिकविश्लेषणस्य मानकपद्धतीनां उपयोगं कर्तुं शक्नोति तथा च भवान् स्वविवेकेन नूतनानि योजयितुं शक्नोति।
- प्रोग्रामिंग् सूचकानाम् सल्लाहकारानाञ्च कृते अन्तर्निर्मितः स्क्रिप्टिङ्ग् भाषा अस्ति । यतः टर्मिनलस्य स्रोतः उपलब्धः अस्ति, तस्मात् तस्य विस्तारः अन्येन वा प्रतिस्थापयितुं शक्यते, यस्य क्षमता उपयोक्त्रे अधिका सुविधाजनकाः भवन्ति ।
- चयनितयन्त्राणां उद्धरणानाम् चार्ट्स् वास्तविकसमये प्रदर्शयन्।
- ऐतिहासिकपरिणामेषु भवान् स्वव्यापारपद्धतीनां परीक्षणं कर्तुं शक्नोति।
- आधुनिकगुप्तीकरणपद्धतीनां उपयोगेन उपयोक्तृदत्तांशः सुसंरक्षितः भवति ।
- अग्रे विश्लेषणार्थं प्रत्यक्षतया एक्सेल स्प्रेडशीट् मध्ये आँकडानां स्थानान्तरणं कर्तुं शक्यते।
- कार्यक्रमे तंत्रिकाजालैः सह कार्यं कर्तुं अन्तः निर्मिताः साधनानि सन्ति ये आँकडाविश्लेषणस्य निर्णयनिर्माणस्य च कार्यक्षमतां विस्तारयन्ति ।
मुक्तस्रोतसङ्केतः उपयोक्तारं व्यापार-टर्मिनलस्य संचालनं पूर्णतया नियन्त्रयितुं शक्नोति । कार्यक्रमः एतादृशरीत्या लिखितः यत् सः द्रुतं चालयति, अल्पानि प्रणालीसंसाधनानाम् उपभोगं करोति च । चयनितदलालात् दत्तांशं प्राप्तुं भवान् मानक एपिआइ इत्यस्य उपयोगं कर्तुं शक्नोति । इदं व्यापारमञ्चं पूर्णतया निःशुल्कं नास्ति, परन्तु स्वविकसितस्य, किरायेण गृहीतस्य वा क्रीतस्य वा व्यापारस्थानकस्य तुलने अस्य मूल्यं बहु न्यूनम् अस्ति । M4 इति ग्राहकैः १५ वर्षाणाम् अधिककालं यावत् सक्रियरूपेण उपयोगः कृतः अस्ति, तस्य लोकप्रियता च सुयोग्यता अस्ति ।
स्मार्टएक्स
ITinvest इत्यनेन पूर्वं स्वस्य डिजाइनस्य SmartTrade टर्मिनल् प्रकाशितम् अस्ति । कालान्तरे एतत् अप्रचलितं जातम्, नूतनलक्ष्यरूपेण च मॉड्यूलस् एफई इत्यस्य M4 इत्यस्य आधारेण नूतनं व्यापारस्थानकं निर्मातुं निर्णयः कृतः । नवीनतमं उत्पादं मुक्तस्रोतः अस्ति तथा च आवश्यकतानुसारं परिवर्तनं कर्तुं शक्यते।
- एकः व्यापारिकः रोबोट् निर्माता यः TradeScript स्क्रिप्टिङ्ग् भाषायाः उपयोगेन तेषां निर्माणं सुलभं करोति।
- विकल्पव्यापारार्थं विनिर्मितम् एकं संकुलम्।
- कृतस्य आवेदनस्य आयुः सूचयितुं परिवर्तनम्।
- उद्धरणं प्रदर्शयितुं अतिरिक्तविण्डो-प्रयोगस्य क्षमता ।
SmartX टर्मिनलस्य अवलोकनम्: https://youtu.be/dBJdcwuWm4I पूर्वं संस्थापनार्थं dll विस्तारयुक्तां समुचितसञ्चिकां डाउनलोड् कृत्वा विशिष्टनिर्देशिकायां प्रतिलिपिं कर्तुं आवश्यकम् आसीत् भविष्ये स्वचालितविधाने संस्थापनस्य सम्भावना निर्मितवती । अनेकनिरीक्षकाणां एकत्रैव उपयोगेन सह व्यापारं सुनिश्चित्य कार्यं कृतम् अस्ति। अनेकलेखानां कृते अनुप्रयोगाः सन्ति चेत्, तेषां मध्ये परिवर्तनं न कृत्वा एकत्रैव नियन्त्रयितुं शक्यते । टर्मिनले पृथक् खण्डः अस्ति यः जोखिमप्रबन्धनं प्रदाति । यदि उपयोक्त्रा निर्धारितनियमानां उल्लङ्घनं भवति तर्हि लेनदेनस्य आदेशानां प्रेषणं अवरुद्धं करोति, लेनदेनस्य समाप्तेः अनन्तरं जोखिम-सीमित-आदेशान् अपि निष्पादयति
अन्ये व्यापारमञ्चाः
अन्ये अपि मुक्तस्रोतव्यापारसॉफ्टवेयराः अपि उपलभ्यन्ते । अत्यन्तं प्रसिद्धाः सन्ति- १.
- एआईओट्रेड् इति पूर्वं हुमाई ट्रेडर प्लेटफॉर्म इति उच्यते स्म । इदं जावा प्रोग्रामिंग भाषायां लिखितम् अस्ति । व्यापारमञ्चस्य विषये सूचना https://sourceforge.net/projects/humaitrader/ इत्यत्र उपलभ्यते । एप्लिकेशनं शेयर बाजारे तकनीकी विश्लेषणं कर्तुं मञ्चम् अस्ति। एतत् प्लगिन्स् इत्यस्य साहाय्येन कार्यक्षमतायाः विस्तारस्य व्यवस्थां करोति ।
- Merchant of Venice इति बहुकार्यात्मकं व्यापारमञ्चम् अस्ति । अस्मिन् तकनीकीविश्लेषणार्थं, स्टॉकस्य पोर्टफोलियो सह कार्यं कर्तुं, लेनदेनस्य निष्पादनार्थं साधनानि समाविष्टानि सन्ति । विविधानि रिपोर्टिंग्-प्रपत्राणि निर्मातुं अपि अन्तः निर्मिताः कार्याणि सन्ति । परियोजनास्थलं http://mov.sourceforge.net/ इत्यत्र उपलभ्यते ।
- JbookTrader एक पूर्णतया कार्यात्मक व्यापार मंच है। तस्य साहाय्येन भवान् विविधविनिमयसम्पत्त्या सह कार्यं कर्तुं शक्नोति। एतत् तान्त्रिकविश्लेषणसाधनं, लेनदेनं निष्पादयितुं क्षमता च प्रदाति । अत्र एकः निर्मितः प्रोग्रामिंगभाषा अस्ति यस्मिन् भवान् स्वकीयं रणनीतिं कार्यान्वितुं शक्नोति । चयनितकालखण्डे ऐतिहासिकदत्तांशैः तस्य परीक्षणं कर्तुं शक्यते ।