SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ

Софт и программы для трейдинга

SMARTx टर्मिनल – अवलोकनम्, रूसीभाषायां उपयोक्तृपुस्तिका, विन्यासः तथा संयोजनम्, मञ्चक्षमता।
SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँSMARTx इति निवेशकम्पनी ITI Capital इत्यनेन विकसितं व्यापारमञ्चम् अस्ति । रूसी-शेयर-विपण्येषु, वित्तीय-विपण्येषु च व्यापारार्थं एतत् टर्मिनल् निर्मितम् अस्ति । सञ्चिकाकार्यक्रमस्य अतिरिक्तं विकासकाः ब्राउजर् संस्करणं – SMARTweb, एल्गोरिदमिकव्यापारमञ्चः – SMARTcom तथा च चलयन्त्राणां कृते डिजाइनं कृतं अनुप्रयोगं प्रस्तुतवन्तः, यस्य कार्यक्षमता क्षमता च जालसंस्करणस्य तथा सञ्चिकाअनुप्रयोगस्य – SMARTtouch इत्यस्य सदृशं भवति
SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ

SMARTx व्यापार टर्मिनल का अवलोकन: कार्यक्षमता एवं कार्यक्रम अंतरफलक

SMARTx व्यापारमञ्चस्य कार्यक्षमता मूलभूत-द्वितीयकयोः विभक्ता अस्ति । अतिरिक्तकार्यक्षमता प्लग-इन् अस्ति तथा च व्यापारिणः अनुरोधेन पृथक् सञ्चिकारूपेण अवतरणं भवति । मूलभूतकार्यात्मकसाधनं अन्तर्भवति : १.

  • व्यापारादेशप्रवेशार्थं खिडकी;
  • विभिन्नविनिमयानाम् वित्तीयबाजाराणां च तकनीकीविश्लेषणार्थं ५० तः अधिकाः सूचकाः ११ चित्रात्मकसाधनाः च;
  • विभिन्नरूसीबाजारेभ्यः गृहीतानाम् आदेशानां, सौदानां, स्थितिनां च एकत्रितसञ्चारार्थं मॉड्यूल;
  • त्वरित टिक चार्ट।

तदतिरिक्तं SMARTx मञ्चे कार्यान्वितं जोखिमप्रबन्धनमॉड्यूलम् अन्तर्भवति ।
SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ

SMARTx व्यापार टर्मिनल का अन्तरफलक: मुख्य मेनू का डिजाइन

SMARTx मञ्चस्य मुख्यमेनू वामभागे प्रदर्शनस्य उपरि स्थितम् अस्ति तथा च 7 तत्त्वानि समाविष्टानि सन्ति:

  1. सञ्चिका . कार्यक्षेत्राणि अत्र लोड् कृत्वा रक्षिताः भवन्ति । अत्र लॉगआउट् बटन् अपि ज्ञातुं शक्नुवन्ति ।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  2. दयालु . अस्मिन् विभागे टर्मिनल् इत्यस्य वर्णयोजना, अन्तरफलकभाषा परिवर्तयितुं शक्यते । इतः भवान् कार्यपटलानि प्रबन्धयितुं शक्नोति तथा च मुख्यडेस्कटॉप् मध्ये स्थितानि साधनानि परिवर्तयितुं शक्नोति । एतेषां क्रियाणां कृते मेन्यू मध्ये ४ अतिरिक्तानि ट्याब्स् सन्ति :
    1. कार्यक्रम शैली ;
    2. tool management area – मुख्यपटले टूल्स् इत्यस्य स्थानं सम्पादयितुं शक्नुवन्ति;
    3. interface language – उपखण्डः भवन्तं साइट्-भाषां परिवर्तयितुं शक्नोति (अस्मिन् क्षणे केवलं आङ्ग्लभाषा रूसीभाषा च उपलभ्यते);
    4. work panels – अत्र भवान् कार्यक्षेत्राणि (delete, edit) स्थापयितुं शक्नोति।अपि च इतः भवान् एतादृशानि विण्डोः प्रदर्शयितुं शक्नोति यथा: “Quotes”, “Actual data” तथा “Notifications” विभागः, यत्र बैंकतः सर्वे सन्देशाः कस्य परिचर्यायां भवन्ति त्वं व्यापारी असि, दलालकेन्द्रात् वा।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  3. लेखा . मेनू भवन्तं महत्त्वपूर्णपैनलेषु शीघ्रं प्रवेशं कर्तुं शक्नोति: “Order Entry”, “Deals”, “Open/Closed Positions”, इत्यादीनि।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  4. ग्राफिक उपकरण . अस्मिन् खण्डे आलेखयुक्तानि क्रियाणि क्रियन्ते ।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  5. सेटिंग्स् . मेनू-नाम स्वयमेव वदति – अत्र प्रोग्राम-मापदण्डानां नियमनसम्बद्धाः तत्त्वा: सन्ति ।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  6. अतिरिक्त विशेषताएं . अस्मिन् मेन्यू मध्ये सर्वाणि अतिरिक्तकार्यक्षमतानि साधनानि च सन्ति ये उपयोक्त्रा तस्य अनुरोधेन संस्थापिताः भवन्ति । इतः एते प्लगिन्स् प्रबन्धिताः भवन्ति ।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  7. सहायता . खण्डे कार्यक्रमस्य विषये मुख्यसूचनाः सन्ति तथा च व्यापारी वा निवेशकं वा स्थलस्य समुचितप्रयोगाय निर्देशान् प्रति पुनः निर्देशयति।

अतिरिक्तविशेषताः : SMARTx प्लगिन्स्

यथा उपरि उक्तं, SMARTx व्यापार टर्मिनले द्वितीयककार्यक्षमतां साधनानि च प्लग-इन् प्रारूपेण प्रस्तुतानि सन्ति। पूर्वं डाउनलोड् कृतस्य सञ्चिकाप्रोग्रामात् प्रत्यक्षतया प्लगिन्स् संस्थापयितुं शक्नुवन्ति । SMARTx व्यापार टर्मिनलस्य स्थापनायै निम्नलिखिततत्त्वानि अतिरिक्तकार्यक्षमतायाः रूपेण कार्यं कुर्वन्ति:

  • सम्पत्तिस्य निश्चितराशिं कृते लेनदेनस्य विषये विक्रेतारः क्रेता वा निर्धारितमूल्यानि – एतां सूचनां प्रदर्शयन्तः अतिरिक्तसारणीनां असीमितसंख्या
  • सक्रियविनिमय-आदेशाः तेषां अवधि-समाप्ति-तिथि-पश्चात् तत्क्षणमेव रद्दाः भवन्ति;
  • option add-ons – एकं साधनपुस्तिका यत् विकल्पैः सह कार्यप्रवाहं सुलभं करोति;
  • बन्धनव्यापारः – बन्धनव्यापारस्य आदेशं प्रविष्टुं एकं विण्डो कार्यपटले योजितं भवति;
  • fast simple trading – एकस्मिन् क्लिक् मध्ये निश्चितसङ्ख्यायां सम्पत्तिक्रयण / विक्रयणार्थं आदेशं निर्माय;
  • पूर्व निर्मित आदेशों का स्थानान्तरण।

SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ

रुचिकरम्‌! यथा विनिमयव्यापारस्य प्रतिभागिनः लेनदेनस्य समापनस्य प्रतीक्षां कुर्वन्तः बोरः न भवन्ति इति कारणेन व्यापारस्थानकस्य विकासकाः सुलभमनोरञ्जनरूपेण सर्पक्रीडां योजितवन्तः

SMARTweb: SMARTx व्यापार टर्मिनल का ब्राउज़र-आधारित संस्करण

सञ्चिकाकार्यक्रमस्य ब्राउजर् संस्करणं व्यावहारिकं यत् विनिमयव्यापारिणः तस्य माध्यमेन व्यापारप्रक्रियाम् अङ्गीकृत्य कस्मिन् अपि प्रणाल्यां कर्तुं शक्नुवन्ति यत् पीसी चालयति।
SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ

टीका! SMARTweb मध्ये कार्यं कर्तुं भवद्भिः स्वसङ्गणके अतिरिक्तं सॉफ्टवेयरं डाउनलोड् कर्तुं आवश्यकता नास्ति, यतः कार्यक्रमस्य एतत् संस्करणं सर्वथा सर्वैः ज्ञातैः ब्राउजर्-द्वारा समर्थितम् अस्ति

SMARTx व्यापार टर्मिनलस्य जालसंस्करणं पोर्टेबलसङ्गणकानां, टैब्लेटानां, चलयन्त्राणां च विविधस्वरूपेषु अनुकूलितम् अस्ति । अस्मिन् व्यापारार्थं सर्वाणि मूलभूतकार्यक्षमतानि साधनानि च समाविष्टानि सन्ति । SMARTweb Interface:
SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँSMARTweb कृते उपयोक्तृपुस्तिका आधिकारिकजालस्थलात् डाउनलोड् कर्तुं शक्यते। SMARTweb इत्यस्य विशेषताः : १.

  • व्यापारिणः अन्येभ्यः मञ्चेभ्यः उत्पन्नान् आदेशान् प्रबन्धयितुं शक्नुवन्ति;
  • विनिमयव्यापारप्रतिभागिभ्यः सर्वासु मूलभूतकार्यक्षमतासु प्रवेशः भवति, यथा चार्ट्स्, सारणीभिः अन्यैः तकनीकीविश्लेषणसाधनैः सह कार्यं कर्तुं;
  • कस्यचित् तकनीकीयन्त्रस्य कस्मिन् अपि OS इत्यत्र कार्यं करोति;
  • सरलं सहजं च अन्तरफलकं, टर्मिनले सावधानविन्यासस्य आवश्यकता नास्ति – सर्वाणि तत्त्वानि कार्यप्रक्रियायां पूर्वमेव योजयितुं / निष्कासयितुं शक्यन्ते;
  • उपयोक्ता स्वतन्त्रतया स्वस्य कृते मञ्चं विन्यस्यति;
  • सूचकाः अन्ये च टीए-उपकरणाः चार्ट्-मध्ये प्रयोक्तुं शक्यन्ते ।

https://articles.opexflow.com/software-trading/torgovyj-टर्मिनल-dlya-fondovogo-rynka.htm

SMARTcom पर आधारित एल्गोरिदमिक व्यापार

मुख्यव्यापार-टर्मिनल् विकसितवती निवेशकम्पनी एल्गोरिदमिकव्यापारिणां अपि संज्ञानं गृहीतवती येषां कार्यं कर्तुं किञ्चित् भिन्नानां, अनुकूलितानां परिस्थितीनां आवश्यकता वर्तते। https://articles.opexflow.com/trading-training/algoritmicheskaya-torgovlya.htm एल्गोरिदमिकव्यापारे प्रतिभागिनः सज्जस्वचालितरोबोट् ग्रहीतुं शक्नुवन्ति, अथवा स्वकीयानि प्रणाल्यानि लिखितुं शक्नुवन्ति। टर्मिनलस्य अस्य संस्करणस्य कार्यक्षमता साधनानि च पूर्णव्यापारप्रणालीनां संयोजनं कर्तुं शक्नुवन्ति, यस्य संचालनं ITI Capital विकासकम्पन्योः सर्वरेषु संलग्नं भवति

रुचिकरम्‌! व्यापार टर्मिनलस्य सर्वेषां उपलब्धसंस्करणानाम् विकासकाः निर्दिशन्ति यत् SMARTcom इत्यस्य माध्यमेन उपयोक्तारः स्वकीयानि
व्यापारमञ्चानि निर्मातुं शक्नुवन्ति , तान् परीक्षितुं शक्नुवन्ति तथा च स्वकार्य्ये तेषां उपयोगं कर्तुं शक्नुवन्ति।

SMARTcom इत्यस्य अन्तरफलकस्य विशेषताः निम्नलिखितविशेषताः सन्ति ।

  • उपयोक्ता स्वतन्त्रतया असीमितसंख्यायां स्वचालितव्यापारप्रणालीनां विकासं कर्तुं शक्नोति;
  • स्वस्य डिजाइनं कृतस्य रोबोट् इत्यस्य ITI Capital इत्यस्य व्यापारसर्वरैः सह सम्पर्कः;
  • स्वकीयव्यापारमञ्चान् विकसितुं, तेषां परीक्षणं कर्तुं, व्यापारे तेषां उपयोगं कर्तुं च क्षमता।

SMARTcom API इत्यनेन सह संवादं कुर्वन्तः ITI Capital भागिनानां मार्केटप्लेस्

  1. StockSharp स्वचालितव्यापारप्रणालीनां कृते मुक्तविपण्यस्थानम् अस्ति ।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  2. LiveTrade Scalping SMARTcom इति शेयर-विनिमय-वित्तीय-बाजारेषु मध्यम-दीर्घकालीन-व्यापारस्य व्यापार-मञ्चः अस्ति ।
  3. EasyScalp एकं नवीनं, परन्तु पूर्वमेव सुप्रसिद्धं व्यापारिकं टर्मिनलम् अस्ति यत् विभिन्नेषु विपण्येषु अन्येषु च अन्तर्दिनस्य सट्टाव्यवहारस्य कृते अस्ति।

PC मध्ये SMARTx व्यापार टर्मिनल संस्थापनम्

SMARTx सञ्चिका अनुप्रयोगं स्वस्य व्यक्तिगतसङ्गणके डाउनलोड् कर्तुं अधोलिखितानां निर्देशानां अनुसरणं कुर्वन्तु:

  1. निवेशकम्पनी ITI Capital इत्यस्य आधिकारिकजालस्थले गच्छन्तु।
  2. “Software” इति विभागं गत्वा, ततः “SMARTx” इति ट्याब् चिनोतु । अन्ततः, प्रणाली भवन्तं तस्मिन् पृष्ठे प्रेषयिष्यति यत्र PC मध्ये कार्यक्रमस्य डाउनलोड् कर्तुं सञ्चिका अस्ति ।
  3. यस्मिन् पृष्ठे भवान् आधिकारिकजालस्थले विभागेषु नेविगेशनस्य परिणामेण समाप्तवान्, तस्मिन् पृष्ठे भवान् “Download” इति ट्याब् अन्वेष्टव्यः, यस्मिन् व्यापार-टर्मिनलस्य विषये सर्वाणि प्रासंगिकानि सूचनानि सन्ति तथा च SMARTx संस्थापनार्थं लिङ्क् अस्ति
  4. सक्रिय “Download” बटन पर क्लिक करें। सन्दर्भः! भवान् कस्य जालमञ्चस्य उपयोगं करोति इति अवलम्ब्य, प्रणाली तस्य पुटस्य नाम अनुरोधयितुं शक्नोति यत्र संस्थापितः कार्यक्रमः रक्षितः भविष्यति .
  5. यथा शीघ्रमेव PC मध्ये एप्लिकेशनस्य डाउनलोड् सम्पन्नं भवति (प्रणाली भवन्तं एतस्य विषये सूचयिष्यति), भवन्तः प्रोग्रामं चालयितुं शक्नुवन्ति तथा च डेमो संस्करणस्य निर्देशान् अनुसरणं कुर्वन्तु, यत् स्वयमेव मञ्चेन परिचिततायाः आरम्भिकसत्रं चालयति।
  6. आरम्भस्य अनन्तरं “Next” इति बटन् नुदन्तु, यत् पेटीम् अवलोकयन्तु यत् भवन्तः अनुज्ञापत्रसम्झौतेः शर्ताः स्वीकुर्वन्ति इति । अग्रिमे विण्डो मध्ये सञ्चिका यत्र रक्षिता भविष्यति तत् मार्गं निर्दिशन्तु ।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  7. सर्वाणि औपचारिकतानि सम्पन्नानि कृत्वा SMARTx PC मध्ये संस्थापनार्थं सज्जं भवति ततः परं क्लिक् कर्तुं शक्यते “Install” बटन् नुदन्तु – कार्यक्रमः सङ्गणके डाउनलोड् भविष्यति।
  8. डाउनलोड् सम्पन्नमात्रेण प्रोग्राम् तत्सम्बद्धेन सूचनायाः सह “Finish” इति बटन् क्लिक् कर्तुं अनुरोधेन च भवन्तं सूचयिष्यति ।SMARTx व्यापार टर्मिनल: अवलोकन, सेटिंग्स, सुविधाएँ
  9. भवतः डेस्कटॉप् मध्ये एकं प्रोग्राम् चिह्नं दृश्यते, तस्मिन् क्लिक् कृत्वा, सिस्टम् SMARTx इत्यस्य परिनियोजनं करिष्यति, कार्यं कर्तुं सज्जम् ।

आधिकारिकजालस्थले SMARTx तथा SMARTcom संस्थापनार्थं टर्मिनल् डाउनलोड् कर्तुं शक्नुवन्ति।

SMARTx व्यापार टर्मिनल के लाभ

अस्मिन् स्थले सहकार्यं कुर्वन्तः उपयोक्तारः निम्नलिखितलाभान् अवलोकयन्ति ।

  • न्यूनतमरूपेण परिकल्पितं बोधनीयं च अन्तरफलकं;
  • एकस्मात् नगदलेखात् सर्वेभ्यः मञ्चेभ्यः व्यापारस्य क्षमता;
  • अन्तर्निर्मितं अतिरिक्तं जोखिमप्रबन्धनमॉड्यूलम्;
  • टर्मिनलस्य कार्यक्षमता साधनानि च नूतननियमित-अद्यतनैः सह अद्यतनं भवन्ति;
  • कार्यक्रमस्य अनेकाः संस्करणाः सन्ति: ब्राउजर्, डेस्कटॉप् तथा एल्गोरिदमिकव्यापारिणां कृते, यत् विनिमयव्यापारे प्रतिभागिनां कार्यं बहु सरलीकरोति।

SmartXTM – टर्मिनल अवलोकनम्: https://youtu.be/dBJdcwuWm4I SMARTx व्यापार टर्मिनल
निवेशकम्पनी ITI Capital इत्यस्य वार्डानाम् कृते QUIK मञ्चस्य योग्यः, अधिकसंक्षिप्तः व्यावहारिकः च विकल्पः अस्ति। मञ्चे न्यूनतमं, सहजज्ञानयुक्तं अन्तरफलकं, विस्तृतकार्यक्षमता च पर्याप्तसंख्यायां साधनानि च सन्ति – एतत् सर्वं टर्मिनलस्य नूतनसंस्करणानाम् विमोचनेन सह प्रत्येकं समये अद्यतनं पुनः पूरितं च भवति, एतत् अपि सुविधाजनकं यत् अतिरिक्तसामग्री प्लगरूपेण प्रस्तुतं भवति -ins, तथा च प्रत्येकं उपयोक्ता स्वयमेव तानि संस्थापयितव्यानि वा न वा इति निर्णयं करोति। व्यापारमञ्चेन सह परिचयं प्राप्तुं विनिमयव्यापारे एकः प्रतिभागी अनुप्रयोगस्य डेमो संस्करणस्य उपयोगं कर्तुं शक्नोति।

info
Rate author
Add a comment