QUIK कृते प्रोग्रामिंग ट्रेडिंग रोबोट् कृते एल्गोरिदमिक भाषा QPILE।
व्यापारिकरोबोट्- इत्येतत् कार्यक्रमसङ्केतसदृशे विशिष्टभाषायां लिखितुं शक्यते । QPILE तेषु अन्यतमः अस्ति, लेखः एतस्याः भाषायाः विषये विचारं करिष्यति, QPILE तथा
LUA भाषायोः तुलनां करिष्यति , अपि च अस्मिन् भाषायां रोबोट् इत्यस्य उदाहरणानि अपि प्रदास्यति।
- QPILE के बारे में सामान्य जानकारी
- एकेन मेजेन सह कार्यं करणम्
- QPILE निर्माण करता है
- दत्तांशप्रकाराः
- व्यञ्जनानि
- कार्याणि
- प्रोग्राम्स् त्रुटिनिवारणम्
- QPILE या LUA?
- QPILE इत्यत्र व्यापारिकं रोबोट् कथं निर्मातव्यम्?
- QPILE पर रोबोट व्यापार – तैयार समाधान
- चल औसत रोबोट
- एन मोरोश्किन स्थिति गणक
- वॉल्यूम फ़िल्टर
- विकल्पाः ग्रीकाः
- QUIK कृते TRIX व्यापार रोबोट
- M4 पूर्वसंसाधकम्
QPILE के बारे में सामान्य जानकारी
QPILE इति संक्षिप्तरूपं यत् QUIK Programmable Interface तथा Logic Environment इति स्थापनं भवति ।
एषा QUIK कार्यस्थानकेन व्याख्यातानां आदेशानां श्रृङ्खला अस्ति । मुख्यतया प्रतिभूतिणां पोर्टफोलियो मूल्यस्य गणनाय अस्य उपयोगः भवति । भाषायाः प्रयोगः अपि अस्ति : १.
- दलालस्य डेस्कटॉपे तेषां पोर्टफोलियोषु च ग्राहकानाम् सम्पत्तिमूल्यानां गतिशीलपुनर्गणना। उत्तरे सति तेषां कुलमूल्यमपि पुनः गण्यते;
- मार्जिन ऋणदानार्थं स्वस्य एल्गोरिदम् तथा आँकडानां उपयोगेन लुप्तसूचकानाम् अन्वेषणम्;
- समीचीन व्यापार रणनीति विकसित करना।
भाषा सारणीयाः संरचनां वर्णयति : स्तम्भपङ्क्तिनियुक्तिः, सूत्राणि। उत्तरे गणितीयक्रियाः, चराः, अन्यसारणीभ्यः प्राप्ताः दत्तांशाः गणनायै उपयोक्तुं शक्यन्ते । QUIK सर्वरात् अथवा उपयोक्तुः डिस्कतः लोड् कृतः प्रोग्राम् कोड् भाषाव्याख्याकारेन संसाधितः भवति, यः सूत्रेषु मूल्यानां गणनां करोति एकस्य कार्यक्रमस्य सारणीषु एकः दत्तांशस्रोतः भवति, परन्तु गणनाः द्वितीयकरूपेण न भवन्ति, प्रणाल्याः कार्यक्षमतां न प्रभावितयन्ति । QUIK सारणीभिः सह कार्यं कुर्वन् QPILE इत्यत्र सारणीषु मानककार्यं भवति । कार्यस्थले QUIK QPILE कोड डिबगर इत्यनेन सुसज्जितम् अस्ति । https://articles.opexflow.com/software-trading/torgovyj-terminal-quik.htm भाषा भवन्तं दत्तसंरचनायुक्तानां नूतनानां सारणीनां वर्णनं कर्तुं, कतिपयैः मूल्यैः सह कोष्ठकान् प्रकाशयितुं, गणितीय-तार्किकव्यञ्जनानां आधारेण क्षेत्राणां गणनां कर्तुं च शक्नोति उपयोक्ता ध्वनिसंकेतरूपेण पाठसन्देशरूपेण वा सूचनाः प्राप्स्यति। QPILE इत्यत्र सारणीः सम्पादयितुं, मुद्रयितुं, प्रतिलिपिं कर्तुं, ODBC तथा DDE सर्वरद्वारा निर्यातयितुं शक्यन्ते । प्रारम्भिकदत्तांशः QUIK सारणीभ्यः अस्ति : १.
- लेनदेन, निष्पादन एवं अवैयक्तिक सहित;
- आदेशाः, यत्र स्टॉप-आदेशाः सन्ति, ओवर-द-काउण्टर-व्यापाराणां कृते आदेशाः च – निपटन-सौदानां व्यापाराणां कृते प्रतिवेदनानि;
- “ग्राहक पोर्टफोलियो”, “क्रय/विक्रय”।
- धन, व्यापार लेखा, साधन द्वारा प्रतिभागी के पदों से डेटा।
QPILE आधारितं सारणीः सन्दर्भमेनूद्वारा पाठसञ्चिकायां प्रतिलिपिं कृत्वा तान्त्रिकविश्लेषणप्रणालीषु निर्यातयितुं न शक्यन्ते, तथा च तेषां आधारेण चार्ट्स् विकसितुं न शक्यन्ते QPILE-आधारितसारणीः फ़िल्टर कर्तुं वा क्रमयितुं वा न शक्यन्ते ।
एकेन मेजेन सह कार्यं करणम्
प्रोग्राम् कोड् लोड् कर्तुं, भवद्भिः services मेनू, ततः QPILE स्क्रिप्ट् चिन्वितुं आवश्यकम् । Ctrl+F11 इति संयोजनस्य अपि उपयोगं कर्तुं शक्नुवन्ति । तदनन्तरं भवन्तः “Add” इत्यत्र क्लिक् कृत्वा इष्टां सञ्चिकां चिन्वन्तु । अस्य .qpl विस्तारः अस्ति तथा च तस्य नाम Available Scripts सूचीयां दृश्यते ।
- सारणी नाम;
- स्तम्भानां ग्राहकानाञ्च संख्या;
- परिचयकानां ग्राहकानाञ्च सूची;
- पैरामीटर्-सूची तथा सञ्चिकायाः स्रोत-सङ्केतः ।
QPILE निर्माण करता है
दत्तांशप्रकाराः
- तार – तार ।
- द्विगुणः एकः प्लवकबिन्दुसङ्ख्या अस्ति ।
- संग्रह – a collection.
- मानचित्रम् – एकः संबद्धः सरणी – युग्मानां क्रमः यः भवन्तं कुञ्जीद्वारा सूचनां प्राप्तुं शक्नोति ।
व्यञ्जनानि
योग, घटाव, गुणन, विभाजन के अंकगणितीय क्रियाएँ प्रयुक्त होते हैं। “तथा”, “वा”, समं, अधिकं, न्यूनं, असमानता, सशर्तनिर्माणं “यदि … तर्हि …” इति तार्किकव्यञ्जनानि अपि प्रयुज्यन्ते ।
कार्याणि
कार्याणि कार्यक्रमे कुत्रापि स्थितानि भवितुम् अर्हन्ति तथा च भिन्नानि नामानि सन्ति । कुलम्, सारणीनां तथा मापदण्डानां मूल्यानि, साहचर्य सरणी, सारणीसूची, अन्यकार्यं च प्राप्तुं गणितीयफलकानां फलनानां च १८ समूहाः उपलभ्यन्ते प्रथम श्रेणीः १.
- गणितीयकार्यं यत् भवन्तं तर्कस्य साइन, कोसाइन्, स्पर्शरेखा, सहस्पर्शकस्य मूल्यं प्रत्यागन्तुं, तर्कस्य घातांकस्य गणनां कर्तुं, यादृच्छिकसङ्ख्यां जनयितुं इत्यादीनां अनुमतिं ददाति
- सामान्यनिर्देशाः : वैश्विकचरस्य आरम्भार्थं NEW_GLOBAL तथा सन्देशान् उद्घाटयितुं MESSAGE ।
कार्यं कर्तुं कार्याणि : १.
- वस्तुनां संग्रहाः (संग्रहः) . ते भवन्तं नूतनं संग्रहं निर्मातुं, आवश्यकसङ्ख्यां तत्त्वानि प्रत्यागन्तुं, इष्टमूल्यानि प्रतिस्थापयितुं वा सम्मिलितुं वा शक्नुवन्ति ।
- एसोसिएटिव सरणी (MAP) . सरणीं निर्मातुं प्रबन्धयितुं च सहायतां कुर्वन्तु।
- सञ्चिकाः – पाठसञ्चिकाभिः सह कार्यं, कार्यक्रमस्य लॉग-लॉग्-निर्वाहः । सञ्चिकानाम्नि तस्य मार्गः भवितुं शक्नोति ।
- ताराः .
- आलेखाः . candle data अभिगन्तुं GET_CANDLE तथा च एकं associative array प्रेषयितुं GET_CANDLE EX इति कार्यं करोति ।
- अनुप्रयोगाः . आदेशान् निर्माय व्यापारव्यवस्थायां प्रेषयितुं।
- टैग्स . चार्ट पर उनके निर्माण एवं स्थापना। एकं वा सर्वाणि वा लेबल् योजयितुं, विलोपयितुं, विशिष्टलेबलस्य कृते पैरामीटर् प्राप्तुं, सेट् कर्तुं च ।
अस्य कृते अपि कार्याणि सन्ति : १.
- मनमाना QUIK सारणीनां पङ्क्तयः उपलब्धानां मापदण्डानां सूचीनां च अभिगमनाय . कार्यस्थल सारणी आँकड़ों तक पहुँच। एतेषु MAP प्रेषयितुं GET_ITEM तथा प्रविष्टीनां संख्यां प्रत्यागन्तुं GET_NUMBER_OF च सन्ति ।
- प्रोग्रामेबल टेबल इत्यनेन सह कार्यं कर्तुं . एते आदेशाः OWN सारणीयां कार्यं कुर्वन्ति । पूर्वपरिच्छेदात् मानककार्यैः एतैः कार्यैः च पठनीयम् । अस्मिन् समूहे अनुक्रमणिकायुक्तां पङ्क्तिं योजयितुं, परिवर्तयितुं, विलोपयितुं च, OWN सारणीं पूर्णतया स्वच्छं कर्तुं च आदेशाः सन्ति ।
मूल्यानि प्राप्तुं उपयुज्यताम् :
- वर्तमान व्यापारों के सारणी . GET_PARAM (_EX) आदेशानां उपयोगेन आदानप्रदानसूचनामापदण्डान् प्राप्तुं।
- उद्धृत विण्डोज . यन्त्र उद्धरणों के मान प्राप्त करना।
- यन्त्रैः धनेन च पदानाम् सारणीः . कोड द्वारा ग्राहक, कम्पनी, साधन, डिपो खाते पर डेटा प्राप्त करना।
सेवा कार्याणि – वर्तमानव्यापारसत्रस्य तिथिं, संबद्धश्रृङ्खलां, वर्तमानतिथिं समयं च प्रत्यागन्तुं, संयोजनस्थितिं निर्धारयितुं, गणनाविधिं बाधितुं
प्रोग्राम्स् त्रुटिनिवारणम्
प्रोग्रामस्य संचालनस्य उपरि पदे पदे नियन्त्रणं “Debug” विण्डो मध्ये क्रियते । इदं “Start calculation in debug mode” इत्यस्मात् सन्दर्भमेनूतः उद्घाट्यते । इदं breakpoint() आदेशेन अपि उद्घाटयितुं शक्यते, तथा च प्रोग्राम् रेखा रक्तवर्णेन प्रकाशिता भविष्यति । विण्डो मध्ये प्रोग्राम् कोड्, वेरिएबल वैल्यू च सह क्षेत्राणि सन्ति । विण्डो इत्यस्य अधः “Next step”, “Continue execution”, “Stop calculation” इति बटन् सन्ति । F5 नुदनेन प्रोग्रामस्य निष्पादनं निरन्तरं भविष्यति, Shift + F5 इति संयोजनं त्रुटिनिवारणं स्थगयिष्यति, F10 कीलः अग्रिमपङ्क्तौ निर्देशयिष्यति ।
QPILE या LUA?
LUA इति व्यापारिकरोबोट्-निर्माणार्थं नूतना प्रोग्रामिंगभाषा । QPILE इव QUIK टर्मिनल् मध्ये अपि कार्यान्वितम् अस्ति । https://articles.opexflow.com/programming/lua.htm व्यापारार्थं व्यापारार्थं रोबोट्-विकासाय समर्पिता साइट् QPILE इत्यस्य अपेक्षया LUA भाषायाः लाभं दर्शयति। अतः, एतत् एकस्य असंकलितस्क्रिप्ट् तथा बाइट्कोड् इत्यस्य रूपेण कार्यं कर्तुं शक्नोति, यत् डेवलपर-उपकरणैः, वस्तु-उन्मुख-प्रोग्रामिंग्-तन्त्रैः च सुसज्जितम् अस्ति । अन्येषु प्रोग्रामिंगभाषासु लिखितानि वस्तुनि LUA प्रोग्राम् इत्यनेन सह संयोजितुं शक्यन्ते । LUA मेटाटेबल्स् सहितं ८ आँकडाप्रकाराः प्रदाति । LUA भाषा बहुधातुयुक्ता, द्रुतगतिः, लेनदेनं टर्मिनलघटनानि च अतुल्यकालिकाः सन्ति । LUA QPILE इत्यस्मात् अधिकं सामान्यम् अस्ति, तदर्थं च बहवः विस्ताराः लिखिताः सन्ति ।
QPILE भाषा इदानीं अप्रचलिता अस्ति । मञ्चेषु विशेषज्ञाः LUA इत्यस्य उपयोगं अनुशंसन्ति। यद्यपि उपयोगी एवं प्रभावी कार्यक्रम अभी भी प्रयोग किया जा रहा है।
परन्तु LUA इत्यस्य तुलने QPILE भाषा सरलम् अस्ति अतः यदि भवतां प्रोग्रामिंग् इत्यस्य अनुभवः नास्ति तर्हि QPILE इत्यस्य चयनं श्रेयस्करम् । अस्मिन् भाषायां भवन्तः सरलं रोबोट् लिखितुं शक्नुवन्ति यदि भवन्तः जटिलगणनाः कर्तुं न प्रवृत्ताः सन्ति ।
QPILE इत्यत्र व्यापारिकं रोबोट् कथं निर्मातव्यम्?
व्यापारसल्लाहकारं निर्मातुं भवद्भ्यः निम्नलिखितकार्यक्रमानाम् आवश्यकता भविष्यति ।
- ITS Quik इति ।
- नोटपैड++ कोड सम्पादक।
- QPILE इत्यस्य मार्गदर्शिका ।
- Notepad++ मध्ये कोड-परिचयार्थं XML प्लगिन् ।
एतानि प्रोग्राम्स् डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु। C:\Users\User\ AppData\Roaming\Notepad++\ इति मार्गे userDefineLang.xml इत्येतत् स्थापयित्वा भाषावाक्यविन्यासं सक्षमं कुर्वन्तु ।
“User settings” block NUMBER तथा INTERVAL चर के साथ पूरित होता है, जो अंतिम N बार प्राप्त करने के कार्य में उपयोग किया जाएगा। DATETIME फंक्शन् सर्वर तिथिं समयं च सेट् करोति, तथा च वर्तमान तिथिं समयं च फंक्शन् CURDATE तथा CURTIME तस्मात् आह्वयन्ति । वर्तमानसमयः २४ पङ्क्तौ एकस्मिन् सङ्ख्यायां परिवर्तितः भवति २६ पङ्क्तिः एल्गोरिदम् १०:००:०१ तः १८:४०:०० UTC पर्यन्तं चालयितुं समयं निर्धारयति ।
QPILE पर रोबोट व्यापार – तैयार समाधान
चल औसत रोबोट
वास्तविकव्यापारार्थं डेमो रोबोटः उपयुक्तः नास्ति।
एन मोरोश्किन स्थिति गणक
अधिकतम अनुमत ड्रॉडाउन के स्तरों की गणना करने के लिए एक कार्यक्रम तथा वर्तमान पूछने एवं बोली मूल्यों पर दीर्घ एवं लघु स्थानों के लिए लक्ष्य। स्थितिप्रविष्टिमात्रायाः २ मूल्यानां कृते स्तराः गण्यन्ते । रोबोट् बारवृद्धेः दिशि स्थितिं उद्घाटयितुं गणनायाः सह उद्घाटनमूल्यात् एकस्मिन् चरणे स्टॉप् आदेशं नियुक्तं कुर्वन् अनुमतस्थानस्य आयतनं प्राप्नोति प्राप्तस्तराः टर्मिनलविण्डोमध्ये प्रविष्टाः भवन्ति, ये तदनन्तरं मूल्यचार्टे प्रतिबिम्बिताः भवन्ति । दत्तस्य यन्त्रस्य कृते व्यवहाराः नियताः भवन्ति । यदि कश्चन स्थानः उद्घाटितः भवति तर्हि रोबोट् तस्य मापदण्डानां गणनाम् आरभते । स्थितिपरिवर्तनस्य आधारेण नियुक्ताः आदेशाः समायोजिताः भवन्ति ।
वॉल्यूम फ़िल्टर
मोमबत्तीनां कृते आयतनस्य अंकगणितीयमाध्यमस्य गणनायै तथा च X गुणांकेन औसतउत्पादेन सह तुलनां कर्तुं पोर्टफोलियो रोबोट् चयनितसमयावधिमध्ये प्लॉट्कृतचार्टैः सह सम्यक् कार्यं करोति।
विकल्पाः ग्रीकाः
विकल्पानां “ग्रीक” गणनायै प्रदर्शयितुं च पोर्टफोलियो। इदं Black-Showers पद्धत्या भिन्नम् अस्ति ।
QUIK कृते TRIX व्यापार रोबोट
कार्यक्रमः TRIX Indicator इत्यस्य आधारेण अस्ति । यदा सूचकः शून्यरेखायाः उपरि, निर्दिष्टस्तरस्य उपरि निमीलति तदा रोबोट् Long स्थानं गृह्णाति । पदं Take Profit, Stop Loss अथवा trailing stop इत्यनेन बन्दं भवति।
M4 पूर्वसंसाधकम्
QPILE तथा Lua के साथ कार्य करने हेतु कार्यक्रम। कार्यान्वयनीयसञ्चिकाभिः सह आर्काइव्स्, दस्तावेजीकरणं तथा नियमितव्यञ्जनपार्सिंग् सह DLL सञ्चिकाः समाविष्टाः सन्ति । प्रोग्राम् इत्यस्य उपयोगाय भवद्भिः एक्जीक्यूटिव् सञ्चिकाः अनपैक् कृत्वा C:\Windows मार्गे regexp2 स्थापनीयम् । QUIK कृते QPILE विषये पाठाः: https://youtu.be/vMTXwDUujpI Quik टर्मिनले QPILE इत्यत्र स्क्रिप्ट् संस्थापनम्: https://youtu.be/0B7qL8Svh7I github इत्यस्य एकः विभागः यः QPILE एल्गोरिदमिकभाषायाः उपयोगं वर्णयति यत् निर्मितस्य… QUIK प्रणाली कार्यस्थानं लिङ्के स्थितम् – https://euvgub.github.io/quik_user_manual/ch8.html. QPILE एकः पुरातनः भाषा अस्ति, परन्तु अत्यन्तं सरलं नौसिखियाव्यापारिभ्यः अपि सुलभं च। दीर्घकालं यावत् स्वं सिद्धं कृतवन्तः रोबोट्-कार्यक्रमाः च व्यापारः तस्मिन् कार्यं निरन्तरं कुर्वन्ति । परन्तु अधिकजटिलकार्यस्य कृते LUA इत्यस्य उपयोगः श्रेयस्करः ।
0к