मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति

Криптовалюта

मेघखननं चिरकालात् निवेशस्य, अर्जनस्य च आशाजनकविधिषु अन्यतमम् इति मन्यते । लाभप्रदप्रक्रियासु मानवखनकस्य प्रत्यक्षं तत्कालं च सहभागिता न भवति इति स्थिरं गारण्टीकृतं च निष्क्रियं आयं प्राप्तुं समर्थः भवितुम् अपि अस्य उपयोगः भवति परन्तु २०२२ तमे वर्षे क्लाउड् खननम् एतावत् आशाजनकं लाभप्रदं च वा ?
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति २०२१ तमस्य वर्षस्य आँकडानुसारं उच्चप्रौद्योगिक्याः क्षेत्रे धनं अर्जयितुं शीर्ष १० लोकप्रियमार्गेषु क्लाउड् माइनिङ्ग् स्थानं प्राप्तवान् । विश्वे उत्पन्नस्य परिवर्तनशीलस्य आर्थिकस्थितेः समये यथाशीघ्रं च अनुकूलतां प्राप्तुं २०२२ तमस्य वर्षस्य परिस्थितौ मेघखननस्य काः सम्भावनाः प्रस्तुताः सन्ति इति सावधानीपूर्वकं अध्ययनं कर्तुं आवश्यकम्। अत्र एतत् अवश्यं गृह्णीयात् यत् २०२०-२०२१ मध्ये क्रिप्टोमुद्राणां उत्पादनार्थं आवश्यकस्य तत्त्वस्य – वीडियो कार्ड्स् – आपूर्तिः विफलता अभवत् अनेन विचार्यमाणे क्षेत्रे तनावः उत्पन्नः ।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति

२०२२ तमे वर्षे मेघखननम्

मेघखननम् इति अर्जनस्य पद्धतिः २०२२ तमवर्षपर्यन्तं विविधक्रिप्टोमुद्रासम्पत्त्याः खननस्य सरलीकृतः उपायः अस्ति । गणनाशक्तेः उपयोगेन तस्य उत्पादनं भवति । उत्पद्यमानानां कठिनतानां अभावेऽपि, बिटकॉइन् सहितं सर्वाधिकं लोकप्रियप्रकारस्य क्षणस्य मूल्यं वर्धितम्, यत् २०२२ तमवर्षपर्यन्तं सुदृढीकरणप्रवृत्तिं प्रदर्शयति स्म तदनुसारं अस्मिन् क्रियाकलापक्षेत्रे प्रवृत्तयः विकसितुं प्रवृत्ताः भवन्ति ।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति २०२२ तमे वर्षे एतस्याः अर्जनपद्धतेः सम्भावनाः सकारात्मकक्षेत्रे सन्ति, येन एतत् गारण्टीकृत-आयस्य मार्गरूपेण विचारयितुं शक्यते आँकडानुसारं अधिकांशः उपयोक्तारः मेघखननार्थं बिटकॉइनं चिन्वन्ति, परन्तु भवान् ईथरं मुद्रारूपेण वा अन्यविकल्पान् अपि चिन्वितुं शक्नोति ये चयनितमञ्चे उपलभ्यन्ते।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति बिटकॉइन खनन पूल [/कैप्शन]

किम्, कथं कार्यं करोति

मेघखननम् इति क्रियाकलापक्षेत्रं बिटकॉइन इत्यादीनां अल्ट्कोइन् इत्यस्य सरलीकृतं खननम् अस्ति । एतदर्थं मेघसेवाः उपयुज्यन्ते, ये सक्रियरूपेण स्वकीयां कम्प्यूटिंगशक्तिं भाडेन दातुं अवसरं ददति । ते दत्तांशकेन्द्रैः सह कृषिक्षेत्रेषु सञ्चिताः भवन्ति, येन क्रिप्टोमुद्राणां सक्रियखननं भवति ।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति अपि च, मेघखननं क्रिप्टोमुद्राखननस्य विशेषप्रौद्योगिकीप्रक्रियारूपेण परिभाषितुं शक्यते, या खननार्थं अभिप्रेतानां उपकरणानां अन्येषां तत्त्वानां प्रत्यक्षप्रयोगं विना प्रवर्तते एवं सति भवान् स्वसम्पदां प्रबन्धनं विना मुद्राः खनितुं शक्नोति । पारम्परिकखननपद्धतेः एकं विशेषता अस्ति यत् सम्पूर्णस्य उपलब्धस्य गणनाप्रक्रियायाः उपयोगः भवति । खनकाः स्वयमेव एकत्रैव गणनाः कर्तुं वा जटिलगणितीयसमस्यानां समाधानं कर्तुं वा बाध्यन्ते । मेघसेवाः एतां आवश्यकतां दूरीकरोति, एकस्मिन् एव समये सङ्गणकेषु एव भारं न्यूनीकरोति । अपि च, विशेषतासु एतत् तथ्यं अन्तर्भवति यत् खनकाः स्वसम्पदां उपयोगं कर्तुं स्थाने सेवाप्रदातृभ्यः तान् भाडेन ददति । अपि च निष्कासनप्रक्रिया एव क्रमेण कठिनतरं भवति । विचार्यमाणे खण्डे क्रीडकानां संख्यायां वृद्धिः अभवत् । अत एव स्वसम्पदां उपयोगेन उत्पादनस्य दरः निरन्तरं न्यूनः भवति । तदतिरिक्तं, भवद्भिः अवगन्तुं आवश्यकं यत् खण्डः कथं कार्यं करोति । खनकैः सम्पर्किताः तृतीयपक्षप्रदातारः तेभ्यः कम्प्यूटिंगशक्तिं भाडेन ददति। अस्मिन् सन्दर्भे खनकानां आवश्यकता न भविष्यति : १.

  • स्वस्य धनं निवेशयन्तु।
  • येषां संसाधनानाम् उपयोगं कुर्वन्तु येषां कृते भवद्भिः दातव्यम्।
  • प्रारम्भिक निवेश करने के लिए बचत हो।
  • सुचारू संचालन हेतु उपकरणों का रखरखाव एवं अद्यतन करें।

९०% प्रकरणेषु केवलं स्टार्ट-अप-पुञ्जी एव पर्याप्तम् । संचालनस्य सिद्धान्तः अस्ति यत् सेवाप्रदाता खननस्थापनं (कृषिक्षेत्रं) क्रीणाति वा निर्माति वा। तदनन्तरं विद्यमानाः क्षमताः भाडेन दत्ताः भवन्ति । खनिकाः भुक्तिं कृत्वा हैशिंग् आरभन्ते। ततः प्रक्रियायां खनितं क्रिप्टोमुद्रा प्रत्यक्षतया खनकस्य निर्मितं बटुकं प्रति प्रेष्यते ।

९०% प्रकरणेषु सेवाप्रदाता अपि एकं समाधानं प्रदास्यति यत् भवन्तं भवतः खननसाधनानाम् प्रबन्धनं बहिः प्रदातुं शक्नोति।

मेघखननस्य प्रक्रिया (तथा मानकम्) लेनदेनं सत्याप्य ब्लॉकचेन् मध्ये योजितं भवति इति कल्पयति । एतेषां कर्मणां फलस्वरूपं नूतनानि मुद्राणि निर्मीयन्ते । सारः सरलः अस्ति : प्रत्येकं व्यवहारः यः सत्यापितः अस्ति तथा च ब्लॉकचेन् मध्ये योजितः अस्ति सः नूतनं खण्डं निर्माति । फलतः खनकाः क्रिप्टोमुद्रारूपेण पुरस्कारं प्राप्नुवन्ति ।

ततः सत्यापितखण्डाः श्रृङ्खले योजिताः भवन्ति । आरम्भकानां कृते मेघखननं घोटाला इव दृश्यते, परन्तु वस्तुतः सर्वाणि प्रक्रियाणि नियन्त्रणे सन्ति । फलतः वित्तीयसंसाधनानाम्, व्यक्तिगतदत्तांशस्य च पूर्णसंरक्षणं भवति ।

अत्र विविधाः मेघखननस्थलानि अपि सन्ति ये विश्वसनीयाः सुरक्षिताः च मेघसेवाः प्रदास्यन्ति ये खनकानां कृते पूर्णतया उपयुक्ताः सन्ति । यथा, तेषु केचन – १.

  • तूफानलाभ।
  • मम भवतु।
  • इकोस् ।

14 क्रिप्टोमुद्राणां कृते नवीनं मेघखननम् (Mikron): https://youtu.be/HBLfWPkcLv8 समानानि मेघखननस्थलानि अर्जनस्य लघुभागं भुक्तिरूपेण आयोगरूपेण गृह्णन्ति। अपि च मञ्चाः भिन्नानां भुक्तियोजनानां उपयोगं कर्तुं शक्नुवन्ति। एवं सति कोऽपि आयोगः न गृह्णाति । यदि अर्जनार्थं क्लाउड् माइनिंग् चयनितं भवति तर्हि २०२२ तमस्य वर्षस्य शीर्ष-उत्तम-मञ्चानां अध्ययनं कर्तुं अनुशंसितम् । खनकानां मध्ये एकस्य अत्यन्तं लोकप्रियस्य साइट् इत्यस्य अनुसारं मेघखननस्य शीर्षमञ्चाः एतादृशाः दृश्यन्ते:
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति उत्पत्तिमेघखननस्य, रिप्पल् अथवा बाइन्स् मञ्चेषु अपि ध्यानं दातुं अनुशंसितम्।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति

मेघ खनन मॉडल

प्रथमं भवद्भिः अवगन्तुं आवश्यकं यत् मेघखननम् एवम् उच्यते यतोहि प्रक्रियायां सर्वाणि अन्तरक्रियाणि “मेघ” इति विशेषे अन्तर्जालवातावरणे भवन्ति । प्रदाता निवेशकः च भिन्ननगरेषु देशेषु अपि स्थिताः भवेयुः इति तात्पर्यम् । मेघखननस्य भिन्नाः प्रकाराः, प्रकाराः, प्रतिरूपाः च सन्ति इति अपि भवद्भिः अवश्यमेव ग्रहीतव्यम् । खननप्रक्रियायाः संचालनाय होस्टिंग् इत्यस्य उपयोगः भवति । फलतः प्रदातातः उपकरणानि भाडेन दत्तानि भवन्ति। खनकः (निवेशकः) दूरस्थदत्तांशकेन्द्रे स्थितस्य सज्जस्य कृषिक्षेत्रस्य उपयोगस्य अवसरस्य कृते भुङ्क्ते । अस्मिन् सन्दर्भे संचारः प्रत्यक्षतया मेघखननसेवायाः माध्यमेन भवति, यत् दत्तांशकेन्द्रस्य जालपुटम् अस्ति । साझा होस्टिंग् इत्यस्य अपि उपयोगं कर्तुं शक्नुवन्ति । अस्मिन् सन्दर्भे निवेशकः केवलं वर्चुअल् सर्वरं भाडेन ददाति । तदनन्तरं उपयोक्त्रेण तस्मिन् अधिककार्यार्थं आवश्यकं सॉफ्टवेयरं स्वतन्त्रतया संस्थापनीयं भविष्यति । तदनन्तरं खनकः खननप्रक्रियायाः नियन्त्रणस्य अवसरं प्राप्नोति । क्षमता पट्टेदानम् अन्यत् लोकप्रियं प्रतिरूपम् अस्ति । उपयोक्ता कृषिक्षमतां भाडेन ददाति, परन्तु निश्चितरूपेण क्षमतायाः लाभस्य अधिकारः नियतशुल्केन प्राप्तः भवति । एषः प्रकारः नवीननिवेशकानां कृते सर्वाधिकं लोकप्रियः भवति, यतः अस्मिन् खनने तेषां प्रत्यक्षभागीदारी न भवति । भुक्तिं कृत्वा खनकः बटुके मुद्रां योजयितुं प्रक्रियां अवलोकयितुं अवशिष्यते । altcoins खननस्य विचारितपद्धतेः लोकप्रियता अस्य कारणात् अस्ति यत् खनकस्य बृहत् वित्तीयनिवेशस्य आवश्यकता नास्ति। कार्यं आरभ्यतुं भवद्भिः विद्युत् भाडेन स्वीकृत्य मेघे सर्वाधिकं उपयुक्तं खननं चयनं करणीयम् । सर्वाणि मूलभूतसेटिंग्स्, त्रुटिनिवारणम् अन्ये च आवश्यकाः तकनीकीक्रियाः प्रदातुः पक्षे कार्यं कुर्वन्तः विशेषज्ञैः क्रियन्ते यः किरायेण सुविधाः वा सज्जानि कृषिक्षेत्राणि वा प्रदाति। अतः, उदाहरणार्थं, भवद्भिः क्रिप्टोमुद्रामेघखननस्य विशेषलिपिः डाउनलोड् कृत्वा संस्थापयितुं आवश्यकता नास्ति, तस्य कार्यस्य विशेषताः अवगन्तुं ।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति

निवेशं विना मेघखननम् – किं सम्भवति तथा च २०२२ तमे वर्षे कथं कार्यान्वयनम्

कार्यं आरभ्यतुं पूर्वं उत्तमस्य मेघखननस्य वर्तमानमूल्याङ्कनस्य सावधानीपूर्वकं अध्ययनं कर्तुं शक्यते, यत् न केवलं कस्मिन्चित् प्रदेशे, अपितु विश्वे अपि कार्यं कर्तुं शक्नोति व्यवहारे स्वस्य धननिवेशं विना मुद्राणां खननं आरभ्यतुं शक्यते । एतदर्थं विविधानि मञ्चानि, जालपुटानि च निर्मिताः कार्यान्विताः च सन्ति, प्रदातृभ्यः विशेषप्रस्तावाः च उपलभ्यन्ते । आरम्भकानां कृते विशेषज्ञाः बटुकस्य निर्माणे वा समीचीनप्रकारस्य क्रिप्टोमुद्रायाः चयनं वा कर्तुं अपि साहाय्यं कर्तुं शक्नुवन्ति । एवं सति व्यक्तिगतसम्पत्तौ सङ्गणके खननं कर्तुं न आवश्यकं भविष्यति । किरायादाने सति चयनितशुल्कयोजनायां समाविष्टानां सर्वाणां क्षमतानां सुविधानां च उपयोगं कर्तुं शक्नुवन्ति। TRX पर क्लाउड माइनिंग: https://youtu.be/E9Tyfx7-u80

पक्ष एवं विपक्ष

मेघे क्रिप्टोमुद्राखननस्य सफलतया उपयोगाय पक्षपातयोः विचारः आवश्यकः । लाभं हानिं च ज्ञात्वा भवन्तः मुद्राप्राप्त्यर्थं प्रक्रियां त्वरितुं शक्नुवन्ति, २-३ गुणाधिकं आयं प्राप्तुं शक्नुवन्ति तथा च हानिः परिहरितुं शक्नुवन्ति, यत् आरम्भिकखनकानां कृते अतीव महत्त्वपूर्णम् अस्ति। अनुभवयुक्ताः विशेषज्ञाः क्लाउड्-प्रौद्योगिकीनां किरायेण निम्नलिखित-लाभान् सूचयन्ति ।

  • न उपकरणस्य अतितापनम्।
  • कृषितत्त्वानां समायोजनाय पृथक् कक्षस्य आवश्यकता नास्ति ।
  • व्यजनाः न गुञ्जन्ति इति शब्दः नास्ति।
  • विद्युत्-उपभोगस्य अतिशयेन सूचकाः न सन्ति (भाडा-व्ययस्य गणना कर्तुं शक्यते) ।
  • आवश्यकतानुसारं उपकरणविक्रयणस्य आवश्यकता नास्ति।

मुद्राणां खननस्य प्रक्रियां आरभ्यतुं पूर्वं भवद्भिः तस्य हानिः सम्यक् अध्ययनं कर्तव्यम् । एतेषु निम्नलिखितम् अन्तर्भवति- १.

  • आपूर्तिकर्ता किराये (नियतव्यय, दरसंकुलं वा राजस्वस्य प्रतिशतं) शुल्कं गृह्णाति।
  • व्यक्तिः उपकरणस्य स्वामित्वं न करोति अतः सः तस्मिन् परिवर्तनं कर्तुं, स्वस्य कृते कार्यक्षमतां क्षमतां च समायोजयितुं न शक्नोति ।
  • न्यून-उपार्जनस्य जोखिमः वर्धते ।
  • आयः सर्वदा स्थिरः न भवति।

अपि च, केचन प्रदातारः सेवां पूरयितुं शक्नुवन्ति केचन विशेषताः ये आरम्भकानां कृते अबोधनीयाः अथवा असुविधाजनकाः सन्ति।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति

२०२२ तमे वर्षे ओम् इत्यत्र धनं प्राप्तुं शक्यते वा ?

ज्ञायते यत् मेघखननं धनं अर्जयितुं, लाभं प्राप्तुं, धननिवेशस्य नूतनमार्गेषु प्रवेशं कर्तुं च सिद्धः उपायः अस्ति । उदाहरणं अस्ति यत् प्रसिद्धाः जनाः एतादृशप्रौद्योगिक्यां निवेशं कुर्वन्ति । आरम्भे एव अर्जनस्य परिमाणानि अधिकानि भवितुम् न शक्नुवन्ति, यतः व्यक्तिः व्यापारस्य उपयुक्ततमं मार्गं अन्वेष्टुम् अर्हति ।
मेघखननम् किम्, २०२२ तमे वर्षे किं योग्यम् अस्ति, सम्भावनाः काः सन्ति एतदपि ध्यानं दातव्यं यत् केचन सेवाः ये प्रौद्योगिक्याः भाडेन ग्रहणस्य सम्भावनां प्रददति ते केवलं कतिपयान् मासान् यावत् लाभप्रदाः भविष्यन्ति। जटिलतासूचकानाम् वृद्ध्या सह लाभप्रदतायाः प्रतिशतं अपि वर्धते, यत् गणनाकाले अपि गृहीतव्यम् अस्याः परिस्थितेः इष्टतमं समाधानं भवति यत् पूर्वमेव अर्जितं (अथवा अस्य राशिस्य भागः) पुनः निवेशः करणीयः । भवद्भिः धन-उपार्जनार्थं प्रदाता, मञ्चं च सावधानीपूर्वकं चयनीयम्, यतः अस्मिन् क्षेत्रे धोखाधड़ी अतीव सामान्या अस्ति । अर्जनं आरभ्यतुं प्रथमं विविधानि सेवानि साइट्-स्थानानि, सामाजिकजालपुटानि, विषयगतमञ्चानि च अन्वेष्टव्यानि। ये मेघखननं आयं प्राप्तुं वा वर्धयितुं वा एकः उपायः इति चिनोति ते तस्य विषये प्रतिक्रियां त्यजन्ति । यत् कालान्तरे ते शिष्टं प्रदर्शनं प्राप्तुं समर्थाः अभवन्, ये किरायादानाय परिहाराय आवश्यकसाधनक्रयणं कर्तुं शक्नुवन्ति। यदि भवान् स्वकीयं कृषिक्षेत्रं निर्माय तस्मिन् निवेशं करोति तर्हि एतादृशनिवेशानां पूर्णं प्रतिफलनं ३-५ वर्षेषु अपेक्षितुं शक्यते। अत एव प्रथमं मेघसेवानां सेवानां उपयोगः शस्यते । तेषां मते कृतेभ्यः निवेशेभ्यः प्रतिवर्षं १९०-२१०% यावत् उपजः भवति ।

info
Rate author
Add a comment

  1. Bekbol

    Какие сайты ест без абмана

    Reply