रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् – २०२२ तमे वर्षे BTC विक्रयणम्

Криптовалюта

रूस, यूक्रेन इत्यादिषु CIS देशेषु विदेशेषु च २०२२ तमस्य वर्षस्य विपण्यस्थितौ बिटकॉइनं सुरक्षिततया, लाभप्रदतया सरलतया च कथं विक्रेतव्यम्। क्रिप्टोमुद्रासम्पत्त्याः प्रत्येकं स्वामिना न्यूनातिन्यूनं एकवारं चिन्तितम् यत् तेषां विक्रयणं कथं करणीयम् इति। क्रिप्टो-विपण्यस्य वर्धमानस्य लोकप्रियतायाः कारणात् एतादृशानां प्रतिबिम्बानां संख्या केवलं वर्धते एव । केचन केवलं एतत् कथं कार्यं करोति इति अवगन्तुं इच्छन्ति, अन्ये तु विक्रेतुं इच्छन्ति, उदाहरणार्थं विद्यमानं बिटकॉइनम्। २०२२ तमे वर्षे क्रिप्टोमुद्रासम्पत्त्याः विक्रयणस्य क्रयणस्य च बहवः उपायाः सन्ति, परन्तु सर्वाधिकं लोकप्रियाः सुरक्षिताः च अग्रणीः भवन्ति । तेषां चर्चा अस्मिन् लेखे भविष्यति।
रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्

आज बिटकॉइन को कैसे बेचें – विश्व की पहली क्रिप्टोमुद्रा बेचने के सुरक्षित तरीके

बिटकॉइनस्य विक्रयणं अतीव सरलं कार्यम् अस्ति। प्रक्रिया अन्तर्जालद्वारा अपि च क्रिप्टोमुद्रायाः सम्भाव्यक्रेतृणा सह व्यक्तिगतरूपेण मिलित्वा अपि कर्तुं शक्यते । २०२२ तमे वर्षे बिटकॉइन-एटीएम-इत्यपि सन्ति येन भवन्तः निमेषेषु एव मुद्रां विक्रेतुं शक्नुवन्ति, परन्तु अद्यत्वे ते बहु लोकप्रियाः न सन्ति । टोकनविक्रयणस्य मुख्यमार्गाः २ विकल्पेषु विभक्ताः सन्ति :

  • क्रिप्टोमुद्रा आदान-प्रदानेषु विक्रयणम्;
  • क्रेतुः बटुके प्रत्यक्षं स्थानान्तरणम्।

प्रथमा पद्धतिः सर्वाधिकं सुरक्षिता, टोकनधारकैः प्राधान्यं च प्राप्नोति । सुरक्षा क्रिप्टोमुद्राविनिमयस्य मध्यस्थतायाः माध्यमेन प्राप्यते, यत् लेनदेनार्थं आयोगान् निरोधयति, परन्तु एतत् P2P व्यापारे न प्रवर्तते द्वितीयं केवलं विश्वसनीयक्रेतृभिः अथवा स्वचालितसम्पत्त्यक्रयप्रणालीभिः सह एव कर्तुं अनुशंसितम् अस्ति । एवं प्रकारेण व्यवहारस्य प्रामाणिकतायाः, सुरक्षायाः च गारण्टीं कोऽपि दातुं न शक्नोति ।

आदान-प्रदानद्वारा क्रयणम्

क्रिप्टोमुद्रायाः स्थाने fiat धनं प्राप्तुं भवद्भिः विनिमयविधिं चयनीयम् । सर्वाधिकं लोकप्रियं क्रिप्टोमुद्राविनिमयद्वारा आदानप्रदानम् अस्ति । P2P मार्गेण (व्यक्तितः व्यक्तिं प्रति) तथा च प्रत्यक्षतया Binance exchange इत्यत्र Bitcoin विक्रयणस्य विकल्पान् विचारयन्तु। इदं क्रिप्टो-विनिमयं लेनदेनस्य आयोगं न गृह्णाति तथा च लेनदेनस्य शर्तानाम् इमान्दारिकतायाः पारदर्शितायाः च गारण्टीं ददाति । उभयविधौ विपरीतरूपेण उपयोक्तुं शक्यते । अर्थात् बिटकॉइन अथवा अन्य क्रिप्टोमुद्रा अधिग्रहण के उद्देश्य से। तत्सम्बद्धे संवादपेटिकायां “Buy” इति द्रव्यं चित्वा, ततः निर्देशान् अनुसृत्य पर्याप्तम् ।

प2प

यदि क्रिप्टोमुद्रा Binance exchange इत्यस्य शेषभागे संगृहीतं भवति तर्हि एषा पद्धतिः उपयुक्ता अस्ति । मुद्रायाः स्थानान्तरणं विक्रेतुः खातेः क्रेतुः खाते भवति, अतः धोखाधड़ीयाः सम्भावना शून्या भवति :

  1. प्रथमं सोपानं “P2P” विभागं गन्तुं भवति, यत् Binance मेन्यू इत्यस्य उपरि “Trading” ट्याब् मध्ये स्थितम् अस्ति ।रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्
  2. यत् पृष्ठं उद्घाट्यते तस्मिन् भवन्तः उपलब्धेषु स्रोतेषु एकस्मात् विक्रयणार्थं क्रिप्टोमुद्रां, प्राप्त्यर्थं च फिएटमुद्रां चयनं कर्तुं शक्नुवन्ति । बिटकॉइन विक्रयणार्थं भवद्भिः निम्नलिखितसेटिंग्स् सेट् कर्तव्यम् ।रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्
  3. वर्तमानसमये सौदानां कृते सज्जाः व्यापारिणः वर्तमानप्रस्तावाः प्रकटिताः भविष्यन्ति। अस्मिन् उदाहरणे रूबलं फिएटमुद्रारूपेण चयनितम् अस्ति, परन्तु Binance भवन्तं विश्वस्य अधिकांशप्रसिद्धमुद्राभिः सह कार्यं कर्तुं शक्नोति, उदाहरणार्थं अमेरिकी-डॉलरः भुक्तिविधिना प्रस्तावानां क्रमणं अपि सम्भवति । यदा भवन्तः कस्यचित् विशेषस्य बैंकस्य खाते फिएट् धनं प्राप्तुं प्रवृत्ताः भवन्ति तदा एतत् प्रासंगिकं भवति।
  4. तदनन्तरं भवन्तः विशालविविधतायाः एकं प्रस्तावम् चयनं कृत्वा चयनितव्यवहारसहितस्य कार्डस्य दक्षिणभागे “Sell BTC” इति बटन् नुदन्तु । एकं विण्डो उद्घाट्यते यस्मिन् भवद्भिः विक्रयणार्थं मुद्राणां संख्या प्रविष्टव्या । प्रणाली स्वयमेव कियत् fiat मुद्रायाः परिमाणं गणयिष्यति यत् विक्रेता प्राप्स्यति।रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्
  5. समुचितबटनेन “Sell BTC” इत्यनेन लेनदेनस्य पुष्ट्यर्थं अवशिष्यते, क्रेतुः चयनितप्राप्तिविधिं प्रति स्थानान्तरणस्य प्रतीक्षां कुर्वन्तु तथा च लेनदेनस्य पुष्टिं कुर्वन्तु।

यदि कश्चन व्यापारी प्रथमं P2P लेनदेनं करोति तर्हि तस्य उपलब्धाः भुक्तिविधयः न भविष्यन्ति, अतः तान् योजयितुं आवश्यकम्। भवान् “भुगतान” ट्याब् मध्ये एतत् कर्तुं शक्नोति – एतत् उपयोक्तुः व्यक्तिगत खाते स्थितम् अस्ति । रूसी-बैङ्काः उपलभ्यन्ते, उदाहरणार्थं, Tinkoff, तथैव इलेक्ट्रॉनिक-बटुकानि, उदाहरणार्थं, Yandex (पूर्वं Yandex.Money) इत्यस्मात् YuMoney इति । इदमपि मनसि धारयितव्यं यत् Binance crypto exchange इत्यत्र खातेः सत्यापनम् अवश्यं करणीयम्। उपयोक्त्रा परिचयस्य प्रमाणं दातव्यं तथा च मुखपरिचयपरीक्षां उत्तीर्णं कर्तव्यम्। एतेन विना निक्षेपः अपि न सम्भवः भविष्यति, P2P साइट् इत्यस्य उपयोगः अपि न वक्तव्यम् ।

क्रिप्टो विनिमय को प्रत्यक्ष विक्रय

प्रत्यक्षविक्रयविधिः अन्येन व्यक्तिना सह सौदात् अपेक्षया न्यूनलाभप्रदः इति मन्यते । एतस्य कारणं यत् प्रक्रियायां एकः क्रिप्टो-विनिमयः सम्मिलितः अस्ति, यः धनं निष्कासयितुं आयोगं व्याजं च गृह्णाति, उदाहरणार्थं, बैंककार्डेभ्यः:

  1. भवद्भिः “Fiat and Spot” मेन्यू मध्ये गन्तव्यम् । “Wallet” इति ड्रॉप्-डौन् सूचीयां भवन्तः तत् ज्ञातुं शक्नुवन्ति ।रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्
  2. खाते सर्वाणि उपलब्धानि सम्पत्तिः दर्शयति मेनू उद्घाट्यते। भवन्तः BTC इति अन्विष्य “Sell” इति क्रियायाः चयनं कुर्वन्तु ।रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्
  3. समुचितक्षेत्रे विक्रयणार्थं टोकनसङ्ख्यां प्रविष्टुं अवशिष्यते । क्रिप्टो विनिमय स्वयमेव अन्यमुद्रायां समकक्षं प्रतिस्थापयिष्यति, यथा, रूबलरूपेण ।रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्
  4. “Continue” इति बटन् नुदन्तु, ततः व्यवहारस्य शर्ताः पुष्टयितुं अवशिष्यते ।

फिएट धनं क्रिप्टो-विनिमयस्य आन्तरिकशेषे जमां भविष्यति, अतः बैंककार्डं वा इलेक्ट्रॉनिकं बटुकं वा निष्कासयितुं, भवन्तः फिएटस्य विपरीतम् “निष्कासनम्” क्रियायाः चयनं कर्तुं प्रवृत्ताः भविष्यन्ति।
रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्तदनन्तरं भवद्भिः निष्कासनविधिं चित्वा “Continue” नुदितव्यम् ।
रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्उद्घाट्यमाने विण्डो मध्ये, तत् निष्कासनीयं राशिं प्रविष्टुं अवशिष्यते, तत् बिटकॉइन विक्रयस्य राशिः समानं भविष्यति।
रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्अन्तिमः सोपानः लेनदेनस्य पुष्टीकरणम् अस्ति । Binance सामान्यतया एकदा एव ३ सत्यापनानि अनुरोधयति: Google ID तः एकः कोडः, SMS कोडः, ईमेल-सङ्केते प्रेषितः सत्यापन-कुंजी च । यदि सूचीकृतेषु पुष्टिकरणविधिषु न्यूनातिन्यूनं १ अशुद्धं भवति तर्हि धनं निष्कासयितुं न शक्यते, एतानि क्रिप्टो विनिमयस्य सावधानतानि सन्ति। एतेन सुनिश्चितं भवति यत् खातास्वामिना निवृत्तिप्रक्रिया आरब्धा आसीत्, यतः एकदा एव ३ स्रोतांशान् अवरुद्ध्य सम्भाव्यस्य धोखाधड़ीकृते न्यूनातिन्यूनं कठिनं कार्यं भवति यदि Binance शङ्कितं क्रियाकलापं शङ्कयति तर्हि स्वामिनः पुनः सत्यापनस्य आवश्यकता भविष्यति।

आदान-प्रदानकर्ता

वास्तविकधनार्थं बिटकॉइनस्य विक्रयणस्य अन्यः लोकप्रियः उपायः स्वचालितस्य अथवा अर्धस्वचालितव्यापारप्रणालीनां – विनिमयकानां – उपयोगः अस्ति । सामान्यतया ते विक्रेतुः कृते लाभप्रदविनिमयदरेण गर्वं कर्तुं न शक्नुवन्ति, परन्तु एषः क्रिप्टोमुद्राविक्रयणस्य द्रुततममार्गेषु अन्यतमः अस्ति । सिद्धान्तः अस्ति यत् विक्रेतुः क्रिप्टो-बटुकात् क्रेतुः बटुकं प्रति टोकनं स्थानान्तरयितुं शक्यते । उत्तरं पूर्वसम्मतं फिएट् धनं पूर्वे स्थानान्तरयति । एतादृशान् प्रस्तावान् अन्वेष्टुं भवान् BestChange exchanger monitoring इत्यस्य उपयोगं कर्तुं शक्नोति । सः केवलं सिद्धव्यापारव्यवस्थाभिः सह सहकार्यं करोति, विवादस्य सति साहाय्यं करोति च ।

  1. भवद्भिः निगरानीयस्थलं गन्तव्यं, ततः विक्रयणार्थं मुद्रां प्राप्तुं च भुक्तिप्रणालीं चिन्वन्तु । यथा, स्बेर्बैङ्क् इत्यस्मै धननिष्कासनेन सह प्रस्तावान् ज्ञातुं शक्नुवन्ति । एतत् कर्तुं भवद्भिः निम्नलिखित पैरामीटर्स् सेट् कर्तव्यम् ।रूस इत्यादिषु देशेषु सुरक्षिततया, लाभप्रदतया सरलतया च बिटकॉइनस्य विक्रयणं कथं करणीयम् - २०२२ तमे वर्षे BTC विक्रयणम्
  2. अस्मिन् क्षणे सर्वैः कार्यरतैः विनिमयकैः सह एकं सारणी दृश्यते, तथैव न्यूनतम-अधिकतम-व्यवहारयोः विनिमय-दरः सीमा च सर्वाधिकं उपयुक्तं व्यापारिकरोबोट् चयनं कृत्वा सारणीयां साइट् क्लिक् कृत्वा विनिमयकस्य निर्देशान् अनुसृत्य पर्याप्तम्।

अत्र भवान् अन्यस्य कस्यचित् उपलब्धस्य मुद्रायाः कृते अपि बिटकॉइनस्य आदानप्रदानं कर्तुं शक्नोति, उदाहरणार्थं, Ether अथवा Tron, परन्तु क्रिप्टो आदानप्रदानस्य अपेक्षया दराः बहु न्यूनाः भविष्यन्ति। केचन व्यापारिणः विनिमयस्य लाभप्रदपुटं कथं अन्वेष्टव्याः इति जानन्ति, अस्मिन् विषये उत्तमं धनं अर्जयितुं च जानन्ति।

प्रत्येकं विनिमयव्यवस्था स्वकीयरूपेण विशिष्टा भवति अतः आदानप्रदानस्य सार्वत्रिकनिर्देशान् दातुं न शक्यते । विनिमयकर्तारः लेनदेनं कर्तुं रुचिं लभन्ते, अतः विस्तृतनिर्देशाः प्रायः संलग्नाः भवन्ति अथवा कम्पनीकर्मचारिणः आदानप्रदानं कर्तुं ऑनलाइन-चैट्-मध्ये सहायतां कर्तुं सज्जाः भवन्ति एषा पद्धतिः मुख्यतया ऑनलाइन क्रिप्टो वॉलेट् कृते उपयुक्ता अस्ति । तथापि, एतस्य उपयोगः आदानप्रदानैः सह अपि कर्तुं शक्यते, परन्तु एतत् व्यावहारिकं नास्ति, यतः बिटकॉइन-जालपुटे स्थानान्तरणार्थं पर्याप्तं आयोगं गृह्यते – एतत् 0.0001 BTC अथवा 10 सहस्रं सतोशीतः आरभ्यते

बटुकानां माध्यमेन क्रयणम्

प्रारम्भे सम्पत्तिसञ्चयार्थं क्रिप्टो-वॉलेट्-निर्माणं कृतम्, परन्तु यथा यथा क्रिप्टो-उद्योगस्य विकासः जातः तथा तथा तेषां नूतनाः अवसराः प्राप्ताः । एतेषु एकं बिटकॉइन-सहितस्य टोकन-क्रयणविक्रयणम् अस्ति । अद्यत्वे एतस्याः सम्भावनायाः समर्थनं कुर्वन्ति कतिचन बटुकाः सन्ति, यतः विनिमयस्थाने सम्पत्तिः क्रीत्वा ततः बटुके स्थानान्तरितुं शक्यते । तथापि ते विद्यन्ते, आग्रहे च सन्ति । एतेषु एकं मेटामास्क इति । ज्ञातव्यं यत् एतत् भवन्तं प्रत्यक्षतया फिएट् फण्ड् कृते टोकनस्य आदानप्रदानं कर्तुं न शक्नोति। तेन भवन्तः डॉलर-मूल्येन मुद्राः विक्रेतुं शक्नुवन्ति, ततः तान् कार्डे अन्ये वा बटुके स्थानान्तरयितुं शक्नुवन्ति । इदमपि ज्ञातव्यं यत् MetaMask इति विकेन्द्रीकृतं बटुकम् अस्ति । अस्य परिचयस्य आवश्यकता नास्ति, अतः एव बहवः क्रिप्टो निवेशकाः स्वसम्पत्त्याः मुख्यभण्डारणरूपेण एतत् चयनं कुर्वन्ति ।

युक्तियाँ एवं रहस्य

आरम्भकानां कृते क्रिप्टोमुद्राणां विक्रयणविषये बहु प्रश्नाः सन्ति। अतः अत्र बहुधा भवन्ति समस्यानां प्रश्नानां च उदाहरणानि, तथैव तेषां समाधानस्य विकल्पाः, केचन युक्तयः च सन्ति ।

परिचयस्य आवश्यकता किमर्थम् अस्ति – KYC

केन्द्रीकृतक्रिप्टोमुद्राविनिमयः लेनदेनं कर्तुं न अनुमन्यन्ते यदि उपयोक्ता स्वपरिचयं न सत्यापितवान् – KYC प्रक्रियां न उत्तीर्णवान्। मुख्यतया धोखाधड़ीभिः आतङ्कवादीनां च संस्थाभिः सह सहकार्यस्य जोखिमान् न्यूनीकर्तुं आवश्यकम् अस्ति । अपि च, KYC कम्पनयः स्वग्राहकं अधिकतया अवगन्तुं तस्य कृते उत्तमपरिस्थितीनां चयनं च कर्तुं शक्नोति, एकं सजीवं उदाहरणं भूस्थानद्वारा विभाजनम् अस्ति। पूर्वं केवाईसी प्रक्रिया कानूनीस्तरस्य निर्धारिता नासीत्, परन्तु २०२१ तः प्रत्येकस्य वित्तीयसंस्थायाः कृते सामान्यतया स्वीकृतं मानकं जातम् प्रक्रियायाः मुख्यः चरणः ग्राहकस्य विषये प्रदत्तानां सूचनानां संग्रहणं सत्यापनञ्च भवति ।

बिटकॉइन क्रयणस्य किं सर्वोत्तमम् उपायम् अस्ति

क्रिप्टोमुद्रासम्पत्त्याः क्रयणं क्रिप्टोमुद्राणां क्षेत्रे यात्रायाः आरम्भे एव मौलिकप्रक्रिया अस्ति। क्रिप्टो-सम्पत्त्याः क्रयणस्य बहवः उपायाः सन्ति, परन्तु P2P व्यापारः सर्वाधिकं लाभप्रदः एव तिष्ठति । लेनदेनस्य कृते आयोगस्य पूर्णतया अभावः, फिएट-निधि-प्राप्त्यर्थं व्यक्तिनां रुचिः वर्धिता, तथैव सुरक्षा-पारदर्शक-स्थितयः च इति कारणेन अस्ति अत्र क्रेता विक्रेता च उभौ विजयते। लाभप्रदतया सुरक्षिततया च बिटकॉइनं कथं क्रेतुं शक्यते: यूक्रेनदेशे: https://youtu.be/V564p22kljw रूसदेशे रूबलस्य कृते: https://youtu.be/ozxlxYzrJtQ वयं २०२२ तमे वर्षे बिटकॉइनं क्रीणामः – निर्देशाः: https://youtu.be/ YcWnwrmtpcI इति

कः आदान-प्रदानः श्रेष्ठः अस्ति

एतादृशः क्रिप्टो आदानप्रदानं सर्वथा विजयते इति निर्विवादरूपेण वक्तुं न शक्यते। सर्वे स्वस्य विशिष्टं उत्पादं निर्मातुं, आरम्भकानां कृते बोनस-प्रचारं च प्रदातुं, टूर्नामेण्ट्-आदि-कार्यक्रमाः आयोजयितुं प्रयतन्ते | अस्मिन् लेखे Binance exchange इत्यस्य विषये अधिकं ध्यानं दत्तम् अस्ति । २०२२ तमस्य वर्षस्य समये अयं प्रसिद्धतमः अस्ति, तस्य बहवः कारणानि सन्ति । परन्तु तस्याः पक्षतः क्रिप्टोमुद्राविपण्ये एकाधिकारस्य घोषणां मौलिकरूपेण गलतम् अस्ति। प्रत्येकं उपयोक्ता स्वतन्त्रतया सहकार्यार्थं समुचितं आदानप्रदानं, आवश्यकानि साधनानि, अन्ये च शर्ताः निर्धारयति । ज्ञातव्यं यत् विशिष्टानि क्रिप्टो-आदान-प्रदानानि व्यापारादिषु कतिपयेषु कार्येषु अधिकं उपयुक्तानि भवितुम् अर्हन्ति ।

P2P लेनदेन करते समय सुरक्षा

अद्यत्वे अधिकाधिकाः जनाः सन्ति ये तृतीयपक्षस्य कार्डेभ्यः स्थानान्तरणं कुर्वन्ति । एतादृशाः धोखाधड़ीः क्रिप्टो-विनिमयैः निषिद्धाः सन्ति, केषाञ्चन देशानाम् नियमविरुद्धाः च सन्ति, यतः व्यवहारः द्वयोः व्यक्तियोः मध्ये भवति अप्रियपरिस्थितौ न गन्तुं, तेषां प्रतिपक्षैः सह सहकार्यं कर्तुं अनुशंसितं येषां अधुना बहु व्यवहारः अस्ति तथा च क्रिप्टो विनिमयस्य उपरि उत्तमं विश्वासरेटिंग् अस्ति। एतादृशाः उपयोक्तारः स्वकीर्तिं खतरे स्थापयितुं तृतीयपक्षैः सह कार्यं कर्तुं च असम्भाव्यन्ते ।

P2P सीमाएँ

P2P मार्केट् इत्यत्र प्रत्येकं प्रस्तावस्य क्रेता निर्धारिताः सीमाः सन्ति। एतत् क्रियते यत् बैंकसञ्चालनस्य न्यूनीकरणाय भवति – येन बैंकेषु अयुक्तशङ्काः न उत्पद्यन्ते। लेनदेनस्य न्यूनतमराशिं प्रति ध्यानं दातव्यं, तथैव धनस्य कुल उपलब्धसीमायाः परीक्षणं करणीयम् । यदि क्रेतुः पर्याप्तं फिएट् नास्ति तर्हि अन्यं अन्वेष्टुं श्रेयस्करम् यः एकस्मिन् क्षणे सम्पूर्णं व्यवहारं आच्छादयितुं शक्नोति । यदा निवेशकः स्वस्य सम्पत्तिं विक्रेतुं इच्छति तदा तस्य पुरतः बहवः अवसराः भवन्ति । क्रिप्टो उद्योगः निरन्तरं विकसितः अस्ति, अतः अद्यत्वे भवान् बिटकॉइन इत्यनेन भौतिकवस्तूनि अपि क्रेतुं शक्नोति, परन्तु एतत् अद्यापि सामान्यनियमस्य अपवादात् अधिकं किमपि नास्ति। मूलतः क्रिप्टोमुद्रा वास्तविकधनेन – फिएट् – कृते आदानप्रदानं भवति । एतदर्थं क्रिप्टोमुद्राविनिमयः, विनिमयकाः च द्वयोः अपि उपयोगः भवति । अन्तिमः विकल्पः सम्पत्तिधारकेण क्रियते, .

info
Rate author
Add a comment