क्रिप्टोमुद्रा विकेन्द्रीकृतविनिमयः किम्, २०२२ तमे वर्षे सर्वोत्तमानां DEXs सूची

Криптовалюта

विकेन्द्रीकृतक्रिप्टोमुद्राविनिमयः किम्, विवरणेन सह २०२२ तमे वर्षे सर्वोत्तमस्य रेटिंग्, DEXs इत्यस्य शीर्षसूची, ते कथं कार्यं कुर्वन्ति तथा च विकेन्द्रीकृतक्रिप्टोविनिमयं किम्, ते केन्द्रीकृतानां अपेक्षया किमर्थं श्रेष्ठाः सन्ति। क्रिप्टोमुद्राविकेन्द्रीकृतविनिमयस्थानेषु (DEX) अधुना अधिकाधिकं रुचिः प्राप्यते । एतादृशी सेवा स्वप्रयोक्तृणां व्यक्तिगतदत्तांशं न संगृह्णाति । तेषु व्यापारं आरभ्यतुं भवद्भिः पञ्जीकरणस्य अपि आवश्यकता नास्ति । एतादृशानां क्रिप्टोमुद्राविनिमयस्य मुख्यविशेषताः अधिकविस्तारेण अवगन्तुं प्रयतेम।
क्रिप्टोमुद्रा विकेन्द्रीकृतविनिमयः किम्, २०२२ तमे वर्षे सर्वोत्तमानां DEXs सूची

विकेन्द्रीकृत आदान-प्रदान – किम् अस्ति

विकेन्द्रीकृत-आदान-प्रदानानि ब्लॉकचेन्-जालस्य आधारेण विशेष-मञ्चानि सन्ति । एतादृशानां सेवानां केन्द्रीकृतशासकीयसंस्था नास्ति । प्रबन्धनम् अथवा विशेष एल्गोरिदम् (स्मार्ट अनुबन्ध) इत्यस्य उपयोगेन, अथवा परियोजना विकासकैः सह उपयोक्तृसमुदायेन वा क्रियते। विकेन्द्रीकृतक्रिप्टोमुद्राविनिमयः भवन्तं विविधटोकनक्रयविक्रयं कर्तुं शक्नोति । कदाचित् मञ्चाः दावस्य विकल्पं ददति ।
क्रिप्टोमुद्रा विकेन्द्रीकृतविनिमयः किम्, २०२२ तमे वर्षे सर्वोत्तमानां DEXs सूची

केन्द्रीकृतविकेन्द्रीकृतविनिमययोः मध्ये किं भेदः ?

केन्द्रीकृत आदान-प्रदानं विकेन्द्रीकृत आदान-प्रदानं च परस्परं भिन्नं भवति यत् केन्द्रीकृत-आदान-प्रदानं पारम्परिकं आदान-प्रदानं भवति, येषु केन्द्रीकृत-शासकीय-संस्था भवति सेवाव्यवस्थापनं तादृशं निकायरूपेण कार्यं करोति। प्रबन्धनम् स्वप्रयोक्तृणां व्यक्तिगतसूचनानाम् गोपनीयतां निर्वाहयितुम् प्रतिबद्धम् अस्ति । तदतिरिक्तं प्रबन्धनमेव परियोजनायाः विकासं लक्ष्यं कृत्वा निर्णयान् करोति । केन्द्रीकृतविनिमयस्य उत्तमाः उदाहरणानि सन्ति:
Moscow Exchange ,
New York Stock Exchange, यदि वयं क्रिप्टोमुद्राविनिमयस्य विषये वदामः तर्हि एते Binance, ByBit इत्यादयः सन्ति । केन्द्रीकृतविनिमयस्य व्यापारं आरभ्यतुं भवन्तः दलालेन सह खातं (स्टॉक) उद्घाटयितुं वा KYC सत्यापनम् (क्रिप्टोमुद्रा) उत्तीर्णं कर्तुं वा आवश्यकम्। विकेन्द्रीकृतविनिमयस्य (dex), यथा उपरि उक्तं, एकः शासकीयसंस्था नास्ति । एतादृशानां परियोजनानां अग्रे विकासस्य निर्णयाः एल्गोरिदम् द्वारा वा विकासकैः उपयोक्तृसमुदायेन सह मिलित्वा कर्तुं शक्यन्ते । [कैप्शन आईडी = “संलग्नक_15720” संरेखण = “संरेखित केंद्र” चौड़ाई = “1999”]
क्रिप्टोमुद्रा विकेन्द्रीकृतविनिमयः किम्, २०२२ तमे वर्षे सर्वोत्तमानां DEXs सूची DEx StellarX Interface[/caption] एकः विकेन्द्रीकृतः आदान-प्रदानः खातं निर्माय विना व्यापारं आरभ्यतुं शक्नोति, उपयोक्तारं केवलं स्वस्य क्रिप्टोमुद्रा-बटुकं लिङ्क् कर्तुं आवश्यकम् अस्ति। फलतः DEX आदानप्रदानानि स्वप्रयोक्तृणां विषये किमपि दत्तांशं न संगृह्णन्ति । ग्राहकानाम् धनं अपि आदानप्रदाने न संगृह्यते, अतः उपयोक्तारः एव तेषां सुरक्षायाः उत्तरदायी भवन्ति । विकेन्द्रीकृतविनिमयस्थाने व्यापारं कुर्वन्तः ग्राहकाः सेवायाः अन्यैः ग्राहकैः (P2P) सह प्रत्यक्षतया व्यापारं कुर्वन्ति । आयोगस्य निवृत्तिः केवलं लेनदेनस्य कृते एव भवति। एतादृशेषु आदानप्रदानेषु आयोगस्य परिमाणं नित्यं न भवति तथा च ब्लॉकचेनजालस्य उपरि भारस्य स्तरः इत्यादिषु कारकेषु निर्भरं भवति । विकेन्द्रीकृत आदान-प्रदानं तत्र भवति यत्र मध्यस्थाः न सन्ति, येन उपयोक्तारः अतिरिक्तव्ययस्य परिहारं कर्तुं शक्नुवन्ति ।

क्रिप्टोमुद्रा विकेन्द्रीकृतविनिमयः किम्, २०२२ तमे वर्षे सर्वोत्तमानां DEXs सूची
DEFI market – composition
विकेन्द्रीकृतविनिमयस्य सामर्थ्यानां दुर्बलतानां च तुलनां कृत्वा सर्वे स्वयमेव निर्णयं कर्तुं शक्नुवन्ति यत् स्वसेवानां उपयोगः करणीयः वा इति। विकेन्द्रीकृतविनिमयः (DEX) – किम् अस्ति तथा च कथं आरम्भः करणीयः: https://youtu.be/Nnx9xZeog0A

विकेन्द्रीकृतविनिमयस्य सम्भावनाः काः सन्ति

अग्रिमः प्रश्नः उत्पद्यते – एतादृशानां सेवानां सम्भावनाः काः सन्ति ? विकेन्द्रीकृत-आदान-प्रदानं भविष्यम् इति अधिकांश-विशेषज्ञाः सहमताः सन्ति । विकेन्द्रीकरणं वा जालसंरचना वा अधुना वास्तविकप्रवृत्तिः अस्ति। अधिकांशः अन्तर्जालसेवाः अस्मिन् सिद्धान्ते निर्मिताः सन्ति, एतत् सक्रियरूपेण अफलाइनम् अपि प्रविशति ।

एकं उत्तमं उदाहरणं टैक्सीसेवायाः आधुनिकं संगठनम् अस्ति । सेवा एव केवलं मध्यस्थस्य भूमिकां निर्वहति अर्थात् टैक्सीचालकं ग्राहकं च एकत्र आनयति । एतादृशेषु सेवासु टैक्सी-कम्पनयः नास्ति, तेषां स्वकीयाः काराः, चालकाः च न सन्ति । सेवासु कार्यं कुर्वन्तः चालकाः मूलतः स्वकारस्य स्वतन्त्रकार्यकर्तारः भवन्ति, ये स्वस्य अर्जनस्य निश्चितं प्रतिशतं टैक्सीसेवायां कटौतीं कुर्वन्ति ।

केन्द्रीकृतविनिमयस्य विकेन्द्रीकृतविनिमयस्य च मध्ये एकः महत्त्वपूर्णः अन्तरः अनामत्वम् अस्ति । यथा उपरि उक्तं विकेन्द्रीकृतसेवाः सर्वथा अनामिकाः सन्ति तथा च एतत् तेषां महत्त्वपूर्णेषु लाभेषु अन्यतमम् अस्ति। क्रिप्टोमुद्राभिः सह कार्यं कुर्वन्तः बहवः जनाः अनामिकाः भवितुं इच्छन्ति, येन ते विकेन्द्रीकृतविनिमयस्य उपयोगं कुर्वन्ति । परन्तु भविष्ये एतत् ठोकरं भवितुमर्हति, यतः राज्यानि अनामत्वं न प्रोत्साहयन्ति तथा च भविष्ये तादृशसेवासु अनामत्वं त्यक्तुं आवश्यकतां कर्तुं आरभन्ते क्रिप्टोमुद्रा विकेन्द्रीकृतविनिमयः किम्, २०२२ तमे वर्षे सर्वोत्तमानां DEXs सूची

मधुस्वप्

अस्याः सेवायाः Uniswap इत्यस्य च मध्ये मुख्यः अन्तरः xDai व्यापारयुग्मानां पुनर्गठनम् अस्ति । अस्य आदानप्रदानस्य साहाय्येन भवान् सर्वदा xDai कृते fiat मुद्रायाः आदानप्रदानं कर्तुं शक्नोति। तदतिरिक्तं सेवा द्रुतगत्या विकसिता अस्ति तथा च नियमितरूपेण स्वग्राहिभ्यः नूतनानि कार्यक्षमतानि प्रदाति।

info
Rate author
Add a comment