दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता

Брокеры

दलाली कम्पनी आईटीआई पूंजी – अवसरों, निवेश साधन, दरों, व्यक्तिगत खाता का अवलोकन। ITI Capital इति एकः लोकप्रियः कम्पनी (आधिकारिकजालस्थलः https://iticapital.ru/) अस्ति यः तत्परनिवेशसमाधानं प्रदाति तथा च उपयोक्तृभ्यः स्टॉक-एक्सचेंज-पर्यन्तं प्रवेशं प्रदाति। दलालः व्यावसायिकविकासाय स्वीकार्यपरिस्थितयः निर्माति। Consultants provide timely assistance to
algorithmic traders , तेषां शीघ्रं उदयमानसमस्यानां समाधानं कर्तुं साहाय्यं करोति। अधः भवान् सहकार्यस्य शर्तैः परिचितः भवितुम् अर्हति, तथैव ITI Capital इत्यनेन सह पञ्जीकरणस्य दलाली खातेः उद्घाटनस्य च विशेषतानां अध्ययनं कर्तुं शक्नोति।
दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता

दलाली संगठन आईटीआई कैपिटल: विवरण, सहयोग की शर्तें

लोकप्रिय दलाली कम्पनी आईटीआई कैपिटल स्वग्राहकानाम् एल्गोरिदमिकव्यापारं कर्तुं निवेशविषयेषु विशेषज्ञपरामर्शं प्राप्तुं च अनुमतिं ददाति। अन्तर्राष्ट्रीयवित्तीयविपण्येषु मुक्तप्रवेशः प्रदातुं दलालः पालनं कृतवान् । ITI Capital सेवानां उपयोगः न केवलं निगमग्राहकैः, अपितु निजीग्राहकैः अपि कर्तुं शक्यते। दलालस्य विश्वसनीयतायां न संशयः । कम्पनीयाः कार्याणि रूसीसङ्घस्य केन्द्रीयबैङ्कस्य अनुज्ञापत्रेण क्रियन्ते । बहुवर्षेभ्यः एषा कम्पनी रूसीसङ्घस्य उत्तमदलालानां रेटिंग् मध्ये समाविष्टा अस्ति ।

सहयोग की शर्तें

कम्पनीयाः विकासकाः यथाशक्ति कार्यं कृत्वा स्वकीयं सॉफ्टवेयरं निर्मितवन्तः, यत्
SMARTx terminal इति उच्यते स्म । रूसी-शेयर-बजारे व्यापारं कुर्वतः व्यापारिणः कृते एषः मञ्चः उत्तमः विकल्पः भविष्यति ।

दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता
SMARTx
SMARTx टर्मिनलस्य निम्नलिखित लाभाः सन्ति:

  • जोखिमप्रबन्धनार्थं अन्तःनिर्मितप्रणाल्याः उपस्थितिः;
  • आदेशों का शीघ्र निष्पादन;
  • परीक्षणार्थं अभ्यासार्थं च डेमो संस्करणस्य उपस्थितिः;
  • व्यापारक्रियाकलापानाम् स्वचालितीकरणाय, परिणामसुधारार्थं अतिरिक्तप्लगिन्स् इत्यस्य बहूनां संख्या;
  • सर्वेषां मार्केट्-कृते एकः खाता (एकल-नगद-स्थितिः) ।

आईटीआई कैपिटलः स्वग्राहिभ्यः
मानकक्विक् मञ्चं प्रदातुं सज्जः अस्ति तथा च एल्गोरिदमिकव्यापारिणां कृते मञ्चं प्रदातुं सज्जः अस्ति ये स्वकार्य्ये बॉट् इत्यस्य उपयोगं कुर्वन्ति।
दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता

दलाली सेवा

एल्गोरिदमिकव्यापारक्षेत्रे आरम्भकाः “Trial” शुल्कं चयनं कर्तुं शक्नुवन्ति, यत् प्रथममासस्य कृते निःशुल्कं प्रदत्तं भवति । किं प्रकारस्य विपण्यस्य व्यापारः भविष्यति इति अवलम्ब्य आयोगस्य आकारः अपि निर्भरं भविष्यति :

  • वायदा-विपण्यस्य कृते आयोगस्य राशिः विनिमय-आयोगस्य २०% तः भवति;
  • स्टॉकस्य कृते – लेनदेनराशिस्य 0.0087% तः;
  • मुद्रायाः कृते – लेनदेनस्य परिमाणस्य ०.००४% तः ।

व्यापारिणः क्रियाकलापः तस्य कारोबारः च आयोगशुल्कस्य परिमाणे महत्त्वपूर्णः प्रभावः भवति । यदा कारोबारः न्यूनः भवति तदा शुल्कं अधिकं भविष्यति।

टीका! अधिकतमं
उत्तोलनं १:१० भवति, प्रारम्भिकपुनर्पूरणार्थं निक्षेपराशिः ५० सहस्रं रूबलं प्राप्नोति ।

निवेशकानां कृते व्यक्तिगतनिवेशलेखस्य उद्घाटनस्य पालनं कर्तुं सर्वोत्तमम्। तत्सह, एतत् मनसि धारयितव्यं यत् १ वर्षाणाम् अधिककालस्य कृते परामर्शप्रबन्धनसेवानां विभागस्य व्ययः १,०००,००० रूबलस्य बराबरः भविष्यति
दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता

अन्ये विशेषताः

ग्राहकानाम् कृते येषां कुलसम्पत्तयः १५ मिलियन रूबलात् अधिकाः सन्ति, तेषां कृते आईटीआई कैपिटलः पर्सनल ब्रोकर सेवां प्राप्तुं अवसरं प्रदाति। अस्मिन् सति उपयोक्तृलेखानां निरीक्षणं भविष्यति । व्यापारिणः जोखिमानां सम्भाव्यलाभप्रदव्यापाराणां च विषये सचेष्टिताः भविष्यन्ति। हेजिंगस्य उपस्थितिः, संचारार्थं पृथक् दूरभाषरेखा च अतिरिक्तलाभः भविष्यति। इष्टे सति परीक्षणार्थं सेवायाः उपयोगं कर्तुं शक्नुवन्ति।

टीका! SMARTx मञ्चस्य उपयोगेन व्यापारिणः स्वचालितव्यापारार्थं स्वकीयानि एल्गोरिदम् निर्मातुं शक्नुवन्ति। एल्गोरिदम्स् कार्ये स्थापयितुं भवद्भिः सर्वरैः सह तेषां प्रारम्भिकसम्बन्धस्य पालनं कर्तव्यम् ।

निवेश उपकरण

कम्पनी स्वग्राहकानाम् कृते मास्को-विनिमयस्य मुद्रा/शर्ताः/शेयर-बाजारेषु प्रवेशं प्रदाति । तदतिरिक्तं व्यापारिभ्यः विदेशीयप्रतिभूतिबाजार GLOBAL FX / एशियाई शेयर बाजारे व्यापारं कर्तुं अवसरः अस्ति। मुद्रायुग्मानि, स्टॉक्स्, बहुमूल्यधातुः, सूचकाङ्काः, वस्तूनि च दलालस्य मुख्यव्यापारसाधनम् अस्ति ।

व्यापार टर्मिनल

SMARTx इति ITI Capital द्वारा विकसितं व्यापारिकं टर्मिनलम् अस्ति, यत् अन्तर्निर्मित-जोखिम-प्रबन्धन-प्रणाल्यां सुसज्जितम् अस्ति । एतस्य टर्मिनलस्य उपयोगेन भवान् आदेशानां प्रक्रियायाः प्रक्रियां त्वरितुं शक्नोति । यदि भवान् ब्राउजर् तः व्यापारं कर्तुं योजनां करोति तर्हि SMARTweb टर्मिनल् इत्यस्य उपयोगं कर्तव्यम् । Quick platform (QUIK) इत्यत्र अपि व्यापारं कर्तुं शक्नुवन्ति । व्यापारिकरोबोटस्य आदानप्रदाने क्रियाकलापं कर्तुं विशेषज्ञाः SMARTcom टर्मिनलस्य उपयोगेन सल्लाहं ददति।
दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता

पंजीकरण एवं व्यापार प्रारम्भ

पञ्जीकरणप्रपत्रं उद्घाटयितुं “Open an account” इति बटन् नुदन्तु, यत् दक्षिणपार्श्वे साइट् इत्यस्य मुख्यपृष्ठस्य उपरि कोणे स्थितम् अस्ति । पञ्जीकरणस्य समये उपयोक्तुः स्वस्य दूरभाषसङ्ख्यां ईमेल-सङ्केतं च प्रविष्टुं बाध्यं भविष्यति । तदनन्तरं कम्पनीयाः सल्लाहकारः भवन्तं सम्यक् वक्ष्यति यत् पञ्जीकरणं पूर्णं कर्तुं भवद्भिः के के दस्तावेजाः प्रस्तुतव्याः इति। यस्मिन् दिने आवेदनपत्रं प्रदत्तं तस्मिन् एव दिने खाता उद्घाट्यते।

टीका! व्यापारलेखानां सत्यापनम् उत्तीर्णं कर्तुं उपयोक्तारः स्वस्य पासपोर्टस्य प्रतिलिपानि प्रदास्यन्ति । स्कैन् कृतानि दस्तावेजानि अपलोड् कर्तुं भवन्तः कम्पनीयाः व्यक्तिगत खाते गन्तुं प्रवृत्ताः भविष्यन्ति । उपयोगिताबिलस्य भुक्तिं कर्तुं रसीदानां स्कैनिङ्गं कृत्वा निवासस्थानस्य पतेः पुष्टयितुं शक्यते।

https://articles.opexflow.com/सॉफ्टवेयर-व्यापार/smartx.htm

डेमो खाता ITI Capital

दलाली कम्पनी स्वग्राहकानाम् परीक्षणलेखानां उद्घाटनस्य अनुमतिं ददाति, ये निःशुल्कलेखाः सन्ति ये भवन्तः स्वकीयानां रणनीतयः परीक्षितुं वा मञ्चे कार्यं कुर्वन् स्वस्य शक्तिं मूल्याङ्कयितुं वा शक्नुवन्ति। डेमो संस्करणस्य उपयोगाय भवद्भिः धननिवेशस्य आवश्यकता नास्ति। प्रणाली वास्तविकविपण्यस्य यथासम्भवं समीपे व्यापारस्य परिस्थितयः निर्मास्यति। खाते वर्चुअल् धनस्य धन्यवादेन व्यापारिणः :

  • मञ्चपरीक्षणम्;
  • शेयर-बजारे व्यापारे भागं ग्रहीतुं;
  • कार्यक्रमे उपलब्धानां सर्वेषां यन्त्राणां व्यापारार्थं उपयोगः;
  • 14 दिवसों तक निरन्तर खाते का उपयोग करते हुए।

डेमो संस्करणं प्राप्तुं केवलं दलाली कम्पनीयाः जालपुटे प्रपत्रं भृतव्यम्। तदनन्तरं व्यापारिकटर्मिनले प्रवेशार्थं विस्तृतनिर्देशाः गुप्तशब्दाः च व्यापारिणः ईमेलपत्रे प्रेषिताः भविष्यन्ति। वर्चुअल् फण्ड् इत्यस्य उपयोगेन प्रथमस्य लेनदेनस्य निष्पादनेन खातं सक्रियीकरणं कर्तुं शक्यते ।

मोबाइल एप्लिकेशन ITAI Capital

अद्यत्वे व्यापारिणः कार्यस्थले न बद्धाः भवेयुः, यतः स्टॉक-एक्सचेंजे व्यापारः SMARTtouch इति व्यापार-टर्मिनलस्य कृते मोबाईल-अनुप्रयोगस्य माध्यमेन कर्तुं शक्यते आईटीआई कैपिटल मोबाईल एप्लिकेशनस्य विशेषतासु निम्नलिखितस्य उपस्थितिः अस्ति :

  • “काच” तः मूल्यानां प्रतिस्थापनस्य कार्याणि;
  • अनुप्रयोगानाम् स्वचालितजननार्थं विकल्पाः;
  • “एकेन क्लिक् मध्ये” आदेशानां समापनस्य सम्भावना;
  • वर्तमान आर्थिक विषयों को कवर करने वाले समाचार फीड एवं समीक्षाएं;
  • कतिपयानां यन्त्राणां कृते उद्धरणस्य व्यक्तिगतसारणीं निर्मातुं सम्भावना;
  • डेमो संस्करणम्।

विकासकाः एकं मोबाईल टर्मिनल् iSMART निर्मितवन्तः, यस्य उपयोगं iOS / Android उपकरणानां स्वामिनः कर्तुं शक्नुवन्ति ।

टीका! आईटीआई कैपिटल इत्यत्र बोनस् कार्यक्रमः नास्ति।

दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता

आईटीआई कैपिटल में खाता खोलना

विकासकाः सुनिश्चितं कृतवन्तः यत् ITI Capital उपयोक्तृभ्यः दूरतः खातानि उद्घाटयितुं अवसरः भवति। एतत् कर्तुं भवद्भिः अन्तरविभागीय-इलेक्ट्रॉनिक-अन्तर्क्रिया-प्रणाल्याः उपयोगः करणीयः भविष्यति, यत् बैंक-संस्थाः / बजट-बाह्य-निधिः एसएमईवी-मध्ये अन्ये च प्रतिभागिनः आँकडानां आदान-प्रदानं कर्तुं शक्नुवन्ति खाता उद्घाटनप्रक्रियायाः कालखण्डे व्यक्तिगतदत्तांशस्य अनुरोधः भवति। परिचयार्थं ग्राहकेन टीआईएन-पत्रस्य, पासपोर्टस्य च स्कैन् प्रेषयितुं आवश्यकम् अस्ति । पासपोर्टदत्तांशं प्रविशन् सुरक्षाविषये चिन्ता न कर्तव्या । दलाली कम्पनी स्वग्राहकानाम् स्कैन् कृतानि दस्तावेजानि न संगृह्णाति। दत्तांशः उपयोक्तुः उपकरणे ज्ञातः भवति तथा च ITI Capital इत्यस्मै पाठरूपेण प्रसारितः भवति, 128-बिट् एन्क्रिप्शनेन सुरक्षितः भवति । एकदिनस्य अन्तः खाता उद्घाटितः भविष्यति। उद्घाटनस्य घोषणां कुर्वन् सन्देशः भवतः ईमेल मध्ये प्रदत्तः भविष्यति। अपि च, कम्पनीयाः विशेषज्ञाः उपयोक्तृनाम गुप्तशब्दं च प्रेषयिष्यन्ति,

टीका! सप्ताहदिनेषु समर्थनविशेषज्ञाः ९:०० तः २१:०० पर्यन्तं, सप्ताहान्ते च १०:०० तः १९:०० पर्यन्तं कार्यं कुर्वन्ति ।

दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता आईटीआई कैपिटल इति लोकप्रियः दलालीकम्पनी अस्ति यस्याः विश्वसनीयता संशयात् परा अस्ति। दलालस्य कार्यं अनुज्ञापत्रस्य अन्तर्गतं भवति । कार्यक्रमस्य अन्तरफलकं सहजं भवति, आरम्भकानां प्रशिक्षणार्थं सूचना पर्याप्तमात्रायां प्रदत्ता अस्ति। दलाली खातं उद्घाटयितुं प्रक्रियायां बहुकालं न भवति। आईटीआई कैपिटल इत्यनेन सह सहकार्यम् अतीव उचितः लाभप्रदः निर्णयः अस्ति, यः आरम्भकानां अनुभविनां निवेशकानां च कृते उत्तमं परिणामं दास्यति।

लाभ एवं हानि

आईटीआई कैपिटलस्य विश्वसनीयतायाः विषये कोऽपि संशयः नास्ति। आईटीआई कैपिटल एकः शीर्षदलालः अस्ति तथा च रूसीसङ्घस्य उत्तमकम्पनीनां रेटिंग् मध्ये बहुवर्षेभ्यः समाविष्टः अस्ति, यत् महत्त्वपूर्णः लाभः अस्ति। एतत् गणनीयं यत् २००४ तमे वर्षात् दलालः रूसीसङ्घस्य केन्द्रीयबैङ्कस्य अनुज्ञापत्रेण कार्यं कुर्वन् अस्ति । आईटीआई कैपिटलस्य महत्त्वपूर्णाः लाभाः अत्र सन्ति : १.

  • सम्पत्तिनां विस्तृतसूची;
  • उत्तमसेवा, तकनीकीसमर्थनात् समये सहायता;
  • अनुज्ञापत्रं धारयन्;
  • विश्वसनीयता;
  • ग्राहककेन्द्रीकरणम्;
  • व्यावसायिकता;
  • लाभः वर्धितः;
  • बुद्धिमान् विश्लेषणं प्रदातुं;
  • स्वकीयं व्यापारमञ्चः;
  • रणनीतयः समायोजयन् येन ते अत्यधिकं आक्रामकाः न भवेयुः।

किञ्चित् कुण्ठितं केवलं उच्चायोगः टर्मिनलस्य दुर्लभः मन्दता च अस्ति। अन्यथा ये व्यापारिणः आईटीआई कैपिटलस्य ग्राहकाः अभवन्, अस्मिन् दलालेन सह कार्यं कर्तुं विशेषतानां मूल्याङ्कनं कर्तुं समर्थाः अभवन्, तेषां समीक्षानुसारं महत्त्वपूर्णानि दोषाणि न सन्ति।
दलाली कम्पनी आईटीआई पूंजी: निवेश साधन, शुल्क, व्यक्तिगत खाता

FAQ

अधः भवन्तः ITI Capital ग्राहकात् उत्पद्यमानाः सर्वाधिकसामान्यप्रश्नान् तेभ्यः विशेषज्ञानाम् उत्तराणि च प्राप्नुवन्ति।
यदि अन्तर्जाल-प्रवेशः अस्थायीरूपेण अनुपलब्धः अस्ति तर्हि अहं कथं स्थानं बन्दं कर्तुं शक्नोमि? एकं स्थानं बन्दं कर्तुं केवलं 8 (800) 200-55-32 इत्यत्र सम्पर्कं कुर्वन्तु। तकनीकीसमर्थनविशेषज्ञाः भवन्तं शीघ्रमेव एतस्य समस्यायाः समाधानं कर्तुं साहाय्यं करिष्यन्ति।
अहं किमर्थं गुप्तप्रश्नः पृष्टः अस्मि ?ग्राहकानाम् सुरक्षां सुनिश्चित्य एतादृशाः कार्याणि क्रियन्ते। यस्मिन् क्षणे दूरभाषे व्यापारिणः सौदान् कर्तुं आदेशं ददति, तस्मिन् क्षणे दलालः अवश्यमेव निश्चयं करोतु यत् आह्वानं ग्राहकात् आगतं, न तु घोटालेण सुरक्षाप्रश्नस्य सम्यक् उत्तरं दत्त्वा आईटीआई कैपिटलस्य कर्मचारिणः आदेशं निष्पादयितुं समर्थाः भविष्यन्ति, तेषां विश्वासः भविष्यति यत् व्यापारादेशः एकस्मात् व्यापारिणा आगच्छति यः आईटीआई कैपिटलस्य ग्राहकः अस्ति। गुप्तप्रश्न उत्तरं च निर्मातुं भवन्तः Menu मध्ये गत्वा Settings इति वर्गे क्लिक् कृत्वा Change login/password इति श्रेणीं चिन्वन्तु ।
किं मम कृते एकस्मिन् एव निर्गते एकस्मिन् समये “लघु” “दीर्घ” च स्थितिः सम्भवति? ग्राहकानाम् अपि एतादृशः अवसरः अस्ति, तथापि, एतदर्थं भवद्भिः अतिरिक्तं उपखातं उद्घाटयितुं पालनं कर्तव्यं भविष्यति ।
GTC स्थितियुक्तस्य अनुप्रयोगस्य DAY इत्यस्य च मध्ये किं भेदः अस्ति? जीटीसी-अनुप्रयोगस्य स्थितिः सूचयति यत् एतत् ३० दिवसान् यावत् वैधम् अस्ति । यत्र DAY आदेशाः केवलं तस्मिन् दिने एव वैधाः भवन्ति यस्मिन् दिने ते स्थापिताः आसन्।
किं अहं रात्रौ/प्रातःकाले व्यापारव्यवस्थायां आदेशान् दातुं शक्नोमि, यत् व्यापारसत्रस्य समयेन सह न सङ्गच्छते? उपयोक्तारः कदापि आवेदनपत्रं दातुं शक्नुवन्ति। दलाली कम्पनी ITI Capital – अवलोकन एवं अवसर: https://youtu.be/GZz6_SRpi7Y
मार्जिन ट्रेडिंग का उद्देश्य क्या है?मार्जिन ऋणदानस्य धन्यवादेन उपयोक्तारः न केवलं वर्धमानविपण्ये, अपितु पतन्तविपण्ये अपि लाभप्रदतां वर्धयितुं शक्नुवन्ति । अल्गोट्रेड्स् मुद्राः/शेयराणि अन्ययन्त्राणि च स्वामित्वं विना विक्रेतुं शक्नुवन्ति। तत्सह व्यवहारस्य परिमाणं वर्धते, वित्तीयफलं च वर्धते । आईटीआई कैपिटल इति लोकप्रियः दलालीकम्पनी अस्ति यः विस्तृतसेवाः प्रदाति । ग्राहकाः ITI Capital इत्यस्य विश्वसनीयतायाः विषये निश्चिन्ताः भवितुम् अर्हन्ति, यतः कम्पनीयाः क्रियाकलापाः रूसीसङ्घस्य केन्द्रीयबैङ्कस्य अनुज्ञापत्रेण क्रियन्ते अस्याः दलाली-कम्पनीयाः प्राधान्यं दत्त्वा भवान् निश्चयं कर्तुं शक्नोति यत् खातेः स्थितिः व्यापारः च इति विषये सूचना शीघ्रमेव प्रदत्ता भविष्यति, यदि कापि समस्या उत्पद्यते तर्हि सेवाविशेषज्ञाः समस्यायाः सामना कर्तुं साहाय्यं करिष्यन्ति आईटीआई कैपिटलस्य लाभाः न केवलं आरम्भकैः एव प्रशंसिताः भविष्यन्ति,

info
Rate author
Add a comment