लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च

Софт и программы для трейдинга

विनिमयव्यापारे कस्यापि विपण्यप्रतिभागिनः अभिप्रेतव्यापारयोजनायाः सख्तीपूर्वकं अनुसरणं कर्तुं आवश्यकम् अस्ति। यत्किमपि निवृत्तिः वा आत्मसंयमस्य हानिः वा भवति चेत् जोखिमानां वृद्धिः भवति, व्यापारस्य हानिः भवति । व्यक्तिगत डायरी रखना सौदा योजना के दुर्बलतम पक्षों को पहचानने में सहायक होता है। लेखः PirateTrade कार्यक्रमस्य, तस्य मुख्यकार्यस्य, उपयोगस्य नियमस्य च अवलोकनं प्रददाति ।
लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च

समुद्री डाकू व्यापार मञ्च का अवलोकन

PirateTrade मञ्चः एकः सरलः बहुकार्यात्मकः व्यापारिणः डायरी अस्ति यः कृतानां सर्वेषां लेनदेनानाम् सम्पूर्णव्यापार-आँकडानि स्थापयितुं सहायकः भवति। उपयोक्ता स्वस्य व्यापारव्यवहारस्य मूल्याङ्कनं कर्तुं तथा हानिप्राप्त्यर्थं महत्त्वपूर्णकारणानि प्रकाशयितुं अवसरं प्राप्नोति। कार्यक्रमस्य मुख्यकार्यं अन्तर्भवति – १.

  1. सांख्यिकीयदत्तांशं मैनुअल् मोड् मध्ये लोड् करणम् अथवा ट्रेडिंग टर्मिनल् तः प्रत्यक्षम् आयातम्। कार्यक्रमे सर्वाधिकं लोकप्रियविनिमयमञ्चात् आयातस्य क्षमता अन्तर्भवति।
  2. लाभप्रद एवं अलाभकारी व्यापारों की संख्या का विश्लेषण।
  3. उपज विश्लेषण।

लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् चएतया कार्यक्षमतायाः सह कार्यं कर्तुं मञ्चः अनेकप्रकारस्य फ़िल्टरैः सुसज्जितः अस्ति येन भवन्तः अध्ययनार्थं महत्त्वपूर्णवस्तूनि प्रकाशयितुं शक्नुवन्ति । कार्यक्षमतायाः विस्तृतविच्छेदः अधः दत्तः अस्ति ।

मञ्चे दत्तांशः

PirateTrade मञ्चः भवन्तं द्वयोः प्रकारयोः आँकडानां अपलोड् कर्तुं शक्नोति:

  1. मैनुअल मोड।
  2. व्यापार टर्मिनल तः आयात मोड .

मैनुअल् मोड् मध्ये उपयोक्ता स्वतन्त्रतया आँकडानि पूरयितुं शक्नोति । समयं निर्धारयितुं शक्यते: सर्वं दिवसं, सप्ताहं, व्यवहारस्य अवधिः। इसके अतिरिक्त, सम्पत्ति का प्रकार, लेनदेन का मात्रा, समापन के बाद उसका परिणाम लोड होते हैं। सम्पत्तिद्वारा तथा उद्घाटनदिशाद्वारा आँकडानां वितरणं अपि सम्भवति। सांख्यिकी निर्यात मोड में, उपयोगकर्ता टर्मिनल से ऐतिहासिक डेटा डाउनलोड कर सकता है: MT4, NinjaTrade, Cooper’s Drive,
Quik ,
Transaq . तदतिरिक्तं भिन्न-भिन्न-खातेषु आँकडानां डाउनलोड्-वितरणं च सम्भवति । सांख्यिकी डाउनलोड् कृत्वा व्यापारी चयनितकालस्य पूर्णं प्रतिवेदनं प्राप्नोति।
लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च

व्यापार विश्लेषण

विश्लेषणार्थं अस्य कार्यस्य व्यापकतमं कार्यक्षमता अस्ति । अतः व्यापारी अवसरं प्राप्नोति : १.

  1. लाभप्रदतायाः लाभप्रदतायाः च आधारेण लेनदेनं छानयन्तु।
  2. सम्पत्ति के प्रकार से।
  3. लाभप्रदता के स्तर के अनुसार% में।
  4. % मध्ये आयोगशुल्केन ।
  5. कालेन ।

सर्वाधिकं कार्यक्षमः उपयोगी च विकल्पः समय-छिद्रकः अस्ति । अतः उपयोक्त्रे लेनदेनस्य उद्घाटनस्य समयस्य आँकडानां प्रवेशः भवति । भवान् कस्यापि सम्पत्तिस्य कृते सर्वाधिकं लाभप्रदं व्यापारसमयं चिन्तयितुं शक्नोति, अथवा विपण्यप्रवेशार्थं समयान्तराणि बहिष्कृत्य स्थापयितुं शक्नोति ।
लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च

ऐड-ऑन्स्

अतिरिक्तविकल्पेषु विविध-छिद्रकाणां उपस्थितिः, हानि-लाभयोः च चित्रात्मक-आँकडानां सम्भावना च अन्तर्भवति । उपयोक्ता समय-छिद्रकं दिशां च निर्धारयित्वा चार्टे सम्पत्तिनां लाभप्रदतां नियन्त्रयितुं शक्नोति । इसके अितिरक्त, सबसे सफल एवं अलाभकारी व् यवसायी दन, सौदे धारण करने एवं समापन करने का समय, प्रयुक्त मात्रा तथा स्टॉप लॉस के स्तरों को नियंत्रित करना एवं लाभ लेना संभव है। https://articles.opexflow.com/software-trading/platformy-dlya-tradinga-na-fondovom-rynke-europe.htm

कस्य लाभः भविष्यति

एषः कार्यक्रमः कस्यापि व्यापारानुभवयुक्तानां व्यापारिणां कृते उपयोगी भवति। इदं भवन्तं अधिकतमसंभाव्यसङ्ख्यायां मापदण्डेषु व्यापारं नियन्त्रयितुं शक्नोति तथा च महत्त्वपूर्णानि त्रुटयः, कदा कृताः, किं सम्पत्तिविषये किं परिमाणं उपयुज्य च इति सूचयितुं शक्नोति। अतः व्यापारिणः कृते स्पष्टतरं भवति यत् सः कस्मिन् बलवान् अस्ति, किं च निराकरणं श्रेयस्करम् इति।
लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् चनवीनव्यापाररणनीतयः, व्यक्तिगतसूचकाः वा सम्पत्तिः वा परीक्षणं कुर्वन् अपि मञ्चः उपयोगी भवति । उपयोक्ता द्रष्टुं समर्थः भविष्यति यत् कस्मिन् बिन्दौ सम्पत्तिस्य अस्थिरता अधिकतया वर्धते, प्रयुक्तं परिमाणं दृष्ट्वा, लेनदेनस्य का दिशा सर्वाधिकं लाभप्रदं भवति।

व्यवहारे PirateTrade इत्यस्य उपयोगः कथं भवति

तदनन्तरं वयं मञ्चस्य उपयोगविषये सम्पूर्णं पदे पदे निर्देशं वर्णयामः । मञ्चविकासकाः परीक्षणसंस्करणस्य उपयोगेन सॉफ्टवेयरस्य सम्भावनायाः परिचयस्य अवसरं प्रददति । अस्मिन् संस्करणे अनेकलेखानां मनमानानि आँकडानि समाविष्टानि सन्ति । अतः अत्र पदे पदे निर्देशाः सन्ति-

  1. भवद्भिः विकासकस्य साइट् प्रति गन्तव्यम् ।
  2. पृष्ठस्य दक्षिणभागे परीक्षणसंस्करणं प्राप्तुं प्रपत्रं अन्वेष्टुम् अर्हति ।
  3. स्वनाम ईमेल-सङ्केतं च प्रविशतु, “Get a test version” इति बटन् नुदन्तु ।
  4. प्रोग्राम् डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु।

लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् चमञ्चं प्रारम्भं कृत्वा उपयोक्ता अनेकेभ्यः भिन्नेभ्यः खाताभ्यः वर्चुअल् आँकडानि प्राप्नोति । कार्यक्रमः सुविधानुसारं ४ मुख्यभागेषु विभक्तः अस्ति, छाननविधिनानुसारम्:

  1. समय छानने . समयान्तरेण सह संचालनेन, भवान् इतिहासे कस्यापि अवधिः (भारित-अन्तरालः), तथा च विशेषव्यवहारस्य अस्तित्वस्य व्यक्तिगत-अन्तरालयोः कृते च लेनदेनस्य आँकडानि प्राप्तुं शक्नोतिलेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च
  2. खाता फ़िल्टर . विशिष्टस्य खातेः (यदि अनेकाः सन्ति) आँकडानि उद्घाटयितुं शक्नोति ।लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च
  3. सम्पत्ति छानने . एतत् कस्यापि सम्पत्तिविषये आँकडानि उद्घाटयितुं तस्याः लाभप्रदतां निर्धारयितुं च सहायकं भवति ।लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च
  4. डेटा स्क्रीन . इदं मञ्चस्य केन्द्रे स्थितम् अस्ति तथा च सम्पत्तिः, समयः, लाभप्रदता, हानिः इत्यादीनां विषये सर्वाणि आवश्यकानि सूचनानि समाविष्टानि सन्ति।

लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् चमञ्चस्य उपरि अतिरिक्त-छिद्रकाणां कृते ट्याब्स् सन्ति । तदनन्तरं वयं MT4 टर्मिनलतः आँकडानां आयातस्य उदाहरणं तथा च कार्यक्षमतायाः विस्तृतविश्लेषणं वर्णयिष्यामः ।

  1. सम्बद्धव्यापारलेखेन सह MT 4 टर्मिनल् उद्घाटयन्तु।लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च
  2. “Account History” ट्याब् मध्ये गत्वा statistics time interval इति चिनोतु, उदाहरणार्थं, 3 मासाः ।
  3. ट्याब् गुणाः उद्घाटयन्तु तथा च “Save as report” इति ।
  4. PirateTrade इति डायरी उद्घाट्य gear चिह्नं नुदन्तु ।
  5. “Import Data” विकल्पं चिनोतु ।
  6. तदनन्तरं, भवद्भिः रक्षितस्य प्रतिवेदनस्य मार्गः निर्दिष्टव्यः, तथा च विण्डो इत्यस्य अधः भागे “MT 4” टेम्पलेट् चिनोतु ।लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च
  7. प्रतिवेदनं डाउनलोड् कृत्वा तत् उपयोगाय उपलभ्यते।

ततः उपयोक्त्रे निम्नलिखितविकल्पाः सन्ति ।

  1. त्रिमासस्य इतिहासे सटीकं समयान्तरं प्रकाशयन्तु।
  2. पूर्वं उद्घाटितानां सौदानां दिशां निर्धारयन्तु।
  3. सांख्यिकीयां कानि सम्पत्तिः समाविष्टानि कर्तव्यानि इति निर्दिशतु।
  4. लाभहानि की राशि निर्धारित कीजिए।
  5. सर्वेषु मापदण्डेषु प्रतिवेदनस्य पूर्णसमीक्षाय “सारांशसांख्यिकी”विभागं गच्छन्तु ।
  6. “Diary” ट्याब् भवन्तं सर्वाधिकं सफलानि अलाभप्रदं च दिवसान् सप्ताहान् वा निर्धारयितुं साहाय्यं करिष्यति।
  7. “Trades” ट्याब् इत्यस्य उपयोगेन मुक्तव्यापाराणां दिशि त्रुटिः ज्ञातुं शक्यते, समयं परिमाणं च गृहीत्वा ।

अद्यतनतमाः विकल्पाः सन्ति Trades and Positions इति । अत्र भवन्तः सम्पत्तिद्वारा निर्देशेन च सर्वाधिकं लाभप्रदव्यवहारं प्रकाशयितुं शक्नुवन्ति। एवं तया सह कार्यं कर्तुं सुलभं सम्पत्तिः, समयः, दिशा च निर्धारिता भवति । चार्ट् फंक्शन् चालू कृत्वा भवान् स्वस्य व्यापारस्य स्तरं नियन्त्रयितुं शक्नोति । एतत् केवलं चयनितकालस्य व्यापारचार्टं दर्शयति । विशिष्टसम्पत्तौ भवतः कार्यं दृग्गतरूपेण नियन्त्रयितुं साहाय्यं करोति । PirateTrade trade log – व्यापारी आँकडानां व्यावसायिकविश्लेषणार्थं एकः कार्यक्रमः: https://youtu.be/K3A3LlMhWBY

अभिगमः

PirateTrade मञ्चस्य भुक्तिः भवति। उपयोक्त्रे निःशुल्कसंस्करणम् अपि उपलभ्यते, परन्तु १ मासस्य अवधिपर्यन्तं । मुक्तसंस्करणस्य हानिः अस्ति यत् व्यापारिकटर्मिनलतः आँकडानां आयातस्य क्षमतायाः अभावः अस्ति तथा च तकनीकीसमर्थनस्य सम्पर्कं कर्तुं क्षमता नास्ति। प्रथमवारं तस्य उपयोगं कुर्वन् निःशुल्कमञ्चः उपयोगी आगन्तुं शक्नोति, यत् कार्यक्रमस्य कार्यक्षमतायाः क्षमतायाश्च परिचयः भवति ।
लेनदेनस्य लेखाशास्त्रस्य विश्लेषणस्य च कार्यक्रमः PirateTrade: विशेषताः सेटिंग्स् च

निगमन

स्वकीया डायरी धारण करना एक स्टॉक व्यापारी के कार्य का अभिन्न अंग है। PirateTrade मञ्चस्य पूर्णकार्यक्षमता अस्ति यस्याः विषये विद्यमानव्यापारमञ्चानां अन्यः कोऽपि सांख्यिकीविभागः गर्वं कर्तुं न शक्नोति। उपयोक्ता स्वस्य दुर्बलतां दृग्गतरूपेण निर्धारयितुं अवसरं प्राप्नोति, विविधमापदण्डानुसारं, भविष्ये तान् गृहीत्वा बहुधा स्वकौशलस्तरं वर्धयति।

info
Rate author
Add a comment