क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् – तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट्

Криптовалюта

क्रिप्टो बॉट् किम् अस्ति तथा च अस्माकं क्रिप्टो बॉट् व्यापारस्य आवश्यकता किमर्थम्, स्टॉक एक्सचेंज इत्यत्र व्यापारार्थं सर्वोत्तमानां क्रिप्टोमुद्रा रोबोट् इत्यस्य समीक्षा, टेलिग्रामस्य कृते आर्बिट्रेज् बॉट्, क्रिप्टो बॉट् च आवश्यकम्।आधुनिकप्रौद्योगिकीः अवसराः च स्थिराः न तिष्ठन्ति। अर्जने, तान्त्रिकक्षमतानां प्रचारे च कृत्रिमबुद्धिः व्यक्तिस्य साहाय्यं कर्तुं आरब्धा । क्रिप्टो-विनिमयस्थानेषु व्यापाराय अस्य एकः प्रकारः क्रिप्टो-बॉट् अस्ति । परन्तु क्रिप्टो-सम्पत्त्याः व्यापाराय क्रिप्टो-बॉट्-चयनकाले ये उपयोक्तारः आरम्भिकाः अपि न सन्ति तेषां कष्टं भवितुम् अर्हति । ते अधिकांशतया तथ्येन सह सम्बद्धाः सन्ति यत् जनानां कृते अद्यापि पर्याप्तं ज्ञानं अनुभवश्च नास्ति यस्य उद्देश्यं दैनन्दिनजीवने एआइ-प्रकटीकरणैः सह अन्तरक्रियां कर्तुं भवति यथा सांख्यिकी दर्शयति, क्रिप्टोबॉट् व्यापारिणां मध्ये निरन्तरं लोकप्रियतां प्राप्नोति, यतः प्रत्येकं उन्नतः क्रिप्टोमुद्राव्यापारी आधुनिकानाम् आवश्यकतानां पूर्तिं कर्तुम् इच्छति । अत एव क्रिप्टोबोट् किम् अस्ति, तस्य सह कथं संवादः करणीयः इति ज्ञातुं महत्त्वपूर्णम् अस्ति । तस्य गणना अवश्यं करणीयम्
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट्

क्रिप्टो बोट् किम् अस्ति तथा च ट्रेलरस्य आवश्यकता किमर्थम्

क्रिप्टो-बॉट् इति एतादृशी अवधारणा अनेकेषां कृते ज्ञायते ये खननकार्यं कुर्वन्ति, अथवा ये स्वस्य विद्यमान-पूञ्जी-वर्धनार्थं क्रिप्टो-विनिमय-स्थानेषु व्यापारं चयनं कृतवन्तः क्रिप्टो बॉट्स् भवन्तं व्यापारप्रक्रियायाः पूर्णतया स्वचालितं कर्तुं शक्नोति तथा च राजस्वस्य दृष्ट्या अपि च विपण्यां प्रचारस्य क्षणे अपि अधिकं विश्वसनीयं, सुरक्षितं, कुशलं च कर्तुं शक्नोति। भवद्भिः अवगन्तुं आवश्यकं यत् विचार्यमाणे आलम्बे प्रतिदिनं अधिकाधिकं विविधप्रकारस्य समानबॉट्-प्रस्तावः भवन्ति (ते भुक्ताः वा निःशुल्काः वा भवितुम् अर्हन्ति, कतिपयेषु आदानप्रदानेषु अनुरूपाः, एकं वा अन्यं वा कार्यक्षमता अस्ति) प्रत्येकं क्रिप्टोमुद्राव्यापाराय समर्पितं भवति। आरम्भकस्य कृते क्रिप्टो-बॉट्-इत्येतत् काश्चन समस्याः उपस्थापयन्ति, यतः तस्य कृते एकस्य वा अन्यस्य वा विकल्पस्य पक्षे सम्यक् विकल्पं कर्तुं कठिनम् अस्ति । अत एव प्रथमं भवद्भिः विचारणीयं यत् अस्य नामस्य पृष्ठतः किं निगूढम् अस्ति । विकासः बिटकॉइन् रोबोट् इति अपि वक्तुं शक्यते । एषः सङ्गणकप्रोग्रामः, एकप्रकारस्य अल्गोरिदम्, यस्य कार्यं विपण्यस्थितौ परिवर्तनस्य तत्क्षणमेव प्रतिक्रियां दातुं भवति । बोट् स्वयमेव डिजिटलसम्पत्तौ एकं स्थानं उद्घाटयति वा बन्दं करोति वा।
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट् एल्गोरिदम् द्रुतगतिः अस्ति तथा च पूर्वनिर्धारितजटिलप्रतिमानानाम् अभिज्ञानस्य आधारेण कार्यं करोति ये व्यापारिणा चयनितस्थले नियमितरूपेण भवन्ति । उदाहरणरूपेण, यदा एकस्य अथवा तकनीकीविश्लेषणसूचकस्य संकेतस्य पुनःस्थापनस्य समये वा ततः परं वा कार्यक्रमः प्रवर्तते तदा प्रकरणं विचारयन्तु । अपि च, चयनितस्य क्रिप्टोमुद्रायाः मूल्यानां मध्ये अन्तरं ज्ञात्वा बोट् एकं स्थानं उद्घाट्य वा बन्दं कृत्वा वा प्रतिक्रियां कर्तुं शक्नोति । विभिन्नेषु व्यापारमञ्चेषु प्राप्तानां सूचनानां विश्लेषणं कृतम्। द्रवव्यापारयुग्मानां व्यापाराय विविधाः क्रिप्टोरोबोट्-इत्यस्य उपयोगः भवति । अत्र प्रभावीबन्धनस्य केचन उदाहरणानि सन्ति ।

  • बीटीसी/यूएसडीटी।
  • बीटीसी/ईटीएच।
  • बीटीसी/ईओएस।
  • ईटीएच/यूएसडीटी।

अस्मिन् सन्दर्भे निम्नलिखितनियमः एकः विशेषताः प्रतिमानं च भविष्यति: व्यापारस्य मात्रासूचकः यथा यथा युग्मरूपेण गच्छति तथा तथा संस्थापितः बोट् अधिकमात्रायां व्यापारं कर्तुं शक्नोति। तत्सह, स्मर्तव्यं यत् भवान् समानविकासानां उपयोगं कर्तुं शक्नोति, परन्तु अद्रवयुग्मेषु लघुमात्राभिः सह अन्तरक्रियां कर्तुं उद्दिश्यते । क्रिप्टो रोबोट् इत्यस्य एतादृशस्य रूपस्य चयनं जोखिमेन परिपूर्णं भवति, अतः येषां व्यापारिणः अस्मिन् दिशि अनुभवस्य ज्ञानस्य च पर्याप्तं सूचकं धारयन्ति तेषां तस्य आश्रयः करणीयः तदतिरिक्तं, भवद्भिः क्रिप्टोमुद्रायाः व्यापाराय अभिप्रेतानां रोबोट्-वर्गीकरणं प्रभावितं कुर्वन्तं क्षणं विचारणीयम् । क्रिप्टो-विनिमयस्थानेषु व्यापारार्थं निम्नलिखितप्रकाराः रोबोट्-आदयः सन्ति ।

  1. क्रिप्टोमुद्राविनिमयस्थाने व्यापारस्य क्रमे उपयोक्तुं विनिर्मितः व्यापारिकरोबोट् | अस्मिन् सति वयं स्वचालितस्य अथवा अर्धस्वचालितस्य प्रणाल्याः उपयोगस्य विषये वदामः । सा साइट् मध्ये व्यापारस्य प्रक्रियायां सर्वाणि आवश्यकानि कार्याणि करोति । यदि भवान् एतादृशं बोट् चिनोति तर्हि भवान् अवगन्तुं आवश्यकं यत् व्यापारिकरोबोट् इत्यस्य पूर्णरूपेण कार्यं केवलं विनिमयस्य प्रत्यक्षसहाय्येन एव सम्भवति । एल्गोरिदम् इत्यस्य कार्यान्वयनार्थं चयनितं स्थलं विकासकं आवश्यकं एपिआइ प्रदातव्यम् इति कल्प्यते ।
  2. आर्बिट्रेज् क्रिप्टो बॉट् इति सङ्गणकप्रोग्रामः यः क्रिप्टोमुद्राविपण्ये विद्यमानानाम् अक्षमतानां, अन्तरालानां च लाभं लभते । अस्मिन् सन्दर्भे क्रिप्टोमुद्राव्यापाररोबोट् विविधकारकान् गृहीत्वा मुद्रामूल्ये तेषां प्रभावस्य मूल्याङ्कनं करोति । एल्गोरिदम् मूल्यसूचकान् गृह्णाति ये एकदा एव अनेकस्थलेषु वर्तन्ते । विभिन्नेषु विनिमयस्थानेषु मूल्यभेदं अन्वेषयति। फलतः, ​​बोट् एतत् दत्तांशं गृह्णाति, क्रिप्टोमुद्रां अधिकमूल्येन (अस्मिन् क्षणे अधिकतमलाभेन सह) विक्रयति, युगपत् च क्रयणं करोति, परन्तु अन्यस्मिन् उपलब्धे मञ्चे

क्रिप्टो-बॉट्-मध्ये प्रत्येकं खिलाडये उच्चलाभं आनेतुं समर्थः अस्ति । स्मर्तव्यं यत् एल्गोरिदम् प्रारम्भं कर्तुं तस्य कार्यं आरभ्यतुं च एकः शर्तः आवश्यकी भवति – व्यापारिणः चयनितस्थले पूर्वमेव पुनः पूरितः निक्षेपः भवितुमर्हति प्रक्रियायाः स्वचालनेन अत्र इदानीं च प्रत्यक्षतया व्यापारः क्रियते इति तथ्यं जनयति । फलतः व्यापारी दीर्घकालं प्रतीक्षां विना लाभं प्राप्तुं शक्नोति । एतादृशस्य बोट्-कार्यस्य सारः विद्यमानस्य क्रिप्टोमुद्रायाः पुनर्विक्रयः एव, न तु तस्य निर्माणम् ।
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट्

उत्तमक्रिप्टो बॉट् प्रस्तावानां समीक्षा – प्रभावी रोबोट् कथं चयनं कर्तव्यम्?

अधुना अस्माभिः क्रिप्टो-विनिमयस्य कृते बोट्-कृते उत्तम-विश्वसनीय-विकल्पानां विषये विचारः करणीयः । उपलब्धाः विकल्पाः।

३अल्पविरामः

क्रिप्टो-विनिमय-व्यापारार्थं सुलभतमानां तथा च एकस्मिन् समये कुशल-प्रकारस्य रोबोटिक-एल्गोरिदम्-मध्ये एकः । अस्य प्रायः तत्क्षणमेव भिन्न-भिन्न-विपण्य-स्थितौ अनुकूलतां प्राप्तुं क्षमता अस्ति । अस्थिरतायाः गणना भवतिचयनितखण्डे । विचित्रता अस्ति यत् कार्यक्रमस्य एकं अद्वितीयं सूत्रम् अस्ति – अनुवर्ती हानिः / अनुवर्ती लाभः। एतेन व्यापारी हानिस्तरं निर्धारयितुं तथा च लाभस्तरं ग्रहीतुं शक्नोति । बोट् इत्यस्य मुख्यं उद्देश्यं अस्ति यत् सः निरन्तरं भिन्नभिन्नदिशि विश्लेषणं करोति । अस्मिन् विपण्यस्थितयः, अथवा मुद्राविक्रयस्य विशेषताः (अनुकूलतमं मूल्यं व्यवहाराय योग्यं क्षणं च चयनं) अन्तर्भवति । अतिरिक्तलाभः : १० तः अधिकैः क्रिप्टोमुद्राविनिमयैः सह युग्मीकरणं कर्तुं शक्यते । संकुलस्य मूल्यं किफायती अस्ति – प्रतिमासं 22 USD तः आरभ्यते। क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट्

revenuebot इति

अस्य क्रिप्टोबोट् इत्यस्य कार्यं मेघसेवायाः उपयोगेन क्रियते । निरन्तरम् अव्यवधानं च कार्यं करोति। विभिन्नानां क्रिप्टो-विनिमयानाम् एपिआइ-कुञ्जीनां उपयोगं करोति । प्रस्तावस्य लाभः अस्ति यत् उपयोक्त्रेण कार्यक्षमतायै सॉफ्टवेयरं पूर्वं संस्थापयितुं वा यन्त्रं चालू त्यक्तुं वा आवश्यकता नास्ति । ये सावधानतया कार्यं कर्तुम् इच्छन्ति, न तु त्वरितम्, जोखिमान् परिहरितुं च इच्छन्ति तेषां कृते एषः विकल्पः चिन्वितुं शस्यते । यदि भवान् समीचीनानि सेटिङ्ग्स् करोति तर्हि प्रतिदिनं निक्षेपस्य अतिरिक्तं ०.२% प्राप्तुं आवश्यकम् । कार्यं पूर्णतया सुरक्षितम् अस्ति, यतः सर्वे धनराशिः प्रत्यक्षतया क्रिप्टोमुद्राविनिमयस्थानेषु उपयोक्तृलेखेषु सन्ति । RevenueBot इत्यस्य भिन्नता अस्ति यत् सः उपयोक्तृधनं न स्वीकुर्वति वा न संगृह्णाति, धनं निष्कासयितुं च प्रवेशं न प्राप्नोति । रणनीतयः उपयुज्यते इति कारणेन एतत् अत्यन्तं सफलतया कार्यं कर्तुं शक्नोति येषु रक्ते गमनं न भवति। कार्यक्रमः प्रथमं सम्पत्तिं भागेषु क्रीणाति। ततः वर्धितं मूल्यं लक्षितमात्रेण विक्रयति। अधिग्रहणं क्षीणतया क्रियते। यदि SHORT फंक्शन् चयनितं भवति तर्हि रोबोट् प्रथमं मूल्यवृद्धौ सम्पत्तिं भागेषु विक्रयति, ततः मूल्यस्य पतने मुद्राः प्राप्नोति । कार्यक्रमस्य भुक्तिः प्राप्तस्य लाभस्य २०% भवति इति ध्यानं दातव्यम् । येषां व्यापारिणां पूंजी अल्पा भवति तेषां कृते अनुशंसितम्। अधिकतमं आयोगस्य दरं प्रतिमासं ५० USD अस्ति । यत् कार्यक्रमस्य भुक्तिः प्राप्तस्य लाभस्य २०% भवति। येषां व्यापारिणां पूंजी अल्पा भवति तेषां कृते अनुशंसितम्। अधिकतमं आयोगस्य दरं प्रतिमासं ५० USD अस्ति । यत् कार्यक्रमस्य भुक्तिः प्राप्तस्य लाभस्य २०% भवति। येषां व्यापारिणां पूंजी अल्पा भवति तेषां कृते अनुशंसितम्। अधिकतमं आयोगस्य दरं प्रतिमासं ५० USD अस्ति ।
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट्

smartbot इति

ये विविधक्रिप्टोमुद्राणां व्यापाराय बहुकार्यात्मकस्य रोबोट् इत्यस्य उपयोगस्य विकल्पं विचारयन्ति तेषां कृते एषः प्रस्तावः लाभप्रदः भविष्यति। विचारितः अल्गोरिदम् नूतनः अस्ति, परन्तु सफलतया विकसितः अस्ति । विण्डोज तथा लिनक्स इत्येतयोः मध्ये संस्थापयितुं शक्यते (विशेषः कार्यक्रमः प्रस्तुतः अस्ति) । उपयोगं आरभ्यतुं पूर्वं अवश्यमेव ध्यानं दातव्यं यत् बोट् भुक्तः अस्ति। विशेषता : निःशुल्कप्रयोगस्य अवधिः प्रदत्ता अस्ति । कार्यक्रमः कार्ये पूर्णतया स्वायत्तः अस्ति, सः क्रिप्टोमुद्राणां कस्यापि युग्मस्य समर्थनं करोति तथा च अनेकाः रणनीतयः । भवान्, उदाहरणार्थं, Long, Short अथवा Trailing Stop विकल्पं चिन्वितुं शक्नोति । ततः ते एकस्मिन् समये प्रयोक्तुं शक्यन्ते। प्रस्तावः केवलं Binance cryptocurrency exchange इत्यस्य कृते एव मान्यः अस्ति । संकुलाः प्रस्तुताः सन्ति – मानकाः व्यावसायिकाः च। भवान् निम्नलिखितविकल्पान् चित्वा उपयोक्तुं शक्नोति: कस्यापि व्यापारयुग्मस्य चयनं, स्वचालितविधाने व्यापारः, व्यापार सूचकाः। उच्चगुणवत्तायुक्तानि आन्तरिकविश्लेषणार्थं उपयुक्तानि साधनानि सन्ति । तदतिरिक्तं व्यापारस्य आँकडानि प्रदत्तानि सन्ति ।
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट् प्रस्तुतेषु प्रस्तावेषु कोऽपि उच्चलाभमार्जिनं प्रदाति। वर्तमानस्य सर्वेषां क्रिप्टो मुद्रा GRID बॉट् इत्यस्य तुलना: https://youtu.be/_libEFATHYY

टेलिग्रामस्य कृते क्रिप्टो बॉट्स्

क्रिप्टो टेलिग्राम बॉट् सक्रियरूपेण लोकप्रियतां प्राप्नुवन्ति, यतः सामाजिकजालपुटेषु क्रिप्टोमुद्राव्यापारः अपि सफलतया क्रियते । यथा यथा विश्वे अन्तरिक्षं अधिकाधिकं प्रासंगिकं भवति तथा तथा निवेशकाः तेषां समीपं आगच्छन्ति। व्यापारिणः तु तानि स्थानानि अन्विषन्ति यत्र ते व्यापारं अधिकं लाभप्रदं कर्तुं शक्नुवन्ति तथा च तत्सह मुख्यप्रक्रियाणां प्रबन्धनं सुलभतया कर्तुं शक्नुवन्ति । एतत् एव क्रिप्टो बॉट् तारः सहजतया सम्भालितुं शक्नोति। एतत् विशेषरूपेण निर्मितं सॉफ्टवेयरं यत् विशिष्टव्यापारखातेन सह सम्बद्धं भवति । अस्य कार्यक्षमता लाभप्रदव्यवहारं कर्तुं साहाय्यं कर्तुं विनिर्मितम् अस्ति । टेलिग्राम क्रिप्टो बॉट् एप्लिकेशन प्रोग्रामिंग इन्टरफेस् इत्यस्य माध्यमेन कार्यं करोति । एतत् क्रिप्टोमुद्राविनिमयस्य, टेलिग्रामस्य, प्रत्यक्षतया व्यापारिणः च मध्ये एकप्रकारस्य मध्यस्थः अस्ति । एतेन प्रत्येकं पक्षं परस्परं कष्टं विना संवादं कर्तुं शक्नोति । विपण्यस्य मार्गदर्शने व्यवहारे च सहायकं भवति । विशेषता: उपयोक्तुः कृते सुविधानुसारं कदापि सूचनां प्राप्तुं शक्नुवन्ति। भवान् Telegram इत्यत्र कार्यं कर्तुं चयनं कर्तुं शक्नोति यथा crypto bots: Cornix, Coinmatics, Coinmatics, TradeSanta,Trality.

क्रिप्टोबोट् कथं संस्थाप्य व्यापारः आरभ्यते

व्यापारस्य सिद्धान्तानां संस्थापनं विचारश्च स्मार्टबॉट् इत्यस्य उदाहरणेन क्रियते। स्वतन्त्रविश्लेषणं कर्तुं व्यापारिणः सम्पत्तिमूल्ये परिवर्तनस्य विषये समीचीनसूचनाः प्राप्तुं प्रवृत्ताः भवन्ति । अत्रैव कार्यक्रमः सहायकः भवति ।
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट् तकनीकीविश्लेषणानन्तरं रणनीत्याः परीक्षणं भविष्यति। कस्यापि कार्यक्रमस्य कृते संस्थापनं मानकम् अस्ति । तदनन्तरं व्यापारिणः पुरतः एकः पटलः उद्घाट्यते ।
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट् व्यापारी अनन्तरं व्यापाराय मुद्राणां चयनं कर्तुं शक्नोति। यदा क्रिप्टोमुद्रायाः मूल्यं पतति तदा कार्यक्रमः मुद्राः क्रीणाति इति कार्यसिद्धान्तः आधारितः अस्ति । वृद्धिं समाधाय बोट् तत् विक्रयति । ततः पश्चात् पुनर्विक्रयणार्थं सम्पत्तिं पुनः क्रेतुं शक्नोति । सूचकानाम् अन्तरं व्यापारिणः लाभः लाभः च भवति । अस्मिन् बोट् मध्ये धनं प्राप्तुं आरभ्यतुं केवलं प्रोग्राम् डाउनलोड् कृत्वा आर्काइव् उद्घाट्य स्वस्य आवश्यकतानुसारं इन्स्टॉल कृत्वा अनुकूलितं कर्तव्यम् । क्रिप्टोबॉट् निम्नलिखितक्रियाः कर्तुं शक्नोति: विपण्यस्य विश्लेषणं, व्यक्तिस्य कृते व्याजस्य सम्पत्तिमूल्यं निरीक्षितुं। भवन्तः, उदाहरणार्थं, कार्यं निश्चितकालं यावत् विन्यस्तुं शक्नुवन्ति । अपि च, कार्यक्रमः क्रयणस्य विक्रयस्य वा सर्वाधिकलाभप्रदक्षणानाम् पूर्वानुमानं कर्तुं समर्थः भवति । विशेषतासु विक्रयणं वा क्रयणं वा आदेशं उद्घाटयितुं क्षमता, अथवा लाभस्य हानिस्य वा सूचनां दातुं क्षमता अन्तर्भवति । अतः भवन्तः विपण्यां घटितानां घटनानां दृग्गतरूपेण अनुसरणं कर्तुं शक्नुवन्ति:
क्रिप्टो एक्सचेंजेषु व्यापारार्थं सर्वोत्तमाः बॉट् - तारस्य, व्यापारस्य, मध्यस्थतायाः च कृते रोबोट्

लाभाः हानिः च

क्रिप्टो-बॉट्-इत्यस्य उपयोगस्य सकारात्मकाः पक्षाः : परिणामानां निरीक्षणार्थं भवद्भिः निरन्तरं सङ्गणके भवितुं आवश्यकता नास्ति, विक्रयणार्थं वा क्रयणार्थं वा उत्तमं अन्तरं अन्वेष्टुं दीर्घकालं यावत् गणनाः कर्तुं आवश्यकता नास्ति जटिलसाधनं वा दीर्घकालं यावत् सेटअपं वा आवश्यकं नास्ति। सर्वाणि प्रक्रियाः स्वचालिताः भवन्ति । सेवाशुल्कं अल्पम् अस्ति। निक्षेपे ये धनाः सन्ति तेषां विश्वसनीयतायाः पूर्णसुरक्षायाः च गारण्टी अपि ददाति । कार्यक्रमः सर्वाणि जटिलगणनानि स्वतन्त्रतया अल्पकाले एव करोति । नकारात्मकबिन्दवः : दुर्घटना भवितुम् अर्हति, सशुल्कसंकुलाः सन्ति येषां क्रयणं करणीयम् यत् कस्यचित् कार्यक्रमविशेषस्य पूर्णप्रवेशं प्राप्तुं शक्यते ।

info
Rate author
Add a comment