वास्तविक एयरड्रॉप्स् – यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति

Криптовалюта

नूतनानां क्रिप्टोमुद्राणां संख्यायाः वृद्ध्या क्रिप्टो-विपण्ये निवेशकानां व्यापारिणां च कृते सर्वेषां नूतनानां परियोजनानां विषये अद्यतनं भवितुं कठिनं भवति। अतः केचन क्रिप्टोमुद्राप्रकल्पाः विशिष्टतां प्राप्तुं तेषां वितरणं वर्धयितुं च मार्गरूपेण एयरड्रॉप्स् प्रस्तावन्ति । यद्यपि सर्वे उपयोक्तारः निःशुल्कं क्रिप्टोमुद्रादानं प्रेम्णा पश्यन्ति तथापि एयरड्रॉप्स् सर्वदा विश्वसनीयाः न भवन्ति तथा च तेषां गणना करणीयम्।

एयरड्रॉप् क्रिप्टो इति किम्

क्रिप्टोमुद्राणां जगति एयरड्रॉप्स् इति रणनीतिः सामान्यतया स्टार्टअप क्रिप्टो कम्पनीभिः परियोजनानां प्रचारार्थं नूतनं टोकनं च प्रयुज्यते एतेन बटुके विद्यमानानाम् अथवा नूतनानां उपयोक्तृणां मध्ये मुद्रायाः किफायती वितरणं भवति । वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति क्रिप्टोमुद्रा एयरड्रॉप् टोकनस्य निःशुल्कवितरणस्य प्रक्रिया अस्ति, प्रायः विभिन्नानां क्रिप्टोमुद्राणां स्वामिनः कृते मुख्यः विचारः अस्ति यत् प्राप्तकर्तारः मुद्रां चयनं कर्तुं प्रवृत्ताः भविष्यन्ति तथा च स्वप्रकल्पे भागं गृह्णन्ति इति आशायां भिन्न-भिन्न-बटुक-पतेः कृते टोकन-प्रेषणं करणीयम् |. नूतनं भोजनालयं आरभ्यते सति छूटकूपनं प्राप्तुं इव अस्ति। प्रारम्भिकविक्रयस्य भागत्वेन उपयोक्तृजागरूकतां वर्धयितुं प्रोत्साहनं प्रदत्तं भवति ।
वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति यद्यपि प्रत्येकं धावनं अद्वितीयं भवति तथापि अत्र सामान्यतया कीदृशं दृश्यते:

  1. प्रतिभागिनः एयरड्रॉप् कृते पञ्जीकरणं कुर्वन्ति: एयरड्रॉप् क्रिप्टो परियोजनायाः वेबसाइट् मार्गेण, अथवा सामाजिकमाध्यमलेखानां माध्यमेन घोषितुं शक्यते।
  2. एयरड्रॉप् प्रतिभागिनः विशिष्टानि आवश्यकतानि योग्यानि भवन्ति : सम्भाव्यप्रतिभागिभ्यः विशिष्टानि आवश्यकतानि पूरयितुं वा कतिपयानि कार्याणि कर्तुं वा आवश्यकं भवितुमर्हति। एयरड्रॉप् कृते पात्रतायै विशिष्टं क्रिप्टोमुद्रा धारयितुं वा सामाजिकमाध्यमेषु क्रिप्टोमुद्रा परियोजनां साझां कुर्वन् कार्यवाही कर्तुं वा आवश्यकता भवितुम् अर्हति।
  3. एयरड्रॉप् पूर्णं कर्तुं आयोजकः लेनदेनं आरभते ये प्रत्येकस्य तत्तत् प्रतिभागिनः डिजिटल बटुकं प्रति क्रिप्टोमुद्रां प्रेषयन्ति। स्मार्ट अनुबन्धानां उपयोगेन रीसेट् सम्पन्नं कर्तुं शक्यते।
  4. क्रिप्टोमुद्रा प्रतिभागिनां बटुकेषु निक्षिप्तं भवति: क्रिप्टोमुद्रा-सङ्गत-डिजिटल-बटुकानि निःशुल्क-क्रिप्टोमुद्राणि सफलतया प्राप्तुं शक्नुवन्ति। एथेरियमतः प्रक्षेपिता क्रिप्टोमुद्रा स्वयमेव प्रतिभागिनां बटुकेषु दृश्यते।
  5. प्रचलनेषु क्रिप्टोमुद्राणां संख्या वर्धमाना अस्ति ।

२०१७ तमे वर्षे प्रारम्भिकमुद्राप्रस्तावस्य (ICOs) समये क्रिप्टोमुद्रा-डम्प्स् लोकप्रियाः अभवन्, परन्तु अद्यत्वेऽपि अस्मिन् क्षेत्रे अनेकेषां परियोजनाभिः विपणनरणनीतिरूपेण तेषां उपयोगः भवति

अनन्य एयरड्रॉप

एषः प्रकारः क्रिप्टोमुद्रा रीसेट् तेषां कृते आरक्षितः अस्ति ये पुरस्कारस्य रूपरूपेण ब्लॉकचेन परियोजनायाः प्रति निष्ठावान् सन्ति। अस्य उदाहरणं २०२० तमे वर्षे यूनिस्वैप् इत्यनेन किं साधितम् । तस्य क्रिप्टोमुद्रा रीसेट् रणनीतिः आसीत् यत् प्रति बटुकं ४०० यूनिट् प्रक्षेपणम् आसीत् यत् एकां निश्चिततिथिपर्यन्तं मञ्चेन सह अन्तरक्रियां करोति स्म ।

किं तत्त्वं कथं च कार्यं करोति

एयरड्रॉप्-सञ्चालने कतिपयानां उपयोक्तृणां वर्चुअल्-वॉलेट-पतेः कृते अल्पमात्रायां क्रिप्टोमुद्रायाः सामूहिक-प्रेषणं भवति, ये मञ्चस्य सम्भाव्य-उपभोक्तारः भवितुम् अर्हन्ति कदाचित् मञ्चाः प्रतिगमनस्य आवश्यकतां विना टोकनं वितरन्ति, अन्ये तु एतत् नूतनं क्रिप्टो सम्पत्तिं प्रेषयितुं भागं ग्रहीतुं कतिपयप्रकारस्य क्रियाणां अनुरोधं कर्तुं शक्नुवन्ति अनेकाः वायुबिन्दुः टोकनस्य न्यायपूर्णवितरणस्य प्रयासः अस्ति । यदा कश्चन विशालः परियोजना टोकनं प्रारभते, यथा Uniswap इत्यस्य सन्दर्भे, तदा एयरड्रॉप् वृद्धान् उपयोक्तृन् पुरस्कृतयति ये परियोजनायाः विकासे साहाय्यं कृतवन्तः । एतेन नूतनाः उपयोक्तारः आकर्षयितुं साहाय्यं भवति ये पुरस्कारं अर्जयितुं आशां कृत्वा मञ्चस्य उपयोगं कुर्वन्ति।

केचन डम्प्स् अपि निवेशकान् उद्दिश्यन्ते ये परियोजनायां मूल्यं योजयितुं शक्नुवन्ति। यथा, 1INCH airdrop Uniswap उपयोक्तृभ्यः लक्ष्यं कृत्वा तेभ्यः प्रतिस्पर्धात्मकमञ्चे स्विच् कर्तुं प्रयतितुं प्रत्यभिज्ञापयितुं च आसीत् ।

क्रिप्टोमुद्रा एयरप्रोप् DeFi स्टार्टअप्स कृते सामान्यं विपणनसाधनं जातम् अस्ति। तेषु बहवः पूर्वमेव विज्ञापिताः भवन्ति, अथवा प्रकाशनैः सह संवादस्य विनिमयरूपेण पुरस्काररूपेण प्रेष्यन्ते । केचन विकासदलानि एयरड्रॉप् विज्ञापनैः निर्मितानाम् अवसरानां उपयोगेन स्वस्य परियोजनां शुद्धतः आरभ्यन्ते । महती कथां विना लघु परियोजनानां कृते एतत् मानकम् अस्ति। फलतः डम्पिंगस्य व्ययः न्यूनः भवति । यदि परियोजना गतिं प्राप्नोति तर्हि टोकनस्य मूल्यस्य मूल्याङ्कनं भविष्यति, येन प्रेषितराशिः महती भवति ।
वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति

मुक्त क्रिप्टोमुद्रा वितरण के प्रकार – airdrop

कदाचित् परियोजनायाः परिधिमध्ये वितरणं निःशुल्कं भवति, परन्तु कोऽपि तत् न हरति । एतत् प्रायः ब्लॉकचेन् हार्ड फोर्क् इत्यस्य समये भवति, यदा फोर्क्ड् नेटवर्क् उन्नयनं भवति तथा च नूतनं ब्लॉक्चेन् मुक्तं भवति । अधिकांशतया परियोजनासु सरलकार्यसमाप्त्यर्थं मुद्राः प्रददति । यथा, सामाजिकजालपुटे पञ्जीकरणं कुर्वन्तु, लेखं प्रकाशयन्तु, मित्रं सम्पर्कयन्तु, ईमेल-सङ्केतं वा प्रविशन्तु । अस्मिन् सन्दर्भे प्रत्येकं क्रियाकलापस्य सर्वेषां प्रतिभागिनां कृते निश्चिताः समानाः च भुक्तिशर्ताः सन्ति, अथवा प्राप्तशर्तानाम् आधारेण भिन्नाः भुक्तिशर्ताः सन्ति, यथा, यावन्तः मित्राणि आमन्त्रिताः भवन्ति, तावत् अधिकं पुरस्कारः भवति

महत्वपूर्णः! वायुबिन्दुः उपहारकार्यक्रमेण सह न भ्रमितव्यः। उत्तरं विशिष्टकार्यसमाप्तेः फलं भवति । यथा, तकनीकीदस्तावेजानां अथवा परीक्षणसङ्केतानां अनुवादः। प्रोत्साहनं नूतनेषु टोकनेषु, अन्येषु क्रिप्टोमुद्रासु, अथवा फिएटमुद्रासु प्राप्यते ।

सर्वे वायुबिन्दवः निःशुल्काः सन्ति। अस्य अर्थः अस्ति यत् ये परियोजनाः प्रतिभागिनः टोकनक्रयणं कर्तुं वदन्ति ते ICO परियोजनाः वा घोटालाः वा भवन्ति। परन्तु मञ्चेषु भागं ग्रहीतुं लघुनिक्षेपस्य आवश्यकता भवितुमर्हति। प्रमुखक्रिप्टोमुद्राविनिमयादिषु स्थापितानां मञ्चानां उपयोगं कुर्वन् एकमात्रं जोखिमं भवति यत् निक्षेपशुल्कं मुद्रायाः सम्भाव्यलाभात् अधिकं भवति।

टीका! अतिरिक्तसंरक्षणार्थं क्रिप्टोमुद्रावायुबिन्दुप्राप्त्यर्थं विशेषरूपेण समर्पितं नूतनं बटुकं निर्मातुं अनुशंसितम्। एतेन भवतः व्यक्तिगत-बटुकस्य रक्षणं फिशिंग-प्रयासात् अन्येभ्यः प्रकारस्य साइबर-आक्रमणेभ्यः वा साहाय्यं भविष्यति ।

आगामिनि एयरड्रॉप्स् विषये कथं ज्ञातव्यम्

सर्वे किमपि निःशुल्कं प्राप्तुम् इच्छन्ति, क्रिप्टोमुद्रा-वायु-बिन्दुः अपि अपवादः नास्ति । फलतः, ​​अनेकाः साइट्-स्थानानि उद्भूताः ये निःशुल्क-सूचना-वितरणस्य इच्छायाः पूंजीकरणं कुर्वन्ति, न तु नूतनानां वायु-बिन्दु-प्रवर्तनार्थं, अपितु प्रतिफलरूपेण किमपि अपेक्षां विना व्यक्तिगत-लाभं प्राप्तुं

परन्तु CoinMarketCap इत्यादयः गम्भीराः वार्तासङ्ग्रहकर्तारः अपि सन्ति । क्रिप्टोमुद्रा-वायु-प्रकोपेषु भागं ग्रहीतुं वर्तमानस्य, आगामिनां, पूर्णानां च क्रिप्टो-सम्पत्त्याः पूर्णं पञ्चाङ्गं द्रष्टुं च अस्याः साइट्-सदस्यतां ग्रहीतुं अनुशंसितम् अस्ति विकासकाः स्वकीयानां वितरणमार्गाणां अपि उपयोगं कुर्वन्ति । प्रायः एते टेलिग्रामः मध्यमः च भवन्ति । ते आगमिष्यमाणानां एयरप्रोप्स् विषये उपयोक्तृभ्यः सूचयितुं आवश्यकाः सन्ति। बहुषु सन्दर्भेषु ICOs कृते अपि च नूतनानां क्रिप्टोमुद्राणां प्रक्षेपणस्य कृते अपि एतादृशी एव पद्धतिः उपयुज्यते । BitcoinTalk इत्यादिषु क्रिप्टोमुद्रामञ्चेषु अपि सूचनाः साझाः भवन्ति । सितम्बर २०२२ तमस्य वर्षस्य वर्तमानस्य क्रिप्टोमुद्रा-वायु-बून्दाः (Airdrop Crypto) https://airdrops.io/ इत्यत्र प्राप्यन्ते । AirDrops विषये सूचनाः अधिकतया वितरणस्य आरम्भात् पूर्वं वितरिताः भवन्ति, परन्तु आरम्भस्य अनन्तरं अधिकं सक्रियरूपेण प्रचारिताः भवन्ति । विज्ञापने कार्यक्रमस्य विशेषताः लाभाः च वर्णिताः सन्ति, तथैव AirDrop पुरस्काररूपेण प्राप्तुं विशेषताः शर्ताः च वर्णिताः सन्ति। नई क्रिप्टोकरेंसी एयरड्रॉप 2022, 0.74 BNB AIRDROP: https://youtu.be/vPeYBXAabhI

क्रिप्टोमुद्रा airdrop 2022: TOP के सबसे प्रासंगिक

अत्र केचन आशाजनकाः परियोजनाः सन्ति : १.

  1. ओपिन्

Opyn इति Ethereum विकल्पानां कृते DeFi प्रोटोकॉलः अस्ति । तेषु अनेकाः उत्पादाः सन्ति तथा च एकं सामान्यं Squeeth (2x leverage for ETH options) अस्ति । अन्ये सामान्याः DeFi प्रोटोकॉलाः यथा Ribbon तथा Stake DAO इत्यादयः Opyn इत्यस्य आधारेण भवन्ति । तेषां एतत् प्रोटोकॉलं विकल्पैः सह स्वस्य उत्पादपरिधिषु समाविष्टम् अस्ति। एकं बून्दं कथं प्राप्नुयात् : १.

  • oTokens पञ्जीकरणं वा धारयितुं वा;
  • oTokens कृते तरलतां प्रदातुं;
  • Squeeth oTokens लिखना या धारण करना;
  • स्क्वीथ् इत्यस्मै तरलतां प्रदातुं;
  • oTokens का प्रयोग;
  • “साथी” प्रोटोकॉल रिबन एवं स्टेक DAO का उपयोग।

वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति

  1. मेटामास्क

क्षेत्रस्य विशेषज्ञाः चिरकालात् स्वकीयानि टोकनानि प्रक्षेपयिष्यन्ति इति बटुकानां विषये कथयन्ति। एतावता एते केवलं अनुमानाः एव अभवन्, परन्तु प्रमाणानि बहु सन्ति । प्रतिद्वन्द्वी Coin98 तथा Trust Wallet इत्येतयोः ब्राण्ड्-टोकन्-इत्येतत् पूर्वमेव प्रारब्धम् अस्ति । तथा च यदि Metamask सफलः भवति तर्हि Uniswap तथा ENS इत्येतयोः बृहत् बून्दयोः समानस्तरस्य घटना भविष्यति । कार्यानुष्ठानीय रणनीतिः १.

  • Metamask अनुप्रयोगे साझाकरणकार्यस्य उपयोगं कुर्वन्तु;
  • Ethereum पारिस्थितिकीतन्त्रे अनुप्रयोगानाम् उपयोगं कुर्वन्तु;
  • एकः सक्रियः Ethereum उपयोक्ता भवतु।

वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति

  1. प्रोटोकॉल के पार

Across प्रोटोकॉल एकः सेतुः अस्ति यः उपयोक्तृभ्यः केन्द्रीयविनिमयस्य आवश्यकतां विना Ethereum, Arbitrum, Optimism तथा Polygon संजालयोः मध्ये डिजिटलसम्पत्तयः प्रेषयितुं प्राप्तुं च शक्नोति एतेन एकस्मिन् ब्लॉकचेन् इत्यस्मिन् उपयोक्तारः मुद्राः अपलोड् कृत्वा अन्यस्मिन् ब्लॉकचेन् इत्यत्र प्रयोक्तुं शक्नुवन्ति, प्रायः ते अन्तर्जालस्य उपलब्धशुल्कानां वा विविधानां अनुप्रयोगानाम् लाभं ग्रहीतुं शक्नुवन्ति महत्त्वपूर्णं यत् रिस्क लैब्स् समुदायं लक्ष्यं कृत्वा अस्ति। एवं सति सम्पूर्णशृङ्खलायां वितरणस्य दायित्वं समुदायस्य भवति । इदानीं कतिपयान् मासान् यावत् एषा रणनीतिः प्रचलति अतः किमपि नूतनं अपेक्षितुं शक्यते। एकं बून्दं कथं प्राप्नुयात् : १.

  • सेतुनां प्रयोगः भवति;
  • तरलतां प्रदातुं;
  • AcrossDAO प्रणाल्याः विकासे यथासम्भवं भागं गृह्णन्ति।

वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति

  1. ज़ोरा

न तावत्कालपूर्वं Zora Labs इत्यनेन Web3 तथा Zorbs प्रोटोकॉल इत्येतयोः कृते सरलप्रमाणीकरणप्रणाली विकसिता । अतः उच्चसंभावना अस्ति यत् दलं तादृशानि विशेषतानि प्रवर्तयिष्यति येन प्रोटोकॉलस्य DAO इत्यस्य च प्रबन्धनं सुलभं भविष्यति। ड्रॉप रणनीतिः १.

  • मञ्चे एनएफटी-निर्माणं व्यापारश्च;
  • स्वस्य Zorb ID निर्मायन्;
  • ज़ोरा पारिस्थितिकीतन्त्रात् उत्पादानाम् उपयोगः (उदाहरणार्थं सूचीपत्राणि)।

वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति बिटकॉइनस्य अन्येषां च altcoins इत्यस्य निःशुल्कवितरणं – वर्तमानं airdrop प्रस्तावः 2022-2023 कृते, अन्तरफलकं एतादृशं दृश्यते:
वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति

एयरड्रॉप के पक्ष एवं विपक्ष

लाभः – १.

  • क्रिप्टोमुद्राः निःशुल्कं प्राप्तुं क्षमता;
  • ब्लॉकचेन प्रौद्योगिक्याः विषये ज्ञातुं;
  • नवीन क्रिप्टोमुद्रा परियोजनासु भागं ग्रहीतुं अवसरः।

माइनसः – १.

  • केषाञ्चन क्रिप्टोमुद्रापुनर्स्थापनानाम् विशेषशर्ताः सन्ति;
  • क्रिप्टोमुद्रा-डम्प्स् घोटाला भवितुम् अर्हति;
  • क्रिप्टोमुद्राणां प्रक्षेपणात् प्राप्ते लाभे करः भवति ।

वास्तविक एयरड्रॉप्स् - यत्र २०२२ तमे वर्षे क्रिप्टोमुद्रा निःशुल्कं वितरितं भवति केषाञ्चन क्रिप्टोमुद्रा पुनःस्थापनस्य विशेषा आवश्यकताः सन्ति । लाभं प्राप्तुं क्रिप्टोमुद्रायाः विषये सूचनां सार्वजनिकरूपेण प्रकाशयितुं वा कस्यापि मुद्रायाः स्वामित्वं वा आवश्यकं भवेत् । क्रिप्टो एयरड्रॉप् प्राप्तुं सङ्गतं डिजिटल-वॉलेट् अपि आवश्यकम् अस्ति । एवं वायुबिन्दुनाम् विभिन्नप्रकाराः सन्ति, प्रत्येकस्य क्रिप्टोमुद्राप्रकल्पस्य स्वकीयाः आवश्यकताः सन्ति । परन्तु अधिकांशवायुबिन्दुषु एकमेव लक्ष्यं भवति यत् ज्ञानस्य स्तरं वर्धयितुं सामान्यतया च आगामिप्रक्षेपणे रुचिं वर्धयितुं। यस्य कस्यचित् उपयोक्तुः क्रिप्टोमुद्रा-बटुकं भवति सः एयरड्रॉप् प्राप्तुं वा आवेदनं कर्तुं वा शक्नोति, परन्तु ते सर्वदा स्वपरिचये अतीव सावधानाः भवेयुः । इदमपि गृहीतव्यं यत् क्रिप्टोमुद्रा-डम्प्स् घोटालाकारैः आरभ्यतुं शक्यते: केचन प्रक्षेपणानि बहूनां क्रिप्टोमुद्रा-बटुकानां प्रवेशं प्राप्तुं, एतेभ्यः बटुकेभ्यः धनं चोरयितुं रणनीतिः सन्ति

info
Rate author
Add a comment